________________
३२४नरोगो
उपनिषवाक्यमहाकोशः
नवा अ
1
न रोगो मरणं सस्य न निद्रा न
| नवद्वारमलस्राव (दे)...दुर्गधं क्षुधा सृषा । न च मुर्छा भवे
। दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते मैत्रा. १६ तस्य यो मुद्रां वेति खेचरीम् यो. चू. ५३ नववारं पुरं कृत्वा गवाक्षाणीन्द्रिया नते भृग्वशिरोविश्यः सोमः पातव्य
ण्यपि । सा पश्यत्यत्ति वहति.. गुणका. ३३ अत्विजः पराभवन्ति
२प्रणवो. २० | नवद्वारे पुरे देही हंसोलेलायते बहिः श्वेताश्व. ३२१८ न लक्ष्यते स्वभावोऽस्याः (भूत.
नवद्वारे पुरे देहे ममत्वं च.. दुर्वासो. २।८ ___ मायायाः) वीक्ष्यमाणैव नश्यति महो. ५।११२ न बघेनास्य हन्यते [ छांदो.८।१५ २०१२,४ न लिक्षाकर्षणं कुर्यात्
शिवो. ७.५५ । नवप्रसूतस्य परादयं चाहमिदं मम ।। न लिप्यते कर्मणा पापकेन
वृह. ४।४।२३ इति यः प्रत्ययः स्वस्थस्तजान लिप्यते लोकदुःखेन बाह्यः कठो.५/१२
प्रत्प्रागभावनात्
महो. ५/१२ न लोकनं नावलोकनं चबाधको
नक ब्रह्माख्यनवगुणोपेतं ज्ञात्वा न चाबाधकः
। नवमानमितस्त्रिगुणीकृत्य...मूलन लक्ष्यं नालक्ष्यं न
मेकं सत्यं मृण्मयं विज्ञातं स्यात् परन. ४
नवभिॉमरन्ध्रः शरीरस्य वायवः नवद्वारे पुरे देही
भ.गी. ५।१३
कुर्वन्ति विण्मूत्रादिविसर्जनम् शाण्डि. १।४।८ न वयं विन इति होचुस्ततो यूयमेव ___ स्वप्रकाशा इति होवाच
. नवममाकाशचक्र, तत्र षोडशदलनृसिंहो. ९८
पद्ममूर्ध्वमुखं तन्मध्यकर्णिकानव योनीव चक्राणि दधिरे नवैव
त्रिकूटाकारम्
सौभाग्य. ३२ योगा नव योगिन्यश्च त्रिपुरो. २ नवमं व्योमचक्रं स्यादः षोडशभि... योगरा. १७ नवरात्रलयेनापि...वाचां
नवमासलयेनापिपृथ्वीतत् स गच्छति ममन. १२७४ सिद्धिर्भवेत्तस्य
भमन. १२५९
नवमेन तु पिण्डेन सर्वेन्द्रियसमाप्तिः पिण्डो. ८ न वर्धते कर्मणा नो कनीयान् ।
! नवमे धामनि पुनरागस्त्यं वाग्भवं नववकं तु रुद्राक्षं नवशक्त्यधि
...षण्मुखीय विद्या
त्रि. ता.१११६ देवतम् । तस्य धारणमात्रेण
नवमे सर्वाङ्गसम्पूर्णो भवति
निरुक्तो. १२४ प्रीयन्ते नव शक्तयः
रु. ना. ३४
नवम्यो (मात्रायां)तु महलों नवशक्ति(मयं)रूपं श्रीचक्रम् भावनो. २
दशम्यां तु जनं व्रजेत् ना. वि. १६ 7 वशो हर्षशोकाभ्यां स
नववक्त्रं तु रुद्राक्षं नवशक्त्यधिममाहित अन्यते
प.पू. ११३७ । देवतम् । तस्य धारणमात्रेण 'नवसूत्रान परिचर्चितान ,तेऽपि
प्रीयन्ते नव शक्तयः
रु.जा.३४ यदा चरन्ति पा.क्र.४ नवशक्तिरूपं श्रीचक्रम्
भावनो. २ .नवनक्तिमितिबृहती सम्पद्यमाना.. १ऐत. ३२६२ न वा अजीविष्यमिमांनखादन्निति नवस्वेव हि चक्रेषु लयं कृत्वा... योगरा. ५ होवाच काम उदपानमिति छांदो.१।१०।४ न वक्तव्याः श्राद्धकर्मबहिष्कृताः इतिहा.७२-७६. न वा अरे क्षत्रस्य कामाय क्षत्रं नश्च पहाधार त्रिलक्ष्यं व्योम
प्रियं भवति । यात्मनस्तु कामाय पञ्चकम । सम्यगेतन जानाति
क्षत्रं प्रियं भवति[बृह.१४।५+ ४५/५ म योगी नामनो भवेत् मं. प्रा. ४१ न वा भरे जायायै कामाय जाया नवदसिदृशी श्रियेऽस्तु दुर्गा वनदु.१
प्रिया भवति [बह. २।४।५+ न वदेद्यस्य कस्यापि किन्तु
न वा भरे देवानां कामाय देवा: शिष्याय तां वदेत्
ना. पू. ता.१२ प्रिया भवन्ति बृह. २।४५+ ४५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org