________________
२७८
तेहपा
उपनिषद्वाक्यमहाकोशः
ते होयु
ते ह पादयोरेवाभिमय बालिशानू.
ते हि तमर्चयन्तस्त्वं हि नः वह वाव नस्तधेन निष्कुर्मः... छाग. ६४ . पिता...(मा.पा.)
प्रमो. ६८ तेह प्राणाः प्रजापति पितरमेत्यो
ते हि लोके महाज्ञानास्तव लोको चुर्भगवन् को नः श्रेष्ठ इति छांदो.५।२७ । न गाहते
अ.शां. ९५ तेह बालिशा ऊचुर्यदयमीहगभूत् छाग. ६२ ते हेमे प्रागा अहंश्रयसे विवद तेह बालिशानेवोपासन् छाग. ३२२ माना: ब्रह्म जग्मुः
बृह. ६।१७ ते ह बिभ्यत एव स्तोकानुदकल्पयन् शौनको .१२ तहते ब्रह्मपराब्रह्मनिष्ठा:ब्रह्म..(मा.पा.) प्रश्नो. १२१ हेह ब्राह्मणा न दधृषुरथ ह याज्ञ
ते ते ब्रह्मपरा ब्रह्मनिष्ठाः परं वल्क्यः स्वमेव ब्रह्मचारिणमुवा
ब्रह्मान्वेषमाणाः
प्रभो. ११ चैता: सोम्योदज साम वा ३इति बृह.३।११२ ते हत रक्कपर्णा नाम महावृषेषु ते ह ब्राह्मणाश्चधुः कथं नो
यत्रास्मा उवास
छान्दो. ४२५ ब्रह्मिष्ठोब्रवीत
बृह. ३२१२ ते हाचूरप वा एतग्यजुषादप ते ह यथैवेदं बहिष्पवमानेन स्तोष्य
साम्न इति
छाग. १२२ माणाः सररब्धाः सर्पन्तीत्येव छांदो. १।१२।४ त हाचुरपीदं साधीया इति तेह माध्यन्दिनस्यैव सवनस्य
. साधीय इति होचुः
छाग. ५।४ ...अभ्यायन्
शौनको. ३१ ते होचुरुद्गीथ व कुशलाःस्मो हन्ता. ते ह वस्नेव प्रातस्सवनेषु...
द्रीथे कथां वदाम इति छान्दो. १।८।१ व्यजिगीषन्त
शौनको. ११ ते होचुनमस्यानतीव वचो तेह वाचमुचुस्त्वं न उद्गायेति
रेचयिष्यथ
छाग. ३२५ तथेति तेभ्यो वागुदगायत् बृह. १२३२त होचुन हासंवत्सरवासिनामनुतेह विराजः सत्यमानसा
अयादिति
छाग. ४॥३ न सजन्तेह प्रजापतयः सुबालो. ११३ त होचुनमिषेऽमी शुनकाः सत्रमासत छाग. ४२ तेह सङ्कीडत एव कुबरिणो रथ
त होचुर्ब्राह्मणा वाव स्मः छाग. श२ __ चर्या-(रथकट्या-) मविंदन् छागले. ५२ त होचुभगवन्नभिवाद्यभिवाद्यसीति मंत्रा. ४५ तेह समित्पाणयः पूर्वाह प्रतिच
'त होचुभगवनीदशस्य कथमंशेन ___क्रमिरे तान् हानुपनीयैवैतदुवाच छान्दो.५।१११७ : वतनमिति
मैत्रा. १५ ते ह समित्पाणयो भगवन्तं
त होचुमेव स्मोपनथा गतिस्तु पिप्पलादमुपसन्नाः
प्रश्नो. १११ न
त्वमिति
छाग. २।४ विय हिंचक्रः
छान्दो.१।१२।४ ते होचर्यत्किमिव बालिशानुपासदत ते ह स्म पुत्रैषणायाश्च वित्तष
महाशाला वै महाश्रोत्रिया __णायाश्च लोकैपणायाश्च व्युत्था
वर्षीयांसः
छाग. ३।३ याथ भिक्षाचर्थ चरन्ति बृह. ४।४।२२ ते होचर्यथतं काष्ठभारमानद्धमनुतेह समारतास्तूष्णीमासाश्चक्रिरे छान्दो.।१०।१ पश्याम:
छाग. ६१ ते हान्योन्यस्याभिसमीक्षामासुः । छाग.३४ ते होचुर्यदिदमृग्यजुषरेवोपवत्वम् छाग. ११३ ते हापश्यन्न हास्मास्मिथुचि
ते होचुर्यद्वावकं तदेव खं, यदेव ' देवासाववोचत्..
छाग. ३४ खं तदेव कमिति
छांदो. १०५ ते हासुराः पुनरेवोदपतिष्यन्त शौनको. ४१ त होचुर्येन पुरुषश्चरेत् ..(मा.पा.) छां.उ.६।११।६ ते हास्य लोकास्तदुतेव महाराजो
ते होचर्येन हैवार्थेन पुरुषश्चरेत्त* भवति
बृह. २।१।१८ हैव वदेदात्मानमेवेमं...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org