________________
तत्पर्व
उपनिषद्वाक्यमहाकोशः
तत्रता
तत्पर्वते कर्मज्ञानमयीभिबहु
तत्प्रतिबिम्बितं यत्तत्साक्षि चैतन्यशाखा भवन्ति सीतो. ११ ___मासीत्
पैङ्गलो. १२२ तत्पश्चात्तत्परेणेरितं विषमत्वं प्रयाति मैत्रा. ५।५ तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत् पैङ्गलो. ११२ तत्पावे (मनसः) संयमानि
तत्प्रतिबिम्बितं यत्तद्विराट्चैतन्यमासीत् पैङ्गलो. ११२ तिलोकज्ञानम्
शांडि. १७५२ तत्प्रतिबिम्बितं यत्तद्धिरण्यगर्भचतन्यतत्पुरुषस्य विश्वमाजानमने चित्यु. ११३१
मासीत्
पैङ्गलो. ११३ तत्पुरुषं पुरुषो निवेश्य नास्य
तत्प्रतिष्ठेत्युपासीत
तैत्ति. ३३१०१३ प्रजा संवत्सरा जायन्ते महो. १२२
तत्प्रथमावरणे पश्चिमे सम्मुखे स्वर्णतत्पुरुषाद्वायुः, तस्माच्छान्तिः, तस्याः
मण्डपे देवकन्या
राधोप. २१ श्वेतवर्णा सुशीला (गौः),तस्याः
तत्प्रमार्जनमात्रं तु मोक्षइत्यभिधीयते अ.पू: ४।५६
तत्प्रसादात्परां शान्ति गोमयेन झारं जातम्
भ.गी.१८/६२ बृ.जा. श६
तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नंदिः प्रचोदयात् महाना. ३४
२ऐत. ३४ प्राणेन प्रहीतुम्
तत्प्राणेपूत्क्रान्तेषु शरीरंश्वयितुमध्रियत बृह. १।२।६ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तत्प्राणोऽभिरक्षति शिरोऽन्नमथोमनः अ.शिरः.३।१४ तन्नो रुद्रः प्रचोदयात् महाना. ३२+१०७
तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं... भवसं. ११३२ सत्पुरुषाय विद्महे महासेनाय.. तन्नः
तत्र का परिदेवना
भ.गी. २०२८ पण्मुखःप्रचोदयात् [महाना.३१५+ वनदु.१३३
तत्फल श्रुतिरितितस्योकिं वदामेति बृ. जा. ११४ तत्पुरुषस्य विद्महे सहस्राक्षस्य महा
तत्र को मोहः कः शोकः, एकत्वदेवस्य धीमहि । तन्नो रुद्रः
__ मनुपश्यतः [ईशा. ७+ ना. प. ९।१२ प्रचोदयात
महाना. ३१
सत्र चक्र द्वादशारं तेषु विष्ण्वादिसत्पुरुषाय विवाहे सुवर्णपक्षाय.. तन्नो
मूर्तयः। अहं तत्र स्थितिश्वकं गरुड... [महाना. ३१६+ वनदु.१३४
भ्रामयामि स्वमायया
त्रि.बा.६० सत्पुरुषाय विधाहे वक्रतुण्डायधीमहि ।
तत्र चत्वारः-अकारश्चायुतावयवा. तन्नो देती (दन्तिः) प्रचोदयात् महाना. ३३+
न्वित:, उकारः सहस्रावयवावनदु. १३२+
ग.शो. २११
न्वितः, मकारः शतावयवोपेतोतत्पुरुषो नादः, बिन्दुरीशानः,
ऽर्धमात्राप्रणवोऽनन्तावयवाकारः ना.प. ८.३ (ओङ्कारस्य) ना.पू.ता. ११३ तत्र चान्द्रमसं ज्योतिः
भ.गी. ८।२५ तत्पुरुषोऽमानवः स एनान्ब्रह्म
तत्र तत्र परब्रह्म सर्वत्र समवस्थितम् पैङ्गलो. ४।२२ गमयति
छान्दो.५।१०।२ तत्र तमोनिवृत्तिः (कुण्डलिन्यां तत्पूजनं (मानसं) मोक्षफलप्रदम् म.ग्रा. शव नाड्यां )तईशनान् सर्वपापतत्पृथ्वीमण्डले क्षीणे बलिरायाति
निवृत्तिः
मं.प्रा. १२ देहिनाम् । तद्वदापो गणापाये
तत्र (अविद्याण्डे ) तत्त्वतो छशाः स्युः पाण्डुराः क्रमात् वराहो. ५।४ गुणातीतशुद्धसत्त्वमयो लीलातत्प्रष्ठदेशे विदले समन्तानन्यस्ता सुधा
गृहीत.. मायोपाधिको मानवदृष्टयधृष्टया.. १बिल्वो.५ नारायण आसीत्
त्रि.म.ना.२५ तत्प्रज्ञानेनं प्रज्ञाने प्रतिष्ठितं, प्रज्ञा
सत्र तं बुद्धिसंयोगं
भ.गी. ६।४३ नेत्रो लोकः, प्रज्ञा प्रतिष्ठा,
तत्र ता ऋचस्तदुचां मण्डलस प्रज्ञानं ब्रह्म २ ऐत. ५।३ । ऋचां लोकः
महाना. १०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org