________________
तद्विद्वां
उपनिषद्वाक्यमहाकोशः
तनाश
-
तद्विद्वांसः श्रोत्रिया अशिष्यन्त
तन्तुपजरमध्यस्थलूतिका यथा आचमन्त्यशिस्वाऽऽनानन्त्येतमेव.. बृह. ६।११ __ भ्रमति तया चासो तत्र तद्विश्वं विष्णवे विश्वरूपाय स्वाहा पारमा. ५५ प्राणश्चरति (नाभिचक्रे) शाण्डि. श४४ तद्विष्णुरीशानो ब्रह्म
नृसिंहो. ९।६
तन्त्रराजाय विद्महे महातन्त्राय तद्विष्णोस्तत्परायणम्
ते.बि. १२९
धीमहि । तन्नस्तन्त्रः प्रचोदयात् वनदु. १५१ तद्विष्णोः परमं पदं यत्र गत्वा न
तन्द्रा देवदत्तकर्म
शाण्डि. २४९ निवर्तन्ते योगिनः
ना.प. ९।२२
तन्न इन्द्रो वरुणो बृहस्पतिः तद्विष्णोः परमं पदं सदा पश्यति
सविता च पुनन्तु पुनः पुनः महाना. ५।१६ सुरयः[सुबालो.६.१+ कठो. ३२९
तन्न कश्चन पाप्मा स्पृशति
छान्दो.८६३ [ना.बि.४७+ वासु.२९+ ध्या.बि. २५
तन्न तथा कुर्याद्वायत्रीमेव | त्रि.ता.४|४+मं.प्रा.५।१+
। सावित्री (मा.पा.)
बृ.उ. ५।१४।५ [ वराहो.५।७७+पैङ्ग-४।२४+ रामो. ५।३० तन्नम इत्युपासीत, नम्यन्तेऽस्मै [ शाण्डिल्यो. ११७॥३७+ तारसा.३२९
कामाः, तद्लेत्युपासीत
तैत्ति.३।१०।४ [ नृ पू. ५।१६+ गो.पू. ३३११+ स्कन्दो. १४
| तन्नयन्त्येताः सूर्यस्य रश्मयो यत्र [ आरुणि. ५ +सुदर्श.१० वा. सं. ६५
देवानां पतिरेकोऽधिवासः
मुण्ड. २।५ [ ऋ.अ.१२१+
=मं.१२२।२.०
तन्न व्यजानन्त (देवा) किमिदं तहिविधं वाचिक मानसं चेति
यक्षमिति
केनो. २२ शांडि. १।२।१ (जपकर्म ) .
तन्न शशाक दग्धुं (अग्निः-तृणं) केनो. श६ तद्वेत्ता (सगुणनिर्गुणज्ञः) विमुक्तः म. ना. २।१.
तन्न शशाकादातुं (वायु:-तृणं) तद्वेदगुह्योपनिषत्सु गूढं तद्रमा
केनो. ३२१. वेदयते ब्रह्मयोनिम् । ये..
तन्नः सिंहः प्रचोदयात्
नृ.पू. ४३ विदुस्ते.. अमृता वै बभूवुः श्वेताश्व. ५।६
तन्नः सूर्यः प्रचोदयात्
सूर्यो.७ तद्वै खलुलोकद्वारं विदुषां (मा.पा.) छां. उ. ८।६।५ | तन्नाकं तद्विशोकम्
छान्दो.२।१०५ तद्वै खलु समृद्धिमेव ध्यायनुपासीत संहितो. ११३ तन्नातीयात् । नात्यायन् पूर्वे १ऐत. १११११ तद्वै तत्सत्यं बले प्रतिष्ठितम् बृह. ५।१४।४ | तन्नादबिन्दुकलातीतमखण्डमण्डल म.ग्रा. २।२ तद्वैतत्सत्ये प्रतिष्ठितम्
बृह. ५।१४।४ | तन्नादाद्विन्दुः, बिन्दोरोङ्कारः सीतो. ११ तद्वै तदेव तदास सत्यमेव
बृह. ४।४।१ तन्नाभिचक्रमित्युक्तं कुकुटाख्यमिव द्वै देवं मनो येनानन्येव भवत्यथो
स्थितम् । गान्धारी हस्तिजिह्वाच शोचति बृह. १।५।१९ । तस्माद्वयं गते
यो.शि.५।२१ तद्वै परं ब्रह्मगणेश इत्यात्मानं मन्यते ग.शो.ता.३१३ तनाभिमण्डलं चक्रं प्रोच्यते त सर्वतः पश्यति स्मन किश्चिदर्श ग.शो.ता. ३१४ मणिपुरकम् ।
ध्या.बि. ४९ द्वै संहर्ताऽभूदुद्रः, य एवं वेद ग.शो.ता.३।१३ मामरूपाभ्यामेव व्याक्रियतेतस्वं प्राणो अभवः
चित्त्यु.१४॥४ ___ऽसौनामाऽयमिद रूप इति बृह.१।४७ तद्वोभयं वै प्रणवेन देहे
श्वेता. १११३ | सन्नाम सङ्कीर्तयन् विष्णुसायुज्य तयारत्तदादिसप्तभितोऽश्रयत छान्दो.३।१४ गच्छति
सङ्कर्षणो. ३ [३३२।३+३४३
२५८ विनाशकोचक्षुषा प्रहीतुम् २ऐत. ३५ तन्तुना मणिवत्प्रोतो योऽत्र कंद:
तमाशकोच्छिभेन ग्रहीतुम् २ ऐत. ३०९ सुषुम्नया । तमाभिमण्डले चक्र
तनाशकोच्छ्रोत्रेण प्रहीतुम् २ऐत. ३१६ प्रोच्यते मणिपूरकम्
यो. चू. १२ | तमाशकोत्प्राणेन ग्रहीतुम् २ऐत. ३२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org