________________
नावाहन
उपनिषद्वाक्यमहाकोशः
नास्तम
नावाहनं न विसर्जनं न मन्त्रं नामन्त्रं
| नासाप्रधारणाद्वापि जितो न ध्यानं नोपासनं. ना. प. ३८७ - (वायुः ) भवति...
जा.द. ६२३ नाविजानन् सत्यं वदति विजाननेत्र
। नासाग्रे मच्युतं विद्यात् तस्यान्ते सत्यं वदति छांदो.७१७१ तु परं पदम्
ब्र.वि. ४२ नाविज्ञाप्य गुरुं गच्छेत्
शिवो. ७२४ नासाग्रे चित्तसंयमादिन्द्रलोकज्ञान शांडि.११७५२ नाविद्वान्न स्वैरिणी -( मा. पा.) छां.उ.५।११।५ नासाये चैव हन्मध्ये...सवन्तनाविद्वान स्वैरी स्वैरिणी कुतो
ममृतं पश्येत्...
वराहो. ५।३२ ___ यक्ष्यमाणो वै भगवन्तोऽहमस्मि छां. उ.५/११५ नासाने (प्राणानां ) धारणाहीर्घमायुः नाविमुक्तात्परमं स्थानम्
त्रि. ब्रा.११११ भस्मजा. २१८ स्यादेहलाघवम् नाविद्यानुभवात्मा न स्वप्रकाश.. नसिंहो. ९६ नासाग्रे वायुविजयं भवति
शांडि.१४५ नाविद्यास्तीह नो नो माया शान्तं
नासाग्रे शशभृद्विम्बे.. स्रवन्तममृतं ब्रह्मदमक्लप्तम
म. वा. र. १७ ।
___पश्येनेत्राभ्यां सुसमाहितः जा. द. ५६ नाविरतो दुश्चरितानाशान्तो नासमा
नासादि केशान्तमूर्ध्वपुण्ड्रं विष्णोः । कात्याय. १ हितः। नाशान्तमनसो वापि प्रज्ञाने
' नासामेवाप्येति योनासामेवास्तमेति सुघालो. ९।३ नैनमाप्नुयात्
कठो. २।२४+ नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु [ना. प. ९।१९+ महो .४।६९ धारयेत् [यज्ञोप. २+ सुदर्श.२ नावृतिब्रह्मणः काचिदन्याभावादनावृतं २आत्मो. २८ : नासादिकेशान्तमूर्ध्वपुण्डूं विष्णोः.. नावेदविन्मनुते तं बृहन्तं [शाटया.४+ इतिहा. २० . चरणद्वयाकृति
नारदो. १ नावेव सिन्धुं दुरितात्यग्निः
महाना.६।१३ नासाऽध्यात्म, वातव्यमधिभूतं, [+ऋ. अ. ११७७=म. १९९१+ त्रि. ता. २२ पृथिवी तत्राधिदेवतं... सुबालो. ५३ नावैष्णवो व्रजेन्मुक्ति बहुशास्त्रयुतो
नासाभ्यम्तरचारिणौ
भ.गी. ५।२७ ___ऽपि वा । वैष्णवोवर्णहीनोपि याति.. भवसं. ५२३ नासाभ्यां वायुमाकृष्य नेत्रद्वंद्वे नाशप्राय सुखाद्धीनं ( दृश्यमानं) वैतथ्य. ३२ निरोधयेत्..नेत्ररोगा विनश्यन्ति आ.६. ६३३० नाशयाम्यात्मभावस्थः
भ.गी.१०।११ नासाभ्यां वायुमाकृष्य...प्रत्याहारः नाशुचित्वं न चोच्छिष्टं तस्य सुत्रस्य
समाख्यातः
मा.द.७१०,४ धारणात .
परन. १२ नासिकाने चतुर्भिः षडिरष्टभिर्दशनाशौचं नाग्निकार्य च न पिण्डं नोद
भिद्वादशभिः क्रमावालान्ते... कक्रिया। न कुर्यात्पार्वणादीनि
स तु योगी भवति
भन्यता.३ ब्रह्मभूनाय भिक्षवे
पैङ्गलो. ४१६ । नासिकापुटमकुल्यापिधायैकेन नाश्रद्दधन् मनुते श्रद्दधदेव मनुते
मारुतम् ।.. शब्दमेव विचिन्तयेत् अ. ना. २० __ श्रद्धा त्वेव विजिज्ञासितव्या छांदो.७।१९।१ नासिकाभ्यां प्राणा, प्राणाद्वायुः... २ ऐत. ११४ नानीलं कीतयेदेता एव देवताः
नासिके एवोक्थ, यथाऽन्तरिक्षं तथा १ ऐत. १२२ प्रीणाति
सहवे. १९ नासिकोचरवेदिर ( शारीरयज्ञस्य) प्रा. हो. ४२ नासच्छालेषु सज्जेत...अतिवादांस्त्य.
नासीरामेवाप्येति यो नासीराजेत्तर्कान् पक्षं कश्चन नाश्रयेत् ना. प.५।३३ मेवास्तमेति
सुबालो. ९९ नासतो विद्यते भावः - भ.गी. २।२६ नासौ(योगी)मरणमाप्नोति पुनर्योगनासनं शयनं पानं..सोपानत्क:
। बलेन तु.. मृतस्य मरणं : यो. शि. ११४५ प्रकुर्वीत शिवपुस्तकवाचनम् शिवो. ७१८७। नास्तमेति न चोदेति नोतिष्यति न नासंवत्सरवासिने ब्रूयात्-इत्याचार्याः ३ऐत. २०६४ तिष्ठति (चित् )
महो. ५।१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org