________________
प्रहणा.
उपनिषद्वाक्यमहाकोशः
घटवे
ग्रहणाग्राइकामासं विज्ञानस्पन्दितं तथा
अ.शां.४७ प्राणाजागरितक्त्तद्धेतु: स्वप्न
इम्यते । तद्धेतुत्वाञ्च तस्यैव सज्जागरितमिष्यते
प.शां. ३७ प्रहणे विषुवे चैवमयने.. रुद्राक्षधारणा
सद्यः सर्वपापैः प्रमुच्यते रु.जा. ४१ प्रहमण्डल-भूतमण्डल-प्रेतपिशाच
मण्डलसर्वोच्चाटनाय पतिभयङ्करज्वर.. अमिकापस्मारांश्च मेदय..
खादय..ॐ ह्रां ह्रीं हुं फट्...स्वाहा लांगूलो. ४ प्रहो न तत्र नोत्सर्गश्चिन्ता यत्र
न विद्यते । यात्मसंस्थं तदा ज्ञानमजातिसमतां गतम्
अद्वैतो. ८ प्राम एकरात्रं तीर्थे त्रिरात्रं.. नियमानियममुत्सृज्य.. गोवृत्त्या भैक्षमाचरन्..शुक्लध्यानपरायणः...
परमहंसपरिव्राजको भवति प.ई.प.८ प्राम एकरात्रं पत्तने पथरात्रं..
अनिकेत...गिरिकन्दरेषु वसेत् ना. प. २ प्रामं मिक्षित्वाऽलब्ध्वोपविशेमा
हमतो दत्तमभीयाम् को.स. २०१२ प्रामाण्ट्रोत्रियागारादमिमाहत्य
स्वविध्युक्तक्रमेण पूर्ववदग्निमाजिदत्
प.ई.प.४
| प्रामादमिमाहृत्य पूर्ववदग्निमाघ्रापयेत् जा. बा.४ सामान्तरमभिप्रेप्सुर्गुरोः कुर्यात् प्रदक्षिणम्
शिवो. १८ प्रामान्ते निर्जने देशे नियतात्मा। निकेतनः । पर्यटेस्कीदवस्मो(यतिः) ना. प. ४१६ प्रामान्ते वृक्षमूले वा वसेदेवालयेऽपि
वा। मैक्षेण वर्तयेन्नित्यं.. ना. प. ५।४६ प्रामारण्यपशुघ्नत्वं..मद्यपानेन यत्पा सदप्याशु विनाशयेत्
रामो.५।१२ मामे मनसा स्वाध्यायमधीयोत.... सहवै. १६ ग्राम्यासु अडचेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते
भक्ष्युप. ८ माहं प्राहेण भावं भावेन सौम्य
सोम्येन सूक्ष्म सूहमेण प्रसति तस्मै महापासाय नमः
चतुर्वे. ८ प्राहपाहकसम्बन्धेक्षीणे शांतिरुदे
त्यलम् । ..शान्तिोक्षनामाभिधीयते
१सं.सो. २०४६ प्रासाभावे मनः (प्रशाम्यत्ति)
प्राणो निश्चलज्ञानसंयुतः । शुद्धे सत्त्वे परे लीनः..
२ अवधू. ६ ग्रीवा धारापोवा (शारीरयझस्य) प्रा. हो. ४२ ग्रीष्म इध्मः शरद्धविः [चित्त्यु.१२।३ प.स. ८1११८
[ मं.१०१९०६+ बा.सं.३१।१४ ग्रीष्मः प्रस्तावः, वर्षा उद्गीथः छांदो.२।१६२ ग्लानिर्भवति भारस
भ.गी. ४७
घटत्वेन यथापृथ्वीजलत्वेनमरीचिका। ..तद्वदात्मनि देहरवं पश्यत्यज्ञानयोगता
यो.शि.४।२३ घटनाना यथा पृथ्वी पटनाना हि तन्तवः । जगन्नाम्ना चिदाभाति सर्व प्रक्षेव केवलम्
यो.शि.४।१७ घटमध्यगतो दीपो (घटमध्ये यथा
दीपो) बाझे नैव प्रकारते।
भिन्ने तस्मिन्घटे चैव दीपव्यालाच भासते । स्वकार्य घटमित्युक्तं... [यो.शि.६४७+ योगकुं.२१५ घटमध्ये यथा दीपो निवावं कुम्भकं विदुः
श्यो.त.१४२ घटषद्विविधाकारं भियमानंपुनापुनः।
वन (सद्रेदे)नच जानाति स नानातिच नित्यशः [प्र.बि.१४+ मि.ता. ५।१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org