________________
-
-
आकारी उपनिषद्वाक्यमहाकोशः
आकीटभाकाशं प्रत्यस्तं यन्ति ( भूतानि ) छान्दो. ११९।१ / आकाशाद्वाव भूयोऽस्तीति तन्मे बाकाशं प्रयन्त्यभिसंविशन्ति नृ.पू.३१५ भगवान्ब्रवीतु
छान्दो.७।१२।२ आकाशं बाह्यशन्यत्वादनाकाशं
आकाशांशेमहाप्राज्ञ धारयेत्तुसदाशिवं जा.द.१०१६ तुतत्त्वतः । नकिञ्चिद्यद निर्देश्य.. महो. २।५।। (?)माकाशे...अमृतमयः पुरुषः बृ.उ. २।५।१० आकाशं ब्रह्मेत्युपास्ते
छान्दो.७१२।२ । (१)माकाशेचहृदिप्राज्ञः..देहेप्रतिष्ठित: आगम. २ अाकाशं भित्त्वा मनो भिनत्ति सुबालो. ११।२
आकाशे जायते.. आकाशमुपास्व छान्दो.७।१२।१ (1) आकाशं शून्यं कृत्वा
अ.बि.१२ माकाशे सदोतं च प्रोतं च
बृ. उ. ३१८४ आकाशः परायणम् ( भूतानाम्) छान्दो .१।९।१
आकाशे तिष्ठति स ह्याकाशस्तंनवेद गोपालो.४ आकाशः प्रतिष्ठा, प्रज्ञा-प्रियं*
आकाशे तृप्यति यत्किन्च वायुश्चासत्य-मनन्त-आनन्द:-स्थिति:
काशश्वाधितिष्ठतस्तत्तृप्यति छान्दो.५।२३।२ इत्येनदुपासीत [ बृह.४।१।२, ३,४,५,६,७ माकाशे धारयेञ्चित्तमणिमादिकमाकाशः संहितेऽत्यस्य माझव्यो
माप्नुयात्
यो. शि. ५।५१ वेदयांचने ३ऐत.१११११ आकाशेन प्रतिशृणोति
छांदो.७।१२।१ वाकाशाश्चन्द्रमसं, एष सोमो राजा.. छान्दो.५।१०।४ आकाशेन रमते
छांदो.७।१२।१ भाकाशात्मकमव्यक्तमोङ्कारस्वरभूषित पश्चन. १४ आकाशेन शणोति
छांदो.७।१२।१ (?)माकाशात्मानःस्वरीयुः (स्वर्ययुः) को.उ.२।१४ आकाशे पुरुषस्तमेवाहमुपासे कौ. उ.४६ आकाशात्मा सर्वकर्मा सर्वकामः
(?) आकाशेनाह्वयति, आकाशेन सर्वगन्धः सर्वरसः छांदो.३।१४।२ शणोति...
छांदो.७१२११ भाकाशादपि सुक्ष्मोऽहं
ते. बि. ३।२९ । आकाशे पृथिवी प्रतिष्ठिता तैत्ति. ३२९ आकाशादिमयविग्रहम्( पञ्चब्रह्म) पं. ब्र. १५ आकाशे वै सूर्याचन्द्रमसावुभौविद्यु(?) आकाशादेव जायन्ते (भूतानि) नृ. पू. ३३३ नक्षत्राण्यग्निः, आकाशेनायति.. छांदो.७।१२।१ आकाशादेव जातानि जीवन्ति) नृ. पू. ३।३ आकाशे श्येनोवा सुपर्णोवा..श्रांतः बृह.४।२।१९ अभाशाधोने: सम्भतोमार्यायरेत:. कौ. उ. १६ आकाशे हीदं सर्व समाप्येत । १ऐस. ३।११२ भाकाशाद्वायुयोज्योतिज्योतिषमापो
आकाशो धूमः (पृथिव्यग्नेः) छांदो. ९।६।१ ___ऽपापृथिवी,एषांभूतानांब्रह्मप्रपद्ये कुंडिको. १४ (अथ)आकाशोऽन्तःकरणमनोबाकाशाद्वायुसंझस्तु स्पों
बुद्धिचित्ताहकाराः
त्रि. बा.३ उपभोकृतः पुनः
कठरु. १७ आकाशोऽन्नादः भाकाशाद्वायु, वायुर्भूत्वाधूमोभवति छांदो.५।१०५ आकाशो ब्रह्म
.. छां.उ.३।१८।१ आकाद्वायुं वायोवृष्टिं, वृष्टेःपृथिवी.. बृह.६।२।१६ आकाशोभूजलवायुरग्निब्रह्मा हरिःशिवः ते. बि. २।२७ आकाशाद्वायुः [.२।१११+ सुबालो. १११ आकाशो वह्निना युक्तः
सूर्यता. २२ +यो.चू.७२ पैङ्गलो. १।३+ नारा.उ.६५
आकाशो वाऽन्नमिन्द्रियाण्यन्नादानि सुबालो. १४।१ आकाशाद्वायुः,वायोरनिः, अनेरापः,
आकाशो वाव तेजसो भयान् छांदो.७१।१२।१
आकाशो वै नामनामरूपयोनिर्वहिता छांदो. ८।१४।१ अद्भूयः पृथिवी, पृथिव्याओषधयः,
- आकाशो वै नामरूपयोः...(मा.पा.) छां.उ.८।१४।१ ओषधीभ्योऽनं, अन्नात्पुरुषः
आकाशो ह वा एषदेवो वायुरनिआकाशाद्वायुः, वायोज्योतिः,
रापः..ते प्रकाश्याभिवदन्ति प्रश्नो. २२ ज्योतिष आपः
२ सभ्यासा.१६ आकाशो निभ्यो ज्यायान छांदो. १२९४१ भाकाशाद्वायुः स्फुरति वदवीनं वरेण्यं त्रि. ता. १६१४ ,
छां..७२।१+ *अत्रत्याः प्रियादयः पंच शब्दाख्यायकुगतपंचवाक्येषु
[७७१+७८18+ ७१०११ योजनीयाः ।
(2)भाकीटपतङ्गभ्यस्तचेऽ.. बृ. उ. ६।१।१४
वैत्ति.३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org