________________
ते ये श
से ये शतं देवगन्धर्वाणामानन्दाः ते येऽस्मद्यक्ष्ममनागसो दूराहूरमचीचतम्
ते ये शतं देवानामानन्दाः स एक इन्द्रस्यानन्दः
ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः..
ते ये शतं प्रजापतेरानन्दाः..
૨૦૧
स एको ब्रह्मण आनंद:
ते ये शतं बृहस्पतेरानन्दाः भ एकः प्रजापतेरानन्दः ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः ते रागादयो दोषाः शरीरसंवलिता: तपसोऽभवन् कर्मादिष्वेतेर्जुहुयात् पुतो देवलोकान्दसमश्रुते ते ऽचिभिसम्भवन्त्यर्चिषोऽहरह पूर्यमाणपक्षमा पूर्यमाणपक्षाद्यान्षण्मासानुदङादिस्य एति मासेभ्यो देवलोकम् asपिमभिसम्भवन्ति
asर्चिषो व यशस आश्रयवशाजटाभिरूपा इत्र कृष्णवर्त्मनः dsवस्थिताः प्रमुख धार्तराष्ट्राः ( अथ ) ते वा एतस्यैवं यथैवेह बीजांकुरा वा.. तेवा एते गुह्या आदेशापतद्रह्माभ्यतपन् ते वा एतेऽथर्वाङ्गिरस एतदिति
हासपुराणमभ्यतपन ते वा एते पञ्च महापुरुषाः स्वर्गस्य लोकस्य द्वारशः वाश्वान्ये पञ्चान्ये दश सन्तस्मात्सर्वा दिवन्नमेव ते वारसाना रसाः, वेदा दि रसास्तेषामेते रसाः ते वाऽभिवाद्यैवोप समीयुः
ते ( देवा: ) वायुप्रतिष्ठाकाशात्मानः स्वर्ययुः
Jain Education International
उपनिषद्वाक्यमहाकोशः
तैत्ति २८
सह. ५
तैत्ति. २८
तोत्त. २८
तात्त. २८
तैत्ति. २१८
तेति. २८
तात्त. २१८
सामर. १०१
सहवे. ११
बृह. ६/२/१५ छांदो. ५/१०/१
मैत्रा. ६।३५ भ.गी. २६
तेषां ख
ते विदुरनेन वे न उद्गात्रास्येव्यन्तीति [ बृह. ११३१२, विदुयुक्तचेतसः
ते वै माभिसंविशति तथेति ५ समन्तं परिणयविशन्त
ते वे सूत्रविदो लोके त
यज्ञोपवीतिनः ते शुक्रमेतदतिवर्तन्त धीराः
छान्दो. ३१५/४ मार्षे. १०१४
कौ २११४
तेऽश्रद्दधाना बभूवुः तेषामभ्यर्हितमन्तर्गृहम् तेषामसौ विरजो ब्रह्मलोको न
यषु जिह्यमनृतं न माया तेषामहं समुद्धर्ता तेषामात्रेयोऽच्छावदः सर्वाण्येवा
वर्तयत् तेषामादित्यवज्ज्ञानं
तेषामिन्द्रो जगतमेव प्रतिसन्दिदेश तेषामिन्द्रो न प्रत्यपद्यत
तेषामिन्द्रो रुद्रानेव सेनान्योक : तेषामिमबिभ्यतएव शनुपाकल्पयत् तेषामेतान्यमृतानि तेषामंत रसाः ( वेदा: ) तेषामेव पुनर्भवनं नो इहास्ति तेषामेव संवंदा स्त्रीकरणं धपः तेषामेवानुकम्पार्थ तेषामेवैष ब्रह्मलोकस्तेषा सर्वेषु
लोकेषु कामचारो भवति तेषामेवैप ब्रह्मलोक, येषां तपो
मित्रा. ६।३१ छान्दो ३/५/२
ब्रह्मचर्ये येषु ब्रह्म प्रतिष्ठितम् तेषां के योगवित्तमाः
छान्दो. ३४२
छान्दो. ३।१३।६
तेषां (कर्मेन्द्रियाणां क्रमेण वचनादानगमनविसर्गानन्दात्रते विषया:...
छान्दो. ४ ३३८ तेषां क्रमेण सङ्कल्पविकल्पाध्यवसायाभिमानावधारणा स्वरूपाचैते विषयाः
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जमिति
For Private & Personal Use Only
३, ४, ५, ६, ७ भ.गी. ७१३०
बृह. ११३।१८
ब्रह्मो. ११ मुंड. ३१२११
प्रश्नो. २।४
भस्मजा. २८
मनो. १।१६
भ.गी. १२/७
छाग. २१२
भ.गी. ५।१६ शौनको. ४|१
शौनको. १११
शांनको. ३/१ शौनको. ४|१
छान्दो. ३१५/४
छान्दो. ३/५/४ बसवे. १
भावनो. ८
भ.गी. १०/११
छान्दो. ८|४|३
प्रश्नो. १।१५ भ.गी. १२/१
शारीरको १
शारीरको २
छान्दो. ६ ३ १
www.jainelibrary.org