________________
२१२
तत्र ति
तत्र तिष्ठत्प्रतीक्षस्तद्गुरोरागमनं
क्रमात् ।
तत्र ते पृथग्धर्मिणोऽपृथग्विवेक्याः तत्र त्रयीमयं शास्त्रमाद्यं सर्वार्थ
दर्शनम् । ऋग्यजुस्सामरूपत्वात् त्रयीति परिकीर्तिता तत्र दश यनाः तथा (१०) नियमाः, आसन न्यष्टौ
तत्र दीरप्रकाश स्वमात्मानं परं ब्रह्मैवाहमस्मीति भावयन् योगी मत्सायुज्यमवाप्नोति तत्र देवता मार्ताण्डादिमान्या
दित्य - हंस-सूर्य-दिवाकरतपन- भास्कराः... ङिन्ताः तत्र देवास्त्रयः प्रोक्ता टोका वेदrarisarः । तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य च [a.fa. 3+ तत्र ( मथुरायां ) द्वादशादित्या एकादश रुद्रा अष्टौ वसवः.. चतुर्विंशतिर्भवन्ति
तत्र ( नाभौ ) द्वादशारयुतं चक्रं, तच्चक्रमध्ये पापपुण्यप्रचोदितो जीवो भ्रति
तत्र (हृदब्जे ) पश्येत्परात्मानं वासुदेवमकल्पम्
उपनिषद्वाक्य महाकोशः
Jain Education International
शिवो. ७/३५
मैत्रा. ६।२२
सीतो. १२
शांडि. ११११२
गोपीचं. ४
सूर्यता. ५१
१ प्रणको ३
शांडि. ११४१४
तत्र ( ऊर्ध्व ) न किञ्चिद्ददृशुः
( त्रयो देवाः ) ततश्चाधः प्रदेशे.. ग. शो. ४/६
वत्र नाडी सुषुम्ना तु नाडीभि
हुभिर्वृता । शुक्लां नाडीं समाश्रयेत्
क्षुरिको ८
तत्र नाड्यः समुत्पन्नाः सहस्राणि
द्विसप्ततिः । तंत्र नाडीसहस्रेपु.. ध्या. वि. ५१
तत्र परमहंसा नाम संकारुणि
तदुर्वास.. प्रभृतयोऽव्यक्तलिङ्गाः.. सर्व... परित्यन्यानमच्छेत्
गोपालो. १/१७
जारा. ६
त्रि.प्रा.२।१०० |
तत्र य
तत्र पारोक्ष्यशबलः सर्वज्ञत्वादिलक्षणोमायोपाधिः सच्चिदानन्दलक्षणो जगद्योनिः सत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ( भगवच्छन्दः ) तत्र (अ) पूर्णानन्दमयः श्रीकैशोरकृष्णः... गोरोचनातिलको महाविष्णु: ( आस्ते ) तत्र प्रजापतिर्भूत्वा श्राम्यते दं सृजेयमिति
तत्र प्रथमो मत्स्यावतारः, द्वितीयः कूर्मः, तृतीय वराह:..नारसिंहः,
.. वामनः... परशुरामः रामः, कृष्णः,..बौद्धः..कल्किः तत्र प्रयाता गच्छन्ति
तत्र प्राच्यानैश्वर्यस्थानं (शिवस्य ) तत्र बुद्धयादीनि स्वादूनि भवन्ति । अध्यवसायसङ्कल्पाभिमानाः.. पञ्च स्वादूति... तत्र ब्रह्मचारिणश्चतुर्विधा भवन्तिगायत्रो ब्राह्मणः प्राजापत्यो बृहन्निति तत्रब्रह्माचतुर्मुखोऽजायत [महो. ११४ तत्र भवत्यः ( श्रुतयः ) सर्वलोकैः कृष्णसौन्दर्य क्रीडाभोगा गोपिका स्वरूप... कृष्णं भजिष्यथ
तत्र मध्यमपाददेशेऽमिततेज:
For Private & Personal Use Only
पैङ्गलो. ३।१
भवसं. २/५१
राघोप. ३११
२ गोपीचं. २७
ना.पू. ता. ५२ भ.गी. ८२४ भस्मजा. २९
मैत्रा. ६।१०
आश्रमो १ +चतुर्वे १
गोपीचं. २७
प्रवाश कारतयानित्यवैकुण्ठविभाति त्रि.म.ना. १४
तत्र महर्षयः परिदेवयाच्चक्रिरे
महच्छोकभयं प्राप्ताः स्मो न चैतत्सर्वं समभिहितं ते वयं भगवन्तमेवोपधात्राम
तत्र मृत्जां ( मृदं ) श्वेतां 'उद्धृत. सि' इत्युद्धरेत् [ कात्याय. १+ चत्र यद्रकं तत्युंलो खम्भूत् ।
यद्धरितं तन्मयायाः तत्र (दुध) यत्प्रकाशते चैतन्यं
क्षेत्र इत्युच्यते
२ प्रणवो. १९
नारदो १
अव्यक्तो. १
सर्वसा. ७५
www.jainelibrary.org