________________
२८०
तौ ह सुप्तं
उपनिषद्वाक्यमहाकोशः
त्यागो हि
को.त. ४.१८
तौ ह सुमं पुरुषमीयतुम्तं हाजातशत्रु
त्यक्त्वा लोकांश्च वेदांश्च विषयारामन्त्रयाञ्चके
निन्द्रियाणि च । आत्मन्येव तो हान्वीक्ष्य प्रजापतिरुवाच छान्दो. ८।८।४ स्थितो यस्तु स याति परमां गतिम् ना.प. ४१ तो हासंविदानावेव समित्पाणी प्रजा
त्यक्त्वा विष्णोलिङ्गमन्तबहिवा
यः स्वाश्रयं सेवतेऽनाश्रमं वा। पतिसकाशमाजग्मतुः
छान्दो.८७२ प्रत्यापत्तिं भजते..
शाट्याय. २७ तो होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ च
त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः
छान्दो.टा३ । एवमेवैमो भगवः साध्यलंकृतो
सन्यस्तपुष्पारसमेवा अवानाः शाट्याय. १६
त्यक्त्वासङ्गाञ्छनैःशनैः। सर्वद्वन्द्वैतो होचतुः सर्वमेवेदमावां भगव
विनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ना.प. ३१५२ मात्मानं पश्याव या लोमभ्य
त्यक्त्वा सदसदास्थां त्वं तिष्ठाक्षुब्धमा नखेभ्यः प्रतिरूपमिति छान्दो. ८८१
महाधिवत्
महो. ६।५३ ती होत्क्रम्य मत्रयाश्चक्राते बृह. ३।२।१३
। त्यक्त्वा सर्वमिदं कलेवरगतं मत्वा तौ होदशरावेऽवेक्षांचक्राते तोह
मनोविभ्रमं देहातीतमवाच्यप्रजापतिरुवाच किं पश्यथेति छान्दो . ८५८।१
भेकमपरं तत्त्वं परं सेव्यताम् भमन. २।१०७ तो यस्य परिपन्थिनौ
भ.गी. ३१३४ त्यक्त्वा सर्वानशेषतः
भ.गी. ६।२४ त्यक्तवर्णाश्रमाचारस्सर्वदा दिवानक्त.
त्यक्त्वा सर्वाश्रमान्धीरो सेन्मोक्षासमत्वेनास्वप्नः (अवधूनः) तुरीया. ३ श्रमे चिरम | मोक्षा अमात्परिभ्रष्टो त्यक्तवर्णाश्रमाचारो लुप्त सर्वक्रियो।
न गतिस्तस्य विद्यते
शाध्याय.२८ ऽपि यः । सकृत्तिर्यत्रिपुंड्राङ्क
त्यक्त्वोत्तिष्ट परंतप
भ.गी. २।३ धारणालोऽपि पूज्यते
बृ. जा. ५/९ त्यजत्यन्ते कलेवरं
भ.गी. ८६ त्यक्तसङ्गो जितक्रोधो लघ्वाहारो
त्पज धर्ममधर्म च उभे सत्यानृते जितेन्द्रियः । पिधाय बुद्धया
त्यज । उभे सत्यानृते त्यक्त्वा द्वाराणि मनो ध्याने निवेशयेत् ना.प. ६७
येन त्यजति(सि) तत्त्यज १सं.सो.२।१२ त्यक्तसर्वपरिग्रहः
भ.गी. ४।२१ त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन त्यका विद्यो महायोगी कथं तेषु
पूजयेत् निमज्जति . अ.पू. ४।४ त्यजेदभेदनिर्माल्यं
स्कन्दो. १० स्यक्ताहकारो ब्रह्माहमस्मीति
त्यस्य राजा मर्यानं विपातचिन्तयन्निदं सर्व यदयमात्मेति म.ब्रा. २८
यतात्... (मा. पा.) बृ.उ.१।३।२४ त्यक्ताहंकृतिराश्वस्तमतिराकाश
त्यागस्य च हृषीकेश
भ.गी. १८१ शोभनः । अगृहीतक लङ्काको
त्यागः शान्तिरपैशुनम्
भ.गी. १६२ लोके विहर शुद्ध घीः महो. ६।६९
त्यागाच्छान्तिरजन्तरम्
भ.गी.१२।१२ त्यक्तुं कर्माण्यशेषतः
भ.गी. १८११ त्यागादानपरित्यागी विज्वरो त्यक्तेषणो ह्यनृगस्तं विदित्वा मौनी
भव सर्वदा
महो. ६।१५ __ वसेदाश्रये यत्रकुत्र शाट्या. ६ त्यागी सत्वसमाविष्टः
भ.गी. १८।१० त्यक्त्वा कर्मफलामङ्गं
भ.गी.४।२०
त्यागेनैके अमृतत्वमानशुः [कैव.३+ महाना.८।१४ त्यक्त्वा कामान्सन्यस्यति...भोगां
त्यागे भरतसत्तम
भ.गी. १८४ स्त्यजति सुस्थितान्
२सन्यासो.८ त्यागो दक्षिणा (शारीरयज्ञस्य) प्रा.हो. ४।३ त्यक्त्वा देहं पुनर्जन्म भ.गी. ४९ व्यागो हि पुरुषव्याघ्र
भ.गी. १८४
मैत्रे.२०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org