________________
२४०
तस्मात्
तस्मात् त्रिगुणं भोज्यं भोक्ता पुरुषोऽन्तस्स्थः
तस्मात्त्रमपि सर्वोपायान्परित्यज्य भक्तिमाश्रय भक्तिनिष्ठो भव तस्मात्त्वमस्माञ्जातवेदो मुमुग्धि तस्मात्त्वमिन्द्रियाण्यादौ तस्मात्त्वमुत्तिष्ठ यशो लभस्त्र तस्मात्वमेववक्ता त्वमेवगुरुस्त्वमेव पिता त्वमेव सर्वनियन्ता... तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च तस्मात्त्वं बहुलोऽसि प्रजया च
धनेन च तस्मात्वं रयिमान्पुष्टिमानसि तस्मात्त्वां पृथग्बलय आयन्ति पृथप्रथश्रेणयोऽनुयन्ति तस्मात्पदमित्याचक्षत
एतमेव सन्तम् तस्मात् परमेश्वर एवैकमेव
तद्भवति [नृसिंहो. ८|४+ तस्मात्परापश्यति नान्तरात्मन् तस्मात्पादत्रयं परममोक्षः
तस्मात्पावमान्य इत्याचक्षत एतमेव
सन्तम्
तस्मात्पुत्रमनुशिष्टं लोक्यमाहु
स्वस्मादेनमनुशासति
तस्मात्पुरुष औषति ह वै स तं योऽस्मादपि
तस्मात्पुरुषं पुरुषं सत्यादित्यो भवति तस्मात्पौरुषमाश्रित्य सच्छास्त्रः
सत्समागमैः
तस्मात्प्रकाशात्मा ( नारायणः ) तस्मात्प्रगाथा इत्याचक्षत एतमेव
सन्तम् तस्मात्प्रजननं परमं वदन्ति तस्मात्प्रणम्य प्रणिधाय कार्य तस्मात्प्रणव एव प्राणायामः
Jain Education International
उपनिषद्वाक्यमहाकोशः
मैत्रा. ६।१०
त्रि.म.ना. ८४
भ.गी. ३।४१ भ.गी. १११३३
त्रि.भ.ना. १1१
छान्दो॰५|१७|१ । तस्मात्सत्यं वदन्तमाहुर्धर्मे वदतीति तस्मात् सद्गुरु कटाक्षविशेषेण सर्वसिद्धयः सिद्धयन्ति तस्मात्सद्गुरु कटाक्ष लेशविशेषणाचिरादेव तत्त्वज्ञानं भवति
छान्दो . ५/१४/१ तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्यः तस्मात्सर्वगतं ब्रह्म
१ ऐ. २२/९
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्य
छान्दो. ५/१५/१ छान्दो. ५/१६ १
टाट
कठो. . ४२ त्रि.म.ना. ८१२
१ ऐत. २२/४
बृह. ११५/१७
बृह. १।४।१ ३ऐन, २/३/२
तस्मात्स
मैत्रा. ६।१९
तस्मात्प्राणो वै तुर्याख्ये धारयेत्प्राणमित्येवं तस्मात्प्रत्यक्षरमुभयतः ओङ्कारोभवति नृ. पू. २२ तस्मात्सञ्चालयेन्नित्यं शब्दगर्भा
भवसं. १९२० ना.उ. ता. ११५
सरस्वतीम् । तस्याःसञ्चालनेनैव योगी रोगैः प्रमुच्यते तस्मात्स तेन बन्धुना यज्ञेपु हूयते तस्मात्समस्ताविद्योपाधिः स्राकारः
सावयव एव
तस्मात्सत्यं परमं वदन्ति
मालभन्त
तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः । घृतसूपादिसंयुक्तमन्त्रं नाद्यात्कदाचन तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी
भवेद्यतिः
तस्मात् सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् तस्मात् सर्वमानुष्टुभमित्य । चक्षते यदिदं किञ्च [ नृ. पू. ११+ तस्मात्सर्वमापोमयं भूतं स भृग्वङ्गि
रोमयं... तस्मात्सर्वाणि भूतानि तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः । यानन्दयति दुःखाढ्यं जीवात्मानं..
१ ऐत. २/२/३ महाना. १७/७
भ.गी.. ११।४४ वस्मात् सर्वायुषमुच्यते सर्वमेव स
शाण्डि. १
आयुर्यन्ति
For Private & Personal Use Only
योगकुं. १।१७
१ ऐत. २|४|२
त्रि.म.ना. २1१
महाना. १७/१ बृह. १|४|१४
त्रि. म. ना. ५३४
. त्रि. म. ना. ५१४
मैत्रा. ६।३० भ.गी. ३।१५
बृद. ११२.७
सं. सो. २१७६
जा. ६।२०
परत्र. २१
यो. शि. ४०३
ग. पू. ११६
२प्रणवो. २१ भ.गी. २।३०
कठरु. २८
तैत्ति २/३
www.jainelibrary.org