________________
२३२
तन्नाश
उपनिषद्वाक्यमहाकोशः
तन्साप्र.
तन्नाशनोत्त्वचा ग्रहीतुम्
२ऐत. ३७ तन्मध्ये तत्वप्रकाशो भवति म. प्रा. २११ तन्नाशक्नोद्वाचा ग्रहीतुम्
२ऐत. ३१३ तन्मध्ये शिवागारमभ्यहितम तन्नाशकोन्मनसा ग्रहीतुम् २ऐत. ३८ काश्याम् )
भस्मजा. २१९ सन्नित्यमुक्तमविक्रियम्
पैङ्गलो. १११ तन्मध्ये (देहांतर्गताग्निस्थाने) शुभा तन्नित्यं शाम्भवीमुद्रासमन्वितम् म. प्रा. ३११ तन्वी पावकी शिखा भवति शांडि. १।४।३ तन्निधन रसरशाम्यति तन्निधन
तन्मध्ये सुधाचन्द्रमण्डलम् , तन्मध्येमेतद्रथन्तरमनौ प्रोतम् छान्दो.२।१२।१ खण्डब्रह्मतेजोमण्डलम् मं.प्रा. २२ सन्निरासस्तु निस्सङ्कल्पक्षमालध्वा.
तन्मन इत्युपासीत, मानवान्भवति तैत्ति. २०१०-३ .हाराप्रमादतातत्त्वसेवनम् मं. ब्रा. ११ तन्मनसाऽजिघृक्षत् , तन्नाशकोतन्निवृत्तिर्मोक्षः (बन्धनिवृत्तिः) सर्वसारो. २ न्मनसा ग्रहीतुम्
२ऐत. ३८ तनमानसी सतीया । योगभमिका) वराहो. ४।१।। तन्मनः स पय॑न्यः, तदेतत्कीर्तिश्च तनुवा मे सह नमस्ते अस्तु मा
व्युष्टिश्चेत्युपासीत
छान्दो.३।१४ माहिसी:
महाना. १६६६
| तन्मनोऽकुरुतात्मन्वी स्यामिति बृह. १।२।१ तनुवासनमित्युच्चैःपदायोद्यतमुच्यते
तन्मनो दिशं दिशं पतित्वाऽन्यत्राभवासनं मनो कर्तृ..
यतनमलब्ध्वा प्राणमेवोपश्रयते म. पू. ११३०
छान्दो. ६८२ तनुं त्यजतु वा तीर्थे श्वपचस्य
तन्मनो विलयं याति तद्विष्णोः गृहेऽथवा । - ज्ञानसम्पत्ति
परमं पदम्
मं.बा. ५१ समये मुक्तोऽसौ..
प. पू. ५११०१ तन्मययज्ञो नादानुसन्धानम् पा.प्र.३ सन्न भादित्यः प्रचोदयात् महाना..३१०
तन्मयविकारो जीवः। परमात्मतम भुवेहमुरणो बोभुवे कम् बा. मं. २२
स्वरूपो हंसः
पा.न.३ तन्नो अग्निः प्रचोदयात्
महाना.३११
तन्मयस्तत्परश्चैव मूनि निर्वाण
मृच्छति तन्नो गरुडः प्रचोदयात्
दुर्वासो. १११४ महाना. ३१६
तन्मयं (ब्रह्ममयं)तदेवेति तनः षण्मुखः प्रचोदयात्
महाना. ३१५ __ संहरदोमिति
नृसिंहो. १२२ तन्नो दन्तिः प्रचोदयात् [गणप.८ ग.शो.ता. २।१
तन्मयाशिखा । चिन्मयचोत्सृष्टिदण्डम् निर्वाणो. ६ रानो दुर्गिः प्रचोदयात्
वन. दु. १४०
सन्मयव स्फुरत्यच्छा तत्रैवोमिरि. मो नन्दिः प्रचोदयात्
महाना.३४
वार्णवे । आत्मन्येवात्मना तन्नो नारसिंहः प्रचोदयात्
महाना. ३२९ व्योम्नि....
महो. १/११९ तमो नय प्रचोदयात्
महाना. ३७
| तन्मरणमेवावभृथः (मा.पा.) छां.उ.३११७५ तम्रो महालक्ष्मी: प्रचोदयात् नृ. प. ४३
तन्मरणमेवास्यावभृथ:
छां... ३२१५ तमो रामः प्रचोदयात्
रामर. २२८७
तन्मह इत्युपासीत, महान भवति तेत्ति. ३११०३ सनो रुद्रः प्रचोदयात्
त्रि.म.ना.७।११
तन्मातृपितृजायापत्यवगेच [महाना. ३११,२+३+ पारायणो. १
मुक्तं भवति
मं.प्रा.५२ तमो विष्णुः प्रचोदयात्
महाना. ३१८ तन्मात्राणि भूतादौ विलीयन्ते सुबालो. २२ तन्मण्डलमपासमानस्तन्मयताप्रपाते सामर.१०२ तन्मात्राणि मतस्याः (शारीरतन्मध्येऽखण्डब्रह्मतेजोमण्डलम् म.वा. २२
यज्ञस्य)
प्रा.हो. ४३ तन्मध्ये जगल्लीनम्
तन्माप्रधाजीस्तत्त्वा मा प्रधाक्षी तन्मध्ये तडिस्कोटिसमानकान्त्या
(मा.पा.)
छां.. १२ मृणालसूत्रवत्सूक्ष्माङ्गीकुण्डलिनी अद्वयता. २ मा प्रसाक्षीस्तस्वा मा प्रपाक्षीः छान्दो. ४.१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org