________________
गान्धारा
उपनिषद्वाक्यमहाकोशः
गायच्य.
२६७
-
गान्धारायाः सरस्वत्यामध्येप्रोक्ता प
गायत्री प्रातः, सावित्री मध्यंशङ्गिनी। पलम्बुसा स्थिता पायु.
दिने सरस्वती सायमिति पर्यन्वं कन्दमध्यगा 'जा.८.४१७ निरन्तरमजपा..
त्रि.ता. ४७ गान्धारा सम्यनेत्रान्ता प्रोक्ता
गायत्रीमावाइयामि सावित्रीमावावेदान्तवेदिभिः
जा.द. ४।२२
। हयामि सरस्वतीमावाहयामि महाना. १११७
गायत्रीमेव सावित्रीमनुयात् गान्धारा हस्तिजिह्वा च इडायाः
बृह. ५१४॥५ पृष्ठपार्श्वयोः । पूषा यशस्विनी
गायत्रीमेवानुबयात्
गायत्र्यु.४ चैव पिङ्गला पृष्ठपूर्वयोः जा.द.४।१४
गायत्री वा इदं सर्वभूतं यदिदं किश्व छांदो.३।१२।१ गान्धारी चन्द्रदेवता । शंखिन्या.
गायत्री वा इदं सर्वं यदिदं किञ्च नृ. पू. ४।३ चन्द्रमास्तद्वत्पयस्विन्या:प्रजापतिः जा. 4. ४॥३८
गायत्री वै देवानामेकाक्षरा गान्धारीसरस्वतीमध्ये यशस्विनी.. शांडि. ११४६
__ श्वेतवर्णा च व्याख्याता २प्रणवो. १८ गान्धारी हस्विजिहा च..नेत्रद्वयं गते यो.शि. ५।२१
| गायत्रीच स्ववाचाऽनौ समारोपयेत् मारुणि. २ गान्धारी इस्तिजिह्वा पचान्ये
गायत्रीय उपासते ते सूर्यमण्डलं नाडिके स्थिते । पुरतः पृष्ठतस्तस्य
लयं यान्ति
सामर. २७ ..पूषा यशस्विनी नाड्यो... त्रि.ना. २१७१ / गायत्रो ब्राह्मणः प्राजापत्यो गाभिर्जुष्टमयुजो निषितं तवेन्द्र
बृहन्निति (ब्रह्मचारिणश्चतुर्विधाः) माश्रमो. १
गायत्र्यहंसावित्र्यह,त्रिष्टुब्जगत्यनुष्टुप् विष्णोरनु संचरेम । नाकस्य
चाहं, छन्दोऽहं, गार्हपत्यो दक्षिपृष्ठमभि संवसामो वैष्णवी
णामिराहवनीयोऽहं सत्योऽहम् अ.शिरः.१ लोक इह मादयन्ताम्
वनदु.१२० गायच्या अक्षमालायां सायं प्रातः शतं गामाविश्य च भूतानि
भ.गी. १५।१३ जपेत् । चतुर्णा खलु वेदानां समप्रं गायत्रमन्धेव गायत्रीमन्वेव त्वा सर्व.
लभते फलम्
सन्ध्यो . १४ रूपमिमं कृत्वा हिंकुर्वन्ति । शौनको. २।२ । गायत्र्या गायत्रीछन्दः, विश्वामित्रऋषिः गायत्रं छन्दं परमात्मं स्वरूपं महाना. ११॥५ सविता देवताऽमिर्मुखं, गायत्रं प्रातःसवनं
छान्दो.३।१६।१
ब्रह्मा शिरः, विष्णुईदयं, गायत्रं हि छन्दा, गायत्री वै देवा.
रुद्रः शिखा, पृथिवी योनिः महाना. ११७
| गायत्र्या लोकाः (भवन्ति) बटुको. २७ नामेकाक्षरा श्वेतवर्णा व्याख्याता २प्रणवो. १८
[म. शिरः.३१५+ गायत्री कत्यक्षरा कतिपदा किंवा
गायत्र्या शतसहस्त्रं जप्तं भवति दचाने. ३२१ ऽस्या गोत्रं किं वाऽस्या रूपं
गायत्र्याःषष्टिसहस्राणिजातानि भवन्ति कीदृशं तस्याः शरीरं भवति सन्ध्यो .१९
(तत्तदुपनिषत्पठनेन)[अ.शिरः.३।१६ +चतुर्वे. ७ गायत्री चतुर्विशत्यक्षरा त्रिपदा
गायत्र्याः सावित्र्यभवत् । सावित्र्याः षट्कुक्षिः पंचशीर्षा..
महाना. १११७ सरस्वत्यभवत् । सरस्वत्याः सर्वे गायत्री छन्दसामहम् भ.गी. १०।२५ वेदा अभवन्
गायत्रीर. १ गायत्री छन्दसां मातेदं ब्रह्म जुषस्व मे महाना. ११३६ गायत्र्यस्येकपवी द्विपदी त्रिपदी गायत्री त्रिष्टुप् जगत्यनुष्टुप्पंक्ति
'चतुष्पद्यपदसि, न हि पद्यसे बृह. ५।१४७ बृहत्युष्णिगदितिरिति त्रिरा
गायत्र्यैकपदी द्विपदी त्रिपदी वृत्तेन छंदांसि प्रतिपाद्यन्ते गायत्रीर.८
चतुष्पद्यपदासा नहि पद्यते गायत्र्यु. ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org