________________
ध्याता रुद्रः
उपनिषद्वाक्यमहाकोशः
ध्यायन्ती
२२२
ध्याता रुद्रः प्राणं मनसि सह करण
ध्यानं निर्विषयं मनः । स्नानं मनोमलर्नादान्ते परमात्मनि...ध्यायीतेशानं अ. शिखो. ३, त्यागःशौचमिन्द्रियनिग्रहः[ मैत्रे.२।२ +स्कन्दो.११ ध्यातृध्यानविहीनोऽस्मि ध्येयहीनो
श्यानं प्रयोगस्थं मनो विद्वद्भिःष्टुतं ऽस्मि सोऽस्म्यहम् मंत्र. ३२११ । मनः पतिमुच्छिष्टोपहतं
मैत्रा. ६।९ ध्यातृध्याने परित्यत्य क्रमाद्धयेयक
। ध्यानं वाव चित्ताद्भयो ध्यायतीव गोचरम् । निवातदीपवञ्चित्तं
पृथिवी ध्यायतीवान्तरिक्षं छान्दो.७।६।१ समाधिरभिधीयते
अध्यात्मो. ३५ ध्यातध्याने विहाय निवातस्थित.
ध्यानं विष्णुः प्राणं मनसि सह दीपवद्धधेयकगोचरं चित्तं समाधिः पैङ्गलो. ३।२। करणःसम्प्रतिष्ठाप्य..ध्यायीतेशानं अ.शिखो.३ ध्यात्वा मध्यस्थमात्मानं
ध्यानाकर्मफलत्यागः
भ.गी. १२।१२ कलशान्तरदीपवन
पडलो. ३.५ ध्यानाद्वाब भूयोऽस्तीति तन्मे ध्यात्वा मुनिर्गच्छति भूतयोनि समस्त
। भगवान्प्रवीतु
छांदो. ७६२ साक्षि तमसः परस्तात कैव. ७ ध्यानापादांशा इवैव ते भवन्ति । छांदो. ७६१ ध्यात्वा यद्रह्ममात्रं ते स्वावशेषतया
ध्यानेन शुध्यते बुद्धिः
दुर्वासो. १९ वपुः ।.. तत्स्वमानं विचिन्तये ध्यान.वि.शीर्ष.
| ध्यानेनानीश्वरान्गुणान् ( दहत) योगो. १६ ध्यानक्रियाभ्यां भगवान् भुङ्क्तेऽसौ ।
ध्यानेनैव समायुक्तो...नित्योदितप्रहसद्विभुः
मंत्रिको. ७
मधोक्षजम्...ध्यायेद्वाविश्वरूपिणं त्रि.ना.२११५२ ध्यानतो हृदयाकाशे चिति चिचक्र
ध्यानेनात्मनि पश्यन्ति - भ.गी. १३२५ धारया । मनो मारय निश्शवं त्वां प्रबध्नन्ति नारयः
ध्यायतीवद्यौायतीवापोध्यायंतीव
__ महो. ४।९३ ध्यानद्वादशकेनैव समाधिरभिधीयते यो. चू. ११२
पर्वता ध्यायंतीव देवमनुष्याः छांदो. ७६३१ ध्याननिर्थनाभ्यासा-( देव ) वं
ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं छांदो. ७।६।१ पश्येन्निगूढवत् [श्वेताश्व. ११४+ ध्या. बि. २२ ध्यायतीव लेलायतीव स हि स्वप्नो ध्यानमन्तः परे तत्त्वे.. विशेषमु
भूत्वेमं लोकमतिकामति बृह. ४।३१७ पगच्छति
भेत्रा. ६।२४ ध्यायतीवान्तरिक्षं ध्यायतीव द्यौः छांदो. ७६।१ ध्यानयुक्तो मही चरेत् । शुचौ देशे
ध्यायतेऽध्यासिता तेन तन्यते सदा भिक्षुः स्वधर्ममनुपालयन् ना. प. ४६१८
प्रेर्यते पुनः । सूयते पुरुषार्थ ध्यानयोगपरो नित्यं
भ.गी.१८१५२
च तेनैवाधिष्ठितं जगत् मंत्रिको.४ ध्यानविस्मृतिः समाधिः
म. वा. १११
ध्यायतो योगिनस्तस्य मुक्तिः ध्यानस्य विस्मतिः सम्यक्समाधिः
त्रि.बा.२।१५८ रभिधीयते त्रि. ब्रा. २।३२+
करतले स्थिता अवधू. ५
ध्यायतो योगिनः सर्वमनोवृत्तिध्यानस्वरूपं ब्रह्म
ना.पू.ता. ११३ विनश्यति
त्रि.ना. २।१५६ ध्यानहीनो यस्तु नित्यं दुर्वासो. १।१२
भ.गी. २०६२ ध्यानं चिन्तयमानस्य धकचित्तेन
ध्यायतो विषयान् पुंसः ध्यायिनः
दुर्वासो. १।१० ध्यायन्तीव देवमनुष्याः
छांदो.७६१ (अथ) ध्यानं तहिविधं सगुणं
ध्यायन्तीव पर्वताः
छांदो. ७६१ निर्गुणं चेति । सगुणंमूर्तिध्यानम् ।।
ध्यायन्तीवापो ध्यायन्तीव पर्वताः छांदो. ७६१ निर्गुणमात्मयाथात्म्यम्
शाण्डि.८२ ध्यायन्तो मनसैवमिति प्रविवेश ध्यानं नारायणः परः । नारायणपरं ब्रह्म महाना. ९।४ । वाक्-चक्षुः-प्रोत्रं [छांदो.५।१४८, ९।१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org