________________
गोपीच
गोपीचन्दन लिप्ताङ्गः पुरुषो येन पूज्यते .. विष्णुलोके महीयते गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् गोपीचन्दन लिप्ताङ्गैर्ज पदानादिकं कृतम् । न्यूनं सम्पूर्णतां याति विधानेन विधानतः गोपीचन्दनं धारयेदक्षय पद'माप्नोति (यो विद्वान्) गोपीजनवल्लभज्ञाने नैतद्विज्ञानं भवति गोपीजनवल्लभो भुवनानि दधे स्वाहा
श्रितो जगदेतत्सुताः गोपीत्यक्षरद्वयम्, चन्दनं त्र्यक्षरम्, तस्मादक्षरपञ्चकं य एवंविद्वान् गोपीचन्दनं धारयेदक्षयं पदमाप्नोति गोपीचं. ८
गोपीत्यम उच्यतां चन्दनं तु ततः
गोपीचं. ८
पश्चात् गोपीभिः प्रक्षालनागोपीचन्दनमाख्यातं मदङ्गलेपेन पुण्यं मुक्तिसाधनं भवति [ वासुदे०२ + गोप्यो गाव ऋचस्तस्य यष्टिका
कमलासनः । वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः.. गोप्यो नाम विष्णुपत्न्यस्तासां
चन्दनपाहादनम् गोब्राह्मणपरित्राणं सकृत्कृत्वा .. मुच्यते पञ्चभिर्घोरै.. पातकैः गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसञ्चरेम | नाकस्य पृष्ठमभिसंवसामो वैष्णवी लोक
इह मादयन्ताम् गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च । जया पशुभिः पुष्कराक्षं तन्मे मनः शिवसङ्कल्पमस्तु गोमयं खस्थं प्राह्यम् ( भरमार्थ ) शुभे स्थाने वा पतितमपरित्यज्य.. गोमयशोधयेद्विद्वाञ्छ्री में भजतु मन्त्रतः
Jain Education International
उपनिषद्वाक्यमहाकोशः
गोपीचं. १४
गोपीचं. १५
गोपीचं. १७
गोपीचं. ८
पू. १/१
गो.
गो.
पू. २२
गोपीचं. १
कृष्णो. ८
गोपीचं. ७
शिवो. ७१९९
महाना. ६।१९
२ शिवसं. २३
बृ. जा. ३।१ बृ.जा. ३३८
ग्रस्त इ
गोलकस्तु यदा देहे क्षीरदण्डेन वा इतः । एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः । गोविन्द सन्तं बहुधा आराधयन्ति गोविन्दान्मृत्युर्बिभेति
१७३
ब. वि. १८ गो. पू. २२
गो.
पू. १/१
गोविन्दाय विद्महे वासुदेवाय धीमहि । तन्नो नारायणः प्रचोदयात् गोविंदो दक्षिणपार्श्वे वामे च मधुसूदनः गोवृत्त्या प्राणसन्धारणं कुर्वन्
(परमहंसः) यत्प्राप्तं तेनैव निर्लोलुपः.. सोऽवधूतः स कृतकृत्यो.. तुरीया. ३ गोवृत्त्या भैक्षमा चरन्.. शुकुध्यानपरायणः.. सन्यासेन देहत्यागं करोति स परमहंस परिव्राजको भवति गोस्तनादुद्भवं क्षीरं पुनरारोपणे
( कृते सति सत्यं ) जगत् गोस्तेय सुरापानं भ्रूणहत्यां तिलाः शान्ति शमयन्तु स्वाहा गौरनाद्यन्तवतीसाजनित्रीभूतभावनी । सा सितासिता च रक्ता च.. गौरवर्णशानद लेयदाविश्राम्यतेमनः । तदा.. धर्मकीर्तिमतिर्भवेत् गौरीर्मिमाय सलिलानि तक्षत्येकपदी । द्विपदी साचतुष्पदी [हयग्री. ७+ गौरी वा वरयेत्कन्यां चरेद्वाश्रवणे.. गौः ग्मा उमा क्ष्मा क्षा क्षमा क्षोणि: प्रथनं च तरङ्गाणां (भवेत) आस्था नायुषि युज्यते
For Private & Personal Use Only
ना. पू. ४११ विष्णुह. १११
प. हं. १.८
ते. विं. ६।८१
महाना. १४/६
मंत्रिको ४
विश्रामो. ८
श्रीचक्रो. १
इतिहा. ९७ सि.वि. ६
महो. ३।११
मन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः । पलालमिव धान्यार्थी
त्यजेद्रन्थ मशेषतः [ब्र. बिं. १८ + त्रि. ता. १८ मन्थान्नैवाभ्यसेद्वहून् । ..नारम्भाना
रभेत्कचित् प्रसिष्णु प्रभविष्णु च ग्रस्त इत्युच्यते भ्रान्त्या ज्ञात्वा वस्तुलणम् । तद्वद्देहादिवन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् । पश्यन्ति देहिवन्मूढाः
ना. प. ५/३७ भ.गी. १३।१७
२मात्मो. १६
www.jainelibrary.org