________________
तेषां जा.
उपनिषद्वाक्यमहाकोशः
२७७
तेषां जरितारो बिभ्यत एव वसती.
तेषाः सुखं शाश्वतं नेतरेषाम कठो. ५/१२ वरीरुपकल्पयन्
शौनको. ३
[+ श्वेता. ६.१२+ गुद्यका. ४४ तेषां ज्ञानी नित्ययुक्तः
भ.गी. ७।१७ तेषा स्नेहमागोऽयमापद्यते सामर. २ तेषां तप्यमानानां रसान्प्रावहादग्नि
तेषु प्राणादयः पञ्च मुख्याः पश्चसु पृथिठया वायुमंतरिक्षादादित्यदिवः छान्दो.४।१७।१ सुव्रत । प्राणसंज्ञम्तथाऽपानः तेषां नाम्नां वागित्येतदेषामुक्थमतो
पूज्यः प्राणस्तयोमुने
आ. द. ४२५ हि सर्वाणि नामान्युत्तिष्ठन्ति बृ. उ. १।६।१ तेष्वक्षरषु विभज्य भावष्यजगदूपं तेषां नित्याभियुक्तानां - भ.गी. ९.२२ प्राकाशयम । सादह कृष्णादाकाश.. गो.पू. ३२८ तेषां निष्ठा तु का कृष्ण
भ, गी. १७११ तेष्वण्डेषु सबवेकैकनारायणा. तेषां नकंचनाशकं विवक्तुमिति छान्दो . ५/३.५ वतारो जायते
त्रि.म.ना. २७ सेषां नो भक्त्यागमपुराणेतिहास
तेष्वात्मनेऽन्नाद्यमागायेत्
बृह. ११३०२८ धर्मशास्त्रेषु धृताभिमानास्ते.. स्वसंवे. १ ते सर्वगं सर्वतः प्राप्य धीग युक्तातेषां प्राणः पूर्वपक्ष झाप्यायते.
___ त्मानः सर्वमेवाविशन्ति मुंड. ३२१५ ऽथापरपक्षेन प्रजनयत्येतद्वै
ते सर्व गुणा:... यात्मानं तन्मयतां स्वगस्य लोकस्य द्वारम
को. त. ११२ नयान्त
सामर. १०१ तेषां ब्रह्मविष्णुरुद्राश्वोत्पत्तिस्थिात.
तेऽमगः सन्नह्य सहसवाचरन् सहवै. १ __ लयकार:
यो. चू. ७२ ससोमप्राप्रवन्ति [त्रिसु.१,२,३+ महाना.१२।१,२,३ तेषां मनुष्यादीनां पश्चभूतसमवायः
तह खल्वथोर्ध्वरेतसोऽतिशरीरम
यो. चू.७२ विस्मिता आतसमेत्योचुः मंत्रा. ४१ तषां भेदाममं शणु
भ.गी. १७१७ त ह गृहीत्ववनान् पथोऽभिसमीयुः छाग. ५।२ तेषां ( जीवानां ) मुक्तिकरं मागे.. १ यो. त. ५ ते ह तत एवातिमाच्छस्तानतेषां य उभयतोदन्ताः पुरुषस्यानु
वितरापराभावयन शौनको. ११२ विधां विहितास्त तेऽन्नादाः १ऐत. ३१११३ ते ह तत एवोपसमेत्य कुरुक्षेत्र. तेषां यदा तत्पयवत्यथममे
मुपजग्मुः
छाग. ३१ वाकाशमभिनिष्पद्यन्ते
बृह. ६२।१६ तह तस्यः पन्थामनुप्रातिष्ठन्नन्तं (अथ ) तेषां ( भूतानां ) यः.
हसायाहन्यवोपसंपादयामासुः छाग. ५।४ समुदायः शरीरमित्युक्तं मैत्रा. ३२ ते हताभिरेव जिघांसन्
शौनको. ३११ तेषां विश्वामित्रो विजितीयमिव
ते ह (असुराः) तृतीयस्येह सवनस्य मन्यमान उवाच
आर्षे. १११ पवमानेषु यज्ञवास्त्वभ्यायन शौनको.४१ तेषां सततयुक्तानां
भ. गी.१०.१० ते ह तैरेव देवानपाजिघांसन् शौनको. ४।१ तेषार सत्यानां सतामनृत
ते ह देवा ऊचुहन्तासुरान्यज्ञ उद्गीथेमपिधानं यो यो ह्यस्येत:प्रेति
नात्ययानेति
वृह.१।३।१ न तमिह दशनाय लभते छान्दो. ८१३०१ ते ह नाकं महिमानः सचन्तन्ते) तेषार सतानामिह रन्तिरस्तु[चित्त्यु. ५१।१२,१३ [चित्त्यु.१२१७ +महावा.४ +ऋ.अ.८१४।१९ तषार सर्वेषु लोकेष्वकामचारोभवति छांदो. ७।२५२ [ =मं.१०॥९०।१६+ वा.सं. ३१।१६ तेषा ५ सर्वेषु लोकेषु कामचारो
| ते ह नासिक्यं प्राणमुद्गीथमुपासां. __ भवति [ छान्दो. ८॥श६+ ८४३+८1५।४ चक्रिरे
छान्दो. १।२।२ तेषार सर्वेषु लोकेष्वस्य काम
ते ह नुन्नेषु नाराशंसेषु ऋषीणां चारो भवति छांदो. ८।१।६ यज्ञवास्त्वभ्यायन्
शौनको.१।१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org