________________
२१०
तत्त्वत्र.
उपनिषद्वाक्यमहाकोशः
तत्परे
तत्त्वत्रयस्य विज्ञानं... स्वधर्माचरणं
तत्त्वं तत्सहजस्वभावममलं तेजो..मन्त्रार्थचिन्तनं श्रवणं कीर्तनम् ।
___ मनस्के ध्रुवम्
अमन. २१७६ एते ते कथिता राजन्पारमैकान्त्य
तत्वं नारायणः परः।..यञ्च किञ्चि. सिद्धिदाः
भवसं.५।१८ । उजगत्सर्व दृश्यते श्रयतेऽपि तत्त्वमसि श्वेतकेतो [छान्दो.६।८।७+ ६।९।४। वा। अंतर्बहिश्च तत्सर्वव्याप्य -६।१४।३+शु.र.।२।३+ पैङ्गलो. ३३१ नारायणः स्थितः
महाना.९।४ तत्त्वमसि, अहं ब्रह्मास्मि, सर्व खल्विदं
तत्त्वानीति च तद्विदः
वैतथ्य. २० ब्रह्म, नेह नानास्ति किञ्चनेत्यादि
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा महावाक्यार्थानुभवज्ञानाद्ब्रह्म
शास्ते...[वनदु.४३,५६,६८,७९ क.अ.१।२।२५ वाहमस्मीति...
निरा. ३१
%Di.१॥२४॥१४+वा.सं.१८।४९+ ते.पा.२३३१ तत्त्वमसि...अहंब्रह्मास्मीत्यनु
[ते.सं.२।१।११।६+ सन्धानं कुर्यात्
पैङ्गलो. ३।१
तत्त्वावबोध एवासौ वासनातण'तत्वमसि' इत्यादिवाक्यविचारः
पावकः । प्रोक्तः समापियोगेन
मठाम्ना.३ तत्त्वमसीत्यमेदवाचकं ये जपन्ति
महो. ४१२ न तु तूष्णीमवस्थिति:
तत्त्वाविचारपाशेन बद्धं द्वैतभयाते शिवसायुज्यमुक्तिभाजो
तुरम् । उज्जीवयन्निजानन्द भवन्ति
स्वस्वरूपेण संस्थितः
द.मू. २० तत्त्वमसीत्यहं ब्रह्मास्मीति वाक्यार्थ
तत्त्वीभूतस्तदा रामस्तत्त्वा. विचारः श्रयणं... . पैङ्गलो. ३।२
दप्रच्युतो भवेत्
बैतथ्य. ३९ तत्त्वमसीत्यपदेशेन त्वमेवाहमहावं
| तत्वेनातश्यवन्ति ते
भ.गी. ९।२४ स्वमिति तारक...कृतार्थो
- तत्त्वेव भयं विदुषो भवति तैत्ति. २१७ भवति
म.ना. ३२ तत्पतित्वात्पशुपतिः
जावाल्यु. ३ तत्त्वमसीत्येवं सम्भाष्यते । अयमात्मा
| तत्पर मरहस्यशिवतत्त्वज्ञानं ( शिवब्रह्मेति वा..
बह्वचो. ४ । साक्षात्करणं)
द.मू. २ तत्त्वमस्यादिवाक्यं तु केवलं
तत्परमित्यक्षरं गुह्यम् (ओमित्यक्षरं) सन्ध्यो.२० मुक्ति यतः
रामर. ५११५ तत्परमित्याह, यमेतेनाप्नुवन्ति ग शो. ३२ तत्त्वमस्यादिवाक्यानिब्रह्मणेताजगुः पैगलो.॥६ तत्परं ज्योतिरोमिति [यो.शि.६।५६ +यो. चू. ८५ तत्वमात्मस्थमज्ञात्वा मूढः
तत्परं नापरं त्यजति । तदेव कपाशाम्पु मुह्यति
अमन. २०१८ लाष्टक सन्धाय य एष स्तनइवातत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु
वलम्बते सेन्द्रयोनिः
परव. २ वायतः। तत्वीभूतस्तदा रामस्त
तत्परं यश्चित्तं परमात्मानमानन्दयति परब.२ स्वादप्रच्युतो भवेत्
वैतथ्य, ३९
तत्परः परमात्मा च श्रीरामः तत्वमार्गे यथा दीपो दृश्यते
पुरुषोत्तमः
तारसा. २१५ पुरुपोत्तमः २ यो.त. २ तत्परः संयतेन्द्रियः
भ.गी. ४.३९ तत्त्वमिच्छामि वेदितुम्
भ.गी.१८।१ तत्परिणममानमभूत् (ब्रह्माण्ड) तत्ववित्तु महाबाहो भ.गी. ३२१८ तत: परमेष्ठी व्यजायत
अव्यक्तो. १ तत्त्वस्य तत्त्वेन समेत्य योगम्। श्वेता.६३
श्वेता. ६।३ तत्परिभाषया कामःककारंव्यानोति। तत्त्वं पूपन्नपावृणु, सत्यधर्मायदृष्टये।
काम एवेदं तत्तदितिककारोगृयते त्रि.ता. १२५ पूषनेक यम..[ईशा. १५+ बृह. ५।१५।१ . तत्परेणप्रेरितं विषमत्वंप्रयाति(तमः) मैत्रा. ५६५
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International