________________
तत्र यो.
उपनिषद्वाक्यमहाकोशः
तत्रैत.
२१३
तत्र योगरताः केचिन्नव जानन्ति
तत्र ह कुरुपाञ्चालानां ब्राह्मणा तारकम् । केचिद्धथानविमोहिताः ।
. अभिसमेता बभूवुः
बृह. ३२१११ अपेन केचिक्लिश्यन्ति नैव
तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य जानन्ति तारकम्
समन. श४ प्रद्युम्नमूर्तिः..वनेष्वेवं.. द्वादशमूसत्र योनि कृण्वत न हि ते
तैयो भवन्ति
गोपालो. ११९ पूर्वमक्षिपत्
श्वेताश्व. २७ तत्राज्यस्य पर्णमयी जुहूर्भवति भस्मजा. १२२ सत्र रक्षांसिपैशाचानचविद्वेष्टियोनरः इतिहा. ६२ तत्रादौ हरिसंस्काराः कर्तव्या तत्र लोका वेदाः शास्त्राणि पुराणानि
मोक्षकांक्षिणाम् । अयमेव ...ज्योतींषि शिवशक्तियोगादित्येवं
परोधर्मः प्रधानं सर्वकर्मणाम् भवसं. २०६७ घटना व्यापठ्यते
त्रि. ता. ११४ ।
- तत्राधस्तनमेकंपादमविद्या शबलंभवति त्रि.म.ना.११४ तत्र वधाशङ्कं भवति यां दिशमेति
तत्रान्योऽन्यत्पश्येदन्योऽन्यजिनेत् बृह. ४।३।३१ प्राणस्यैव सम्राट कामाय । बृह. ४|११३
तत्रापरा तु विद्यैषा ऋग्वेदो यजुसत्र विश्व एव जाग्रद्ध्यवहारलोपा
रेव च ।..निरुक्तं छन्द एव च रुद्रहृ. २८ नाडिमध्यं चरंस्तैजसत्व
तत्रापश्यत् स्थितान् पार्थः भ. गी. १।२६ मवाप्य...स्वभासा भासयन्
तत्रापश्यन्महामायां.. पर्यवस्था यथेप्सितं स्वयं भुइँ पंङ्गलो. २१७
परिचरन्तीमादिदेवं...
लक्ष्म्यु . २ सत्र (मठे) वेदान्तश्रवणं कु.
तत्रापि दहं गगनं विशोकस्तस्मिन्ययोगं समारमंत्
शांडि. ११५।१ तत्र वैखानसा अकृष्टपकौषधि
दन्तस्तदुपासितव्यम्
महाना. ८१६
। तत्रापि साध्यः पवनस्य नाशः षडङ्ग. वनस्पतिभिः..अग्निपरिचरणं कृत्वा..आत्मानं प्रार्थयन्ते
अमन. २०२८ आश्रमो. ३ ।
__ योगादिनिषेवणेन तत्र श्रीविजयो भूतिः भ.गी.१८७८ तत्राप्यविमुक्तमभ्यर्हितम्
भस्मजा. २८ तत्र (नाड्यां ) सञ्चारयेत्प्राणा
तत्राश्रुबिन्दवो जाता महारुद्राक्षनूर्णनाभीव तन्तुना
क्षुरिको. ९
वृक्षकाः। स्थावरत्वमनुप्राप्य तत्र सत्वं निर्मलत्वात
भक्तानुग्रहकारणात्
रु. जा. उ. ३ भ.गी. १४७ सत्र संलीयते संविनिर्विकल्पं च
| तत्राष्टदलकेसरमध्ये मणिपीठे तिष्ठति । भूयो न पर्तते दुःखे
सप्तावरणकम्
राधोप. २४ तत्र लब्धपदः पुमान्
छा. उ.७११५ तत्रास्य यथाकामचारो भवति
अ. पू. ४।६९ तत्र सुषुम्ना विश्वधारिणी
[+७२।२+-७७९।२ मोक्षमार्गति चाचक्षते ___शांडि. १।४।६
तत्राहमासीनः (शिवः रत्नवेदिकायां) तत्र सूर्योऽनि म सूर्यमण्डलाकृतिः
...तारकं शैवं मनुमुपदिशामि भस्मजा.२०१५ सहस्ररश्मिपरिवृत एकऋषि
तत्रैकनाशादपरप्रवृत्तिर्विध्वस्तयोमोक्षभूत्वा मूर्धनि तिष्ठति प्रा. हो. २।४
पदस्य सिद्धिः
अमन. २।२८ तत्र स्थिते मनसि चक्षुर्मध्यगतनील
| तत्रैकैकमात्मनो नवांशकं सचारकविधम् मैत्रा. ६.१४ ज्योतिष्पश्यति । एवं हृदयेऽपि म.ग्रा. १३
तत्रैकस्थं जगत्कृत्स्नं
भ.गी.११११३ सत्र स्थिते मनसि चक्षमध्यगत
तत्रैकाग्रं मनः कृत्वा
भ. गी. ६३१२ ज्योतिःस्थलं विलोक्यान्तदृष्टया
ततच्छुङ्गामुत्पतितं सोम्य विज्ञानीहि छान्दो. ६८३ निरतिशयं सुखं प्राप्नोति अद्वयता. २ तत्रैतदेव शुङ्गमुत्पतितं सोम्य सत्र (राधाकुण्डे)स्नात्वाराधाङ्गं भवति राधोप. २।१ । विजानीहि
छान्दो. ६।८।५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org