________________
३३४
नाभ्या अ•
Jain Education International
उपनिषद्वाक्यमहाकोशः
नाभ्या अपानोऽपानान्मृत्युः शिनं निरभिद्यत
२ऐत. ११४
6
' नाभ्या बासीत् '... 'अन्नंपते ऽन्नस्य'
इति मन्त्रेण... कैवल्यमुक्तिरुच्यते राधौप. ४२ नाभ्या आसीदन्तरीक्षं [चित्यु. २।१६ ऋ. अ. ८|४|१९
वा.सं.३१।१३
[ = मं. १०/९० १४+ नाम्यादिब्रह्मरन्ध्रान्तप्रमाणं धारयेत्सुधीः । तेभिर्धार्यमिदं सूत्रं क्रिया तंतुनिर्मितम् नाभ्यां वा एते अराः प्रतिष्ठिताः नामगोत्रादि वरणं देशं कालं श्रुतं कुलम् !.. ख्यापयेनैव सद्यति: नाममाहमेतेन सर्वमभिपद्यन्ते नाम जात्यादिभिर्भेदैरष्टधा... सा मां पातु सरस्वती नामत्वा विजानाति
(थ) नामधेयंसत्यस्य सत्यमिति नामरूपमन्नं च जायते नामरूपविमुक्तोऽहं नामरूपविहीनात्मा... वैदेही मुक्त एव स: [ ते. बिं. नामरूपात्मकं खव सा मां पातु सरस्वती
नामरूपात्मकं हीदं सर्व तुरीयत्वाचिद्रूपत्वाश्चोतत्वादनुज्ञातृत्वादनुज्ञानत्वाद विकल्परूपत्वात् नामरूपादिकं नास्ति नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणचतुर्थः नामसङ्कीर्तनादेव शिवस्याशेषपातकैः... प्रमुच्यते नामात्रे विद्यते गतिः नामादिभ्यः परे भूनि स्वाराज्ये चेत्स्थितोऽद्वये । प्रणमेत्कं तदाssत्मज्ञो न कार्य धर्मणा तदा नामानि कृत्वाऽभिवदन्यदास्ते
[ राहावा. ३+ चित्त्यू. १२/७+ नाम्न आत्मामेरात्मा ज्योतिषमात्मा
परत्र. १७
नृ. पू. ५/२
सरस्व. १७ छांदो. ७/१८/१
नायमात्मा बलहीनेन लभ्यो नच
ना. प. ४।२
प्रमादात्तपसो वाऽप्यलिङ्गात् नायं कुतश्चिन्न बभूव कश्चित् नायं भूत्वा भविता वा न भूयः शौनको. ११५ । नायं योगे विद्युत भाख्यातोपसर्गानुपात्तेः नायं लोकोऽस्ति न परः नायं लोकोऽस्त्ययज्ञस्य नायं इन्ति न हन्यते ( मात्मा ) [ कठो. २।१९+
नारदः पितामहमुवाच गुरुस्त्वं
बृद्द. २/३/६ मुण्ड. ११११९ ते. बिं. ३।३६
४१४९-५३
सरस्व. २३
नृसिंहो. २१७ ते. बिं. ५१११
छांदो. ७ ११४
शिवो. ११२०
आगम. २३
याज्ञव. ६
पारसा. ७/१
कौ. व. ४।१६
नारायण
नाम्नि मन्त्रा एकं भवन्ति, मन्त्रेषु कर्माणि [ छांदो. ७|४|१+ नाम्नो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति नायका मम सैन्यस्य नायमस्तीत्येवैनमाहुर्यदयं वेद नायमात्मा प्रवचनेन लभ्यो न
बहुना [कठो.२१२३ +मुंड. ३२३
जनकस्त्वम्
नारंभानारभेत् कचित् नारसिंहेन वाऽनुष्टुभा मंत्रराजेन तुरीयं विद्यात् नाराज के जनपदे चरत्येकचरो मुनिः नारायण एवेदं सर्वम् [ना.पू. ५/६ + नारायण एवेदं सर्वं यद्भूतं यच भव्यं नारायणक्रीडाकन्तुकं परमाणुव
द्विष्णुलोक लम् (ब्रह्माण्डं) नारायणपदमवाप्नोति य एवं वेद नारायणपरं ब्रह्म नारायणनमोऽस्तु ते [ महाना. ९ |४+ नारायणपरो ज्योतिरात्मा
नारायणः परः. नारायणपरो ध्याता ध्यानं
नारायणः परः नारायणमनादि च
नारायण महाविष्णो... हृषीकेश नमो नमः
For Private & Personal Use Only
७/५/१
छांदो. ७१११५ भ.गी. ११७
छान्दो. ७५२
मुण्ड. ३/२/४ कठो. २०१८ भ.गी. २।२०
२ प्रणवो. १६
भ.गी. ४।४० भ. गी. ४।३१
भ.गी. २।१९
ना. प. २/१ ना. प. ५/३३
नृसिंहो, २८
ना. प. ६ ४३
ना.उ.सा. ११५ नारा. २
त्रि.म.ना. ६२ तारसा. ३।९
त्रि. म. ना. ७।११
महाना. ९४
महाना. ९१४
ना.उ. ता. ११८
ना. पूता. ३१५
www.jainelibrary.org