________________
गृहा
उपनिषद्वाक्यमहाकोशः
गोपीच
-
गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेत
गोदोहमात्रमाकाङ्केन्निष्क्रान्तो न स्था ब्रह्मचर्यादेव प्रत्रगृहाद्वा
पुनव्रजेत् । ( भिक्षार्थी यतिः) १सं. सो.२।६१ वनाद्वा [ना.प.३१७७+याज्ञ.१+ प. हं. प.१ गोपगोपीगवावीतं सुग्दुमतलाश्रितं । गृहाभिमानेन गृहस्थ इव शरीरे
...चिन्तयंश्वेतसा कृष्णं मुक्तो जीवः संचरति ना.प.६४ भवति संसृतेः
गो. पू. श६ गृहीततृष्णाशबरीवासनाजालमा
गोपरूपो हरिः साक्षान्मायाविग्रहततम् । संसारवारिप्रमृतं चिन्ता
धारणः । दुर्बोधं कुहकं तस्य तन्तुभिराततम् । अनया तीक्ष्णया
मायया मोहितं जगत्
कृष्णो. १० तात छिन्धि बुद्धिशलाकया महो.६।३१ गोपालसदृशं शीर्षे नापि मध्ये न गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो
चाप्यधः । ब्रह्मपुच्छं प्रतिष्ठेति.. १अवधू. ४ न पश्यति (स्वप्ने)
अ.शां.३५ गोपालं सानुजं कृष्णं रुक्मिण्या गृहीता वाग्गृहीतं च गृहीत श्रोत्रं
सह तत्परम्
गोपालो. २१८ गृहीतं मनः । स यत्रतेस्वमाया
गोपालोऽहमजो नित्यः प्रद्युम्नो- गोपालो. २१८ चरति ते हास्य लोकास्तदुतेव.. बृह.२।१।१७ ऽई सनातनः । रामोऽहं.. गृहीत्वाऽष्टोत्तरशतं ये पठन्ति...
आत्मानं चार्चयेद्वधः प्रारब्धक्षयपर्यंत जीवन्मुक्ता
गोपीचन्दनखण्डं तु चक्राकारं भवन्ति ते
मुक्तिको.१९४२
सुलक्षणम् । विष्णुरूपमिदंपुण्य.. गोपीचं. २६ गृहीत्वैतानि संयाति
भ.गा.१५८ गोपीचन्दनदानस्य चाश्वमेधसमं गृही पुत्रपौत्रमहैश्वर्यवान्भवति ना.उ.ता.३१ फलम् ।..नशुद्धिर्गोपिचन्दनात् गोपीचं. २० गृही भूत्वा वनी भवेत्, वनी भूत्वा
गोपीचन्दनपङ्केन ललाटं यस्तु प्रव्रजेत् , यदि वेतरथा ब्रह्म
लेपयेत् । एकदडी त्रिदण्डी चर्यादेव प्रव्रजेद्रहाद्वा वनाद्वा जावा. ४ वास वै मोक्ष सम श्रुते गोपीचं.९ गृह्यमाणे घटे यत्तिका भाति वै
गोपीचन्दन पापन्न विष्णुदेहसमुबलात् । वीक्ष्यमाणे प्रपञ्चे
द्भव । चक्राङ्कित नमस्तुभ्यं __ तु ब्रह्मैवाभाति... यो.शि.४।१९ धारणान्मुक्तिदो भव वासुदे.३+ गोपीचं. २ गोमश्वमिह महिमेत्याचक्षते
गोपीचन्दनमायुष्यं..कामदं मोक्षदं इसिहिरण्यं दासभार्य
चैव इत्येवं मुनयोऽब्रुवन् गोपीचं. १८ क्षेत्राण्यायवनानीति छान्दो.७।२४।२ गोपीचन्दनमित्युक्तं..कृष्णगोपीगोअश्वानां दासीनां प्रवाराणां
; जलक्रीडाकुंकुम चंदनैर्युतम् । परिधानस्य मा नो भवान्
___..पुनात्यादशमं कुलम्
गोपीचं.२५ बहोरनन्तस्या..भ्यवदान्योऽभूत् बृह.६।२७ गोपीचन्दनलिप्ताङ्गं पुरुषं..देवाः गोकुलं वनवैकुण्ठंतापसास्तत्र ते द्रुमाः कृष्णो.९ सन्मुखास्तमुपासते
गोपीचं. १३ गोकुलाढये माथुरमण्डलेगोविन्दोऽपि
गोपीचन्दनलिताङ्गो व्रतं यस्तु समानिर्गुणः सगुगो निराकारः ।।
- चरेत्। ततः कोटिगणं पुण्यं.. गोपीचं.१६ साकारो निरीहः ..विराजते राधोप.१०४ गोपीचन्दनलिप्ताङ्गने नियते यत्र गोकुलोऽयमग्नेः संयोगादेवाभाति सामर.३२
कुत्रचित् ..देवेन्द्रपदम श्रुते गोपीचं. १२ गोदोहदोहनं यावत्सकाले ह्यचरं
गोपीचन्दनलिप्ताङ्गो यं यं पश्यति स्थितम् । धारणां धारयेद्योगी
चक्षुषा । तं तं पूतं विजानीयानित्यमध्यात्मचिन्तकः योगो. २७ । द्राजभिः सत्कृतो भवेत्
गोपीचं. १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org