________________
ते हो
ते होचुईन्त तमात्मानमन्विच्छामो
सर्वा च
यमात्मानमन्विष्य लोकानाप्नोति
ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीमः
ते होचुः कथं वयमन्नाद्याभवामइति
ते होचुः कथं शिवोमायुत इति ते होचुः किंवा अस्मत् प्रतीच्छथेति
ते होचुः क्व नु सोऽभूधो न इत्थमसक्तेत्ययमास्येऽन्तरति ते होचुः सम्पश्यध्वमिति किं हीति assोरात्रविदो जनाः
तेऽहोरात्रे एकं दिनं भवति ( महाविष्णोः)
ते नत्प्रथमो विदाञ्चकार ब्रह्मेति ते नन्नेदिष्ठं पस्पर्शः तेजसस्तु विविक्तभुक्
तैजसः प्रतिभासिकः स्वप्नकल्पित इति तेजसस्य नाम भवति तेजसस्त जोमयोऽमृतमयः पुरुषोऽयमेव
तैजसः प्रविविक्तभुक् । आनन्दभुतथा प्राज्ञः सर्वसाक्षीत्यतः परः तैजसात्मकः प्रद्युम्न उकाराक्षर
सम्भवः । प्राज्ञात्मकोऽनिरुद्धोsat मकाराक्षरसम्भवः तेजसात्मिकां जालन्धर पीठालयां...
वजेश्वरी.. द्वितीयकूटां मन्यन्ते तैजसानि ( पात्राणि ) गुरवे
दद्यात् तैजस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् तैरहं पूजनीयो हि भद्रकृष्ण निवासिभिः । तद्धर्मगतिहीना ये तस्यां मयि परायणाः तैर्दचानप्रदायैभ्यः
Jain Education International
उपनिषद्वाक्यमहाकोशः
छान्दो८७२
ग. पू. १/११
ग.पू. ११६
ग.पू. २८
छान. ४।१
वृह. ११३८
छाग. ५२
भ.गी. ८।१७
त्रि. म. ना. ३।५,६
केनो. ४/२
केनो. ४/२
आगम. ३
पैङ्गलो. २/६
बृह. २/५/८
यो. चू. ७२.
गोपालो. २।१६
श्रीवि. ता.२!१
तौ हांसा
तैलधारामिवाच्छिन्नदीर्घघंटा निनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । व्यवाच्यं प्रणवस्यामं
कठरु. २
आगम. २७
पश्यतो हरः
(थ) तैः सम्भूतैर्वायुः संस्थाप्य हृदयं तपः । ऊर्ध्वं प्रपद्यते देहाद्भित्वा मूर्धानमव्ययम् तोयेन जीवान् व्यससर्ज भूम्याम् तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्वह्मोद्यं जेतेति तौ मिथुनं समेतां ततः प्राणोऽजायत तौ यत्र विहीयेते चन्द्रमा इवादित्यो दृश्यते तौ वा एतौ द्वौ संवर्गों, वायुरेव देवेपु, प्राणः प्राणेषु तौ सम्परीत्य विविनक्ति धीरः
बृद. ३१८/१ बृह. ११५/१२
३ ऐव. ३।४१३
छान्दो. ४|३|४ कठो. २२
T
तौ ६ द्वात्रिंशवर्षाणिब्रह्मचर्यमूषतुः छान्दो. ८७३ तौह पुरुषं सुप्तमाजग्मतुः
बृद. २/१/१५
तौह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति
तौह प्रजापतिरुवाच किं पश्यथेति तो ह प्रजापतिरुवाच साध्वलंकृतौ ...भूत्वोदशगवेऽवेक्षाथां
तौह यदूचतुः कर्म हैव तदूचतुः तौह शान्तहृदयौ प्रवत्रजतुः गोपालो. २।१० | तौ ह साध्वलंकृतौ सुवसनौ परिष्कृत भ.गी. ३।१२
भूत्वोदशरावेऽवेक्षा चक्राते
वत् । प्रणवस्य ध्वनिस्तद्वत्तद ब्रह्म चोच्यते
तैलमध्ये यथा यथा मक्षिका एकदेहिमध्ये ब्रह्म दशधा रूपं.. तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं
यथा । गन्धः पुष्पेषु भूतेषु तथाss माsस्थितो यम् तैश्व न गौर्न ब्राह्मणो न सुरा न
२७१
यस्तं वेद स वेदवित् [ध्या. बि. १८ + वराहो. ५/६९ तैलधारामिवाच्छिन्नं दीर्घघण्डानिनाद
ध्या. बिं. ३७
For Private & Personal Use Only
यो. चू. ८०
अद्वैतो.
वासुदे. १०
स्वसंवे. २
२सन्न्यासो. २०
महाना. १।४
छान्दो. ८/७/३ छांदो. ८/८/१, २.
छान्दो. टाटार
बृह. ३/२/१३ छान्दो. टाटा३
छान्दो. टाटार
www.jainelibrary.org