________________
तत् सं. उपनिषद्वाक्यमहाकोशः तथा द्वा
२१५ तत् (चक्षुः) संवत्सरं प्रोष्य
तथा जन्म भवेत्तेषां पुत्राब्जन्म पर्येत्योवाच कथमशकतर्ते
पितुर्यथा ।
अ. शां. १५ मज्जीवितुमिति
छान्दो. ५।१।९ वथा नाप्रहयाभासं स्पन्दते तत् (चक्षुः, श्रोत्रं, मनः, रेतः)
मायया मनः
अद्वैत. २९ संवत्सरं प्रोष्यागत्योवाच कथ
तथा जीवा अमी सर्वे भवन्ति न मशकतमदृतेजीवितुमिति [बृह.६।११९, १०,११,१२ ___ भवन्ति च (स्वप्नवत् ) अ. शां.६८ तत् ( भस्म ) हैमे राजते ताने
तथा ज्ञातं च चैतन्यं फलमित्यमृण्मये वा पात्रे निधाय..
भिधीयते
कठरु.४॥४४ मभ्युक्ष्य..संस्थापयेत् । भस्मजा. ११३ तथा तजाबालोऽब्रवीन्मनो वै तत्सायं प्रातः प्रयुजानो पापोऽपापो
ब्रह्मेत्यमनसो हि कि: स्यात् बृह. ४।१।६ भवति [नारा.५+देव्यु.२६ महावा. ६ तथा तत्प्रयोगकल्प:-प्राणायामः तत्साधने द्वयं मुख्यं सरस्वत्यास्तु
प्रत्याहारो ध्यानं धारणा तर्कः चालनम् । प्राणरोधमथाभ्यासा
समाधिः षडङ्ग इत्युच्यते योगः मैत्रा. ६१८ दृग्बी कुण्डलिनी भवेत् योगकुं. १४८ तथा तत्खाभिन इव सर्वज्ञ शः सत्सुखं राजसं स्मृतम् भ.गी.१८।३८. पशुपतिः
जाबाल्यु.४ तत्सुखं सात्त्विक प्रोक्तम्
भ.गी.१८।३८ तथा तद्वाोऽयवीचक्षु ब्रह्मेत्यतत्सूत्रं विदितं येन स मुमुक्षुः स
पश्यतो हि कि स्यात् बृह. ४।१।४ भिक्षुकः ।..स विप्रः पंक्तिपावनः परब्र. ९
। तथा तद्वृत्तिसम्बंधात्प्रमाणमिति तत्सूर्यो रश्मिभिर्वर्षति, तेनान्नं
____ कथ्यते
कठरु. ४३ भवति,अन्नाद्भूतानामुत्पत्तिः मैत्रा. ६।३७
तथा तदारद्वाजोऽब्रवीच्छ्रोत्रं वै तत्सृष्ट्रा तदेवानुप्राविशत्। तदनु
- ब्रह्मेत्यशृण्वतो हि कि स्यात् बृह. ४११५ प्रविश्य सच्च त्यच्चाभवत
तैत्ति. २६
तथा तवामी नरलोकवीराः भ.गी.१२८ तस्त्रिया आत्मभूयं गच्छति यथा
तथा तेनेदमावृतम्
भ.गी. ३१३८ । स्वयमङ्गं तथा तस्भादेनां न
तथाऽऽत्ममनसोरक्यं समाधिरिति हिनस्ति
२ऐत. ४।२ कथ्यते
वराहो. २१७५ तत्स्वयं योगसंसिद्धः
भ.गी.४॥३८ तथाऽऽत्मा नोपलिप्यते
भ.गी. १३३३३ तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति हयग्री. ६
तथाऽऽत्मोपाधियोगेन तद्धर्मो तत्स्वरूपध्यानपरा मुनयआकल्पान्ते
। नैव लिप्यते तस्मिन्नेवात्मनि लीयन्ते अव्यक्तो.९
अध्यात्मो. ५२
तथा त्रैलोक्यवलितं ब्रह्मैकमिह वत्स्वरूपात्मृष्टिा समुत्पन्ना सा
__ दृश्यताम्
महो. १६५७ रसिकानन्देन सुसेव्यतां प्राप्ताऽऽसीत्
सामर. ३
| तथा देहादिसङ्घातं मोहगुणजालतवर्षीणां तथा मनुष्याणां तद्ध
__कलितं तद्रग्जुसर्पवत्कल्पितम्
निर्वाणो. ३ ___ तत्पश्यन्नृषिर्वामदेवः प्रतिपेदे। बृह. १।४।१० तथा देहान्तरप्राप्तिः . भ.गी. २०१३ तथाऽक्षरात्सम्भवतीह विश्वम् मुण्ड. १।१७ तथा द्वादशभिर्वर्लयस्तस्य निरतथाचयज्ञेक्रियतेऽरण्येगेयंचाधीमहे संहितो. ३२ न्तरम्। व्योमवत्तस्य सिद्धिः पथा चरेत वै योगी सतां धर्म
स्यायोमतत्त्वमयो भवेत् । ममन. ११७८ मदूषयन् । जना यथाऽवमन्येरन्
तथा द्वादशमात्रस्तु प्राणायामो गच्छेयु व सङ्गतिम् ना. प. ५४२ विधीयते
योगो. २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org