________________
न वा अ
न वा परे पत्युः कामाय पतिः प्रियो भवति [ बृह. २/४/५ + न वा अरे पशूनां कामाय पशवः
प्रिया भवन्ति, आत्मनस्तु कामाय.. बृह. ४/५/६
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति [ बृह. २४/५ + न वा अरे बाह्यो नान्तरः सर्वविद्भारूप: ( आत्मा ) न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति [बृ. २|४|५+ न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति [ बृह. २|४|५+ ४/५/५
न वा अरे लोकानां कामाय लोकाः
प्रिया भवन्ति [ बृह. २|४|५+ न वा अरे वित्तस्य कामाय वित्तं
प्रियं भवति, आत्मनस्तु कामाय .. न वा अरे वेदानां कामाय वेदाः प्रिया भवन्ति, आत्मनस्तु.. न वा अरे सर्वस्य कामाय सर्व
प्रियं भवति [ बृह. २/४/५ + नवअरे मोहवीमि [ बृ. उ. २/४ १३ न वा अहमिमं विजानामि
न वाक्यं न पदं वेदं नाक्षरं न कचित्
४/५/६
न विज्ञातं वदन्ति, न विज्ञातं पश्यन्ति ( पशवः ).. न विज्ञातेर्विज्ञातारं विजानीयाः
४/५/६
Jain Education International
उपनिषद्वाक्यमहाकोशः
आ. ९/२
४१५१५
४५/६
बृह. २/४/५
बृ६. ४/५/६
ते. बिं. ६।४
न वागगच्छति नो मन: ( ब्रह्मणि )
केनो. १/३
न वाचं विजिज्ञासीत, वक्तारं विद्यात् कौ. त. ३१८ नवाधिकशतं शाखा यजुषो
४१५१५
+४/५/१४
बृह. ४/५/१४
मारुतात्मज
नवानां चक्रा अधिनाथा स्योना नव
भद्रा नव मुद्रा महीनाम् नवानि गृह्णाति नरोऽपराणि न वायुर्नाग्निर्नाकाशो नापः पृथ्वी नच. न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा न विकल्पितुमर्हसि न विश्चित्तं प्रकुर्वीत दिशश्चैवावलोकयन् शिवो. ७१५७
भ.गी. २१३१
मुक्तिको १।१२
त्रिपुरो. २
भ.गी. २१२२
ग. शो. २/३
१सं. सो. २ ७२
१ ऐत. ३।२।४ बृह ३/४/२
नम
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्वा न विन्दति नरो योगं पुत्रदारादिसङ्गतः न विद्मो न विजानीमो यथैतदनुशिष्यात् न विद्याभूषरे वपेत्
न विधिर्न निषेधश्च न वर्ज्यावर्ण्य - कल्पना | ब्रह्मविज्ञानिनामस्ति.. न बिना प्रमाणेन प्रमेयस्योपलब्धिः न विमुञ्चति दुर्मेधाः
न विशेश्व गृह गृहम्
न विश्वस्तैजसः प्राज्ञो विराट् सूत्रात्मकेश्वराः
न विषं विषमुच्यते
न विसन्त इव न स्खलन्तीव न पर्यावर्तन्त इव न वृक्षमारोहणमपि कुर्यात् ) न वृक्षमारोहेन यानादिरूढो... नानृतवादी
वेत्ता वेदनं वेद्यं न जामत्स्वप्रसुप्तयः न वेद यज्ञाध्ययनैर्न दानैः न वेद सत्यो न च तर्कबाधा न धारणाध्यानसमाधयोऽपि
कदाचन
न वै तत्र निम्लोचो नोदियाय (मा.पा.) न वै देवा अनन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति
[ +३।७।१+३२८|१ नूनं भगवन्तस्त एतदेवेदिषुः न वै मत्परं किञ्चिद्विश्वस्यादिरहं हरः...
For Private & Personal Use Only
३२५
कठो. ११२७ शिवो. ७११०३
केनो. ११३ संहितो. ३/४
ना. प. ६।२१
मैत्रा. ६।१४ भ.गी. १८/३५ शिवो. ७१६१
ते. वि. ६।१० महो. ३१५४
आर्षे. ३२
ना. प. ७११
ना. प. ५१८
ते. बिं. ६८ भ.गी. ११।४८
न वेद सुकृतस्य पन्थानमिति न वेद दिवा न नक्तमासीदव्यावृतम् न वेदैर्न यज्ञैर्न तपोभिरुमैर्न साधैर्न
योगेर्ना श्रमैर्नान्येरात्मानमुपलभन्ते सुबालो. ९।१४ कार्यकरणम्
ग. शो. ४।१
वै
जातु युष्माकमिमं hi जेता
न वै तत्र न निम्लोच नोदियाय
अनु. सा. ६
३ ऐत. २/४/१, २ अव्यक्तो. ६
बृह. ३।८।१२
छांदो. ३/११/२ छांदो. ३।११।२
छांदो. ३१६ १
छांदो. ६११/७
ग. शो. ३।१३
www.jainelibrary.org