________________
नाराय
नारायणव्यतिरिक्तं न किश्चिदस्ति नारायणशब्द परब्रह्म श्रीमहामाया
प्रकृतिसर्वमेकजननी लक्ष्मीर्भवति ना.पू. ता. २/१
नारा. ५
नारायण सायुज्यमवाप्नोति
नारायण हरे कृष्ण.. महाविष्णो नमोऽस्तु ते
नारायणं कारण पुरुषमकारणं परं ब्रह्मोस्
नारायणं महाज्ञेयं विश्वात्मानं
परायणम् नारायणं शिवं शान्तं
नारायणः परब्रह्मेति य एवं वेद नारायणः परवस्तु भवतीति विज्ञायते नारायणः परं ब्रह्म [ ना.पू. ता. ११४+ नारायणः स भगवान् परब्रह्मस्वरूपी सर्ववेदान्तगोचरः
नारायणः सर्वपुरुष एवेदं परब्रह्म नारायणः सर्वभूतान्वम्यात्मा नारायणः सर्वे खल्विदं ब्रह्म नारायणः स्थावरजङ्गमात्मको भवति नारायणः स्वयं ज्योति: नारायणात्प्रजापतिः प्रजायते
नारायणात्प्रवर्तन्ते नारायणे प्रलीयन्ते [नारा. १+ नारायणात् प्राणो जायते
नारायणात्मा वेदं सर्व निर्विकारं ...
प्रतिपाद्यते
नारायणात्सर्वे देवःश्च जायन्ते नारायणावखिळलोकस्रष्ट्र प्रजापतयो
लायन्ते नारायणादखिललोकाच जायन्ते नारायणावण्ड विराट् स्वरूपो जायते नारायणादिन्द्रो जायते [नारा. १+ नारायणादेकादश रुद्रा जायन्ते नारायणादुद्रो जायते नारायणद्वादशादित्या रुद्रा वसवः सर्वाणि छन्दांसि नारायणादेन समुत्पद्यन्ते
उपनिषद्वाक्यमहाकोशः
Jain Education International
नावाह
त्रि.म.ना. ५/५ नारायणाहूादशादित्याः सर्वे वसवः सर्वे ऋषयः... समुत्पद्यन्ते नारायणाद्वादशादित्याः सर्वे देवा ऋषयो मुनयः.. सर्वे नारायणः नारायणाद्धिरण्यगर्भो जायते नारायणाद्रह्मा जायते
नारायणाद्वा अन्नमागतं पकं...
ना.उ.सा. ३१५
नारा. ४
महाना. ९/३ ना.पू. ता. ११६
ना.उ. ता. ३।१ ना.उ. ता. २/१ ना.उ. ता. ११५
ना.पू.सा. २१४ ना.उ. ता. ११५ ना.उ.वा.११५ ना.पू. वा. ५१४ ना.पू.ता. ५/६
ना. ९. ता. ११५ नारा. १
अ कश्चन याचेत नारायणान्न किश्चिदस्ति नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्
।
त्रि.म.ना. ७११०
[ +ना.पू. ता. + ३१ ऊर्ध्वपुं. २ + २ वनदु. १३६ नारायणाय शांताय.. शरण्यायनमोनमः ना.उ. ता. २/४ नारायणायेति पथ्याक्षरं परं ब्रह्मस्वरूपं तारसा. ११३ नारायणायेति पञ्चाक्षरं भवति (मंत्र) ना. पू. ता. ३३१ नारायणे प्रलीयन्ते [ नारा. १+ त्रि.म.ना. २१७ नारायणे मध्यवळा भक्तिस्तु वर्धते नारायणोऽखिलब्रह्माण्डाधिपतिरेकः नारायणोऽहं नरकान्तकोऽहं
ऊर्ध्वपुं. ६ राधिको ३
ना. प. ६०४०
नारा. १
अ. ना. २४
पुरान्यकोsहं.. निरहं च निर्ममः कुण्डिको १७ नाचनं पितृकार्य च तीर्थयात्रात्रता नि च । न विधिर्लोकिकी क्रिया त्रि. म. ना. २|७ | नार्यो नरविदङ्गानामङ्गबन्धनवागुराः [ महो. ३।४५+ नामात्रविनिष्कम्पो धारणायोजनं तथा नालस्थतन्तुना मेरुश्चालितज्जगद्भवेत् ते. बिं. ६८२ नाल्प सुखमस्ति भूमावेव सुखं, भूमा स्वेव विजिज्ञासितव्यः ( एवमपि ) नावमतिपङ्कं कर्णधार इत्र यन्तेव गजं विरक्तः पुरुषः सर्वदा अहमिति व्यवहरेत् नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् नावायो म इह शश्वदस्ति नावाहनं न विसर्जनं न मन्त्रं न ध्यानं नोपासितं च
त्रि.म.ना.२/७
छांदो. ७/२३११
त्रि. म. ना. २७ त्रि. म. ना. २७ ॥ त्रि.म.ना.२२७ त्रि.म.ना. २७
नारा. १
ना.उ. वा. ३।१ त्रि. म. ना. २७
पूतमन्नमयाचितमसंक्लामश्रीया
नारा. १
३३५
For Private & Personal Use Only
त्रि.म.ना. २७
ना.पू. ता. १/६ त्रि.म.ना. २१७ नारा. १
सुबालो. १२/१
ना. उ. ता. ११५
याज्ञव. १४
ना.प. ६१२
ना. प. ३२४२
बा. मं. २
प.ई. ९
www.jainelibrary.org