________________
१६८
गार्गिमा
उपनिषद्वाक्यमहाकोशः
गुणा व.
गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्त
गुणकर्मविभागशः
भ.गी. ४।१३ __दनतिप्रभ्यांवदेवतामतिपृच्छसि बह. ३।६।१ . गुणतस्त्रिविधं शृणु
भ.गी. १८२९ गाग्र्यो ह वै बालाकिरनूचानः
गुणत्रयमयी रज्जं सदृढामात्मबन्धिसंस्पृष्ट आस
कौ.उ. ४१
नीम् । अमनस्कक्षुरेणैव छित्त्वा गाहे पत्यदक्षिणाग्न्याहवनीयेष्वरणि
मोक्षमवाप्नुयात्
अमन. २१८७ देशाद्भस्ममुष्टिं पिबेदित्येके कठरु. ३
गणत्रयमसद्विद्धि ह्यहं सत्यात्मकः (अथ)गार्हपत्यो दक्षिणाग्निराहव.
शुचिः। श्रुतं सर्वमसद्विद्धि वेदं नीयइतिमुखवत्येषाङ्कारस्यमूर्तिः मैत्रा. ६५
सर्वमसत्सदा |.. ह्यहं सत्यगार्हपत्यो दक्षिणाग्निराहवनीयोऽहं
चिदात्मकः
ते.वि.३२४९ सत्योऽहं नरहं गौर्यहमृगहं
गुणत्रयमिदं धेनुर्विद्याऽभूगोमयं यजुरहं सामाहमथर्वाङ्गिरसोऽहं..
शुभम् । मूत्रं चोपनिषत्प्रोक्तं यो मां वेद स सर्वान् देवान्वेद
कुर्याद्भस्म ततः परम्
बृ. जा. ३१२ सर्वाश्च वेदान्
अ.शिरः. ११ गणत्रययुक्तं कारणं (शरीरं ) यो. चू. ७२ गार्हपत्योहवाएषोऽपानोव्यानोऽन्वा
: गुणत्रयाश्रया विद्या सा विद्या च हार्यपचनो यद्गार्हपत्यात्प्रणीयते,
तदाश्रया । गुणत्रयमिदं धेनुप्रणयनादाहवनीयः प्राणः प्रश्नो. ४३
विद्याऽभूगोमयं शुभमू । ... गाव उद्गीथोश्वाःप्रतिहार:पुरुषोनिधनं छान्दो.२।१८।१ कुर्याद्भस्म ततः परम्
बृ. जा. ३१ गावो भगो गाव इति प्राशयेत्तर्पणं
गुणप्रवृद्धा विषयप्रवाला:
भ. गी. १५२ __ जलम् । उपोष्य च चतुर्दश्यां
'गुणबद्धस्तथा जीवः प्राणापानेन कृष्णे शुक्लेऽथवा प्रती बृ. जा. ३४ कर्षति । प्राणापानवशो जीवो गावो ह जज्ञिरे तस्मात् [वा.सं.३१५८+ चित्त्यु. १२।५ ह्यधश्चोय च गच्छति यो. चू. २९
[+ऋ. अ. ४।८।१८ मं. १०।९०१९ गुणवान्भवति, भगुणवान् भवति, गावो हिरण्यं धनमन्नपानर
तो भवति, अद्वेतो भवति । ग. शो. २२ __ सर्वेषा श्रियै स्वाहा महाना. १४.५ गुणःप्रकृतिभेदवशाध्यवसायात्मगां च योऽव्यभिचारेण
भ.गी.१४।२६ बन्धमुपगतोऽध्यवसायस्य गिरति ह वै द्विषन्तं पाप्मानं
दोषक्षयाद्विमोक्षः
मैत्रा.६।३० भ्रातृव्यं पराऽस्य द्विषन् पाप्मा
गुणा इति गुणविदस्तत्त्वानीति भ्रातृव्यो भवति ऐत. १२८२ . च सद्विदः
वैतध्य. २० गिरामस्म्येकमक्षरम् भ.गी.१०.२५ गुणा गुणेषु वर्तन्ते
भ. गी. ३२८ गिरांमौनंतुबालानामयुक्तंब्रह्मवादिनाम् ते.बि. १।२२ गुणातीतः स उच्यते
भ.गी. १४।२५ गिरिकन्दरेपु वसेदेक एव द्वौ वाचरेत् ।
गुणानेतानतीत्य त्रीन
भ.गी. १४।२० ग्रामं विभिनंगरं चतुर्भिाम
गुणान्वयो यः फलकर्मकर्ता कृतस्य मित्यकश्चरेत् ( यतिः) ना.प. ७२ गुजापुञ्जादि दह्येत नान्यारोपित
तस्यैव नचोपभोक्ता । स विश्ववह्निना। नान्यारोपितसंसारधर्मा.. १अवधू. १५ । रूपस्त्रिगुणस्त्रिवत प्राणाधिपः गुडाकेशः परंतपः
भ.गी. २।९ सञ्चरति स्वकर्मभिः [ श्वेता.५।७+ भवसं. २।२३ गुडाकेशेन भारत
भ.गी. १।२४ गुणा मे वै न संशयः (गणेशस्य ) ग. शो. ४९ गुणकर्मविभागयोः भ.गी. ३२८ / गुणा वर्नन्त इत्येव
भ.गी. १४।२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org