________________
२१४
तत्रैता
तत्रैता देवता आवाह्य द्वादशावरणानि कुर्यात् तत्रैवमुक्त्यर्थमुपदिश्यते शैवोऽयं
मन्त्रः पश्चाक्षरः
तत्रैव श्वानो गर्दभा मार्जाराः कृमयश्च मत एव, न श्वान गर्दभौ..
तत्रैव सति कर्तारं
तत्रैवाव्यक्तसंज्ञकम् तत्रदानास्तावे वोष्यमाणानुपोपविवेश
तत्रोन्मदाभिः कान्ताभिर्भोजनै
भगसचयैः । जनको लालयामास शुकं.. थ) तत्रोमिति शब्दोऽनेनोमुत्कान्तशब्दे निधनमेति तत्सगुण निर्गुणस्वरूपम्, सत्ता विमुक्तः तत्सङ्कल्पानुसारिणी विविधानन्तमहामाया शक्तिसंसेवितानन्तमहामाया... महाविष्णोः एतां महामायां तरन्त्येव ये विष्णुमेव भजन्ति, नान्ये तरन्ति तत्सत्कुलप्रसूतः पितृमातृविधेयः
पितृसमीपादन्यत्र.. सद्गुरुमासाद्य. विवाह्य... ततः.. वनस्थो भूत्वा .. सन्यस्तुमर्हति
तत्सत्यमित्याचक्षते
तत्सत्यं स मात्मा
[+६।९।४ - ६।१६।३ तत्सत्यानृते मिथुनीकरोति ।
softषद्वाक्यमहाकोशः
तत् सं
तत् (शैवं व्रतं ) समाचरेन्मुमुक्षुर्नपुनर्भवाय तत्समासेन मे शृणु तत्सर्वगतो नहीदं सर्वम् ( आत्मा ) तत्सदाऽऽसीत्तत्समभवत् तदाण्डं निवर्तत
स्वसंवे. ३ तत्सर्वमित्याचक्षते ( गाणेशं ब्रह्म ) भ.गी. १८/१६ | तत्सर्वं भूतं भव्यं यत्किञ्चिद्दश्यभ.गी. १।१८
मानं स्थावरजङ्गमं तत्सर्वं कालिकातंत्र तं प्रोतं वेद छान्दो. १११०१८ तत्सवितुरिति पूर्वेणाध्वना सूर्याधचंद्रिकां व्यालिख्य.. तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता तत्सवितुरेण्य मित्यादिद्वात्रिंशदक्षरीं पठित्वा तदिति परमात्मा सदाशिवः.. (ॐ) तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् [ त्रि. म. ना. ७/११
Jain Education International
सूर्यता. ५/१
भस्मजा. २।१५
महो. २२५
मैत्रा. ६ २२
मं. बा. २/१
त्रि.म.ना. ४1९
( यत्र ) तत्सत्यस्य परमं निधानम् मुण्ड. ३१११६
तत्सत्यं तत्परं पदम्
१यो.त. १३६ छान्दो.६|८|७
ना. प. २/१
तैत्ति. २/६
तयोर्मिथुनात्प्रजायते भूयान्भवति १ऐत. ३२६ ६ तत्सत्वमेवेरितं तत्सत्त्वात्सम्प्रास्रत्रत् मैत्रा. ५/५ (ॐ) तत्सद्भूर्भुवः सुवस्तस्मै प्रणात्मने नमोनमः
गोपालो. ३।२
[ ऋ. अ. ३|४|१०= मं. ३।६२।१० [+तै.सं. ११५/६/४+ तत्सवितुर्वरेण्यं भर्गो देवः क्षीरं
सेचनीयम् तत्सवितुर्वरेण्यं भर्गोऽस्याभिध्येयं तत्सवितुर्वृणीमह इत्याचामति मंत्र:- ऋ.अ. =मं. [+एत. बा. ४ | ३०/३+ऐत. आ [ तै. आ. १।११।३ तत्सशक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे तत्संवत्सरमात्रमुषित्वा द्विधाऽकरोत् तत्संवत्सरस्य मात्रामशयत, तन्निरभित, ते आण्डकपाले रजतं सुवर्ण चाभवताम् तत् (मनः ) संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति
For Private & Personal Use Only
जाबाल्यु. ७ भ.गी. १३०४ नृसिंहो. ५/१
छान्दो. ३११९ ॥ ग. शो. ३ १,१
कालिको ३
त्रि.ता. १।११
मैत्रा. ६/७
त्रि.ता. १।१०
महाना. ११/७
+ त्रि. ता. ११ +वा.सं.३।१५
साम. २१८१२
त्रि. ता. १।१३ मैत्रा. ६ ३४
छान्दो. ५/२/७
१५/३/१
ग. शो. ३३ सुबालो. ११२
छां. ३।१९।१
छान्दो . ५/१/११
www.jainelibrary.org