________________
छायात.
उपनिषद्वाक्यमहाकोशः
जगदा
२
छायातपोब्रह्मविदो वदन्ति पञ्चा
छिन्नद्वैधा यतात्मानः
भ.गी. ५२५ • प्रयो ये च त्रिणाचिकेता
छिन्नपाशस्तथाजीवःसंसारंतरतेसदा क्षुरिको. २२ छिस्वाऽविद्यामहाप्रन्थि शिवं गच्छे
छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति सनातनम् । तदेतदमृतं सत्यं.. रुद्रह. ३७
केवलम् । इत्याद्यान्न वदेच्छछिन संशयं योग
भ.गी. ४।४२
ब्दान् , साक्षाद्वयात्तु मङ्गलम् शिवो. ७१८० छिद्यतेध्यानयोगेन,सुषुम्नैका नछियते क्षुरिको. १८ छिद्यमानो न ब्रूयात् । तदेवं विद्वांस
छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि इवामृता भवन्ति
शाट्याय. १८
धूयते । वातेन कल्पकेनैव तथाछिद्यमानोऽपि न कुप्येत न कम्पेतो
ऽन्तधूयते मनः
महो. ४।९६ त्पलमिव तिष्ठासेत्.. भाकाश
छिन्नाभ्रमिव नश्यति
भ. गी. ६॥३८ मिव तिष्ठासेत्.. सत्येन तिष्ठासेन् ।
छेत्ता न ह्युपपद्यते
भ. गी. ६३९ सत्योऽयमात्मा
सुबालो.१३३३ छेत्तुमर्हस्यशेषतः
भ.गी. ६३९ छिद्रं भद्रं तथा सिंहंपचंचेतिचतुष्टयम् ध्या.बि. ४३ छिद्रां वा छायांपश्येत् । तदप्येवमेव.. ३ऐत. २।४।५ |
छेदनचालनदाहै...जिह्वां कृत्वा... छिन्दन्तिदातृहस्तंचजिहाग्रमितरस्यच इतिहा. २७
दृष्टिं भ्रूमध्ये स्थाप्य कपालकुहरे छिन्देन्नाडीशतं धीरः प्रभावादिद
जिह्वा विपरीतगा यदा भवति जन्मनि
क्षुरिको १९ । तदा खेचरी मुद्रा जायते.. शांडि. १७४३
अक्षन्क्रीडनममाणः स्त्रीभियान
जगत्तस्यामवस्थायामन्तस्तमसि झातिभिर्वा नोपजन स्मरन् छांदो. ८।१२।३। लीयते । सप्तावस्था इमाःप्रोक्ताः.. महो. ५।१९ अगब्बालपदार्थात्मा सर्व एवाह
जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् । मक्षयः । तृतीयो निश्चयो
यद्वाह्य जडमत्यन्तं तत्स्यां प्रोक्तो मोक्षायैव द्विजोत्तम महो.६५७
कथमहं विभुः
१सं.सो. २।१३ जगज्जीवनं जीवनाधारभूतं...
जगत्प्रहृष्यत्यनुरज्यते च
भ.गी. ११३६ इति कमण्डलुं परिगृह्य..
जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमयथासुखं विहरेत्
१. सो.२११२ स्त्वैभ्यं प्रवदेत्याग्गुणेति रा. पू. ३३२ जगज्जीवनं जीवनाधारभूतं मा ते
जगत्रयमिदं सर्व चिन्मात्रं मामंत्रयस्व सर्वदा सर्वसौम्येति.. ना. प. ४५० ___ स्वविचारतः [ महो. ४१८४+ वराहो. २०७२ जगज्जीवपरमात्मनो जीवभाव
जगत्त्यक्त्वा सुखी भवेत्
याज्ञव. १७ जगद्भावबाधे प्रत्यगभिन्नं
जगत्सर्वमात्मा परमात्मेव
नृसिंहो. ९१ प्रझैवावशिष्यते ।
पैङ्गलो. २।१०
जगत्त्वमह मित्यादिसर्गात्मा दृश्यजगज्जीवादिरूपेण पश्यन्नपि
मुच्यते । मनसैवेन्द्रजाल श्रीजगति प्रवितन्यते
महो. ४।४८ परात्मवित् । न तत्पश्यति
जगत्सर्वमिदं मिथ्याप्रतीतिः चिद्रूपं ब्रह्मवस्त्वेव पश्यति पा. प्र. २९
प्राणसंयमः[ त्रि.बा. २।३०+ २ अवधू. ३ जगतः शाश्वते मते भ. गी. ८।२६ जगदव्यक्तमूर्तिना
भ. गी. ९/४ जगति परमहंसो वासुदेवोऽहमेव वराहो. २।३७ । जगदात्मतयाभाति यदा भोज्यं भवेजगत्कारणरूपस्य विकारित्वं
त्तदा । ब्रह्मस्वात्मतया नित्यं चतुर्थकः (भ्रमः) अ. पू. १।१५ भक्षितं सकलं तदा
पा.,४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org