SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ तस्माज्जा उपनिषद्वाक्यमहांकोशः तस्मात 114 तस्माज्जाता अजावयः [ चित्त्यु.१२।५ वा. सं.३११८ तस्मात्तव बहु विश्वरूपं कुले दृश्यते छान्दो.५।१३३१ [*. अ. ८।४/१८ मं.१०१९०११० तस्मात्तव सुतं प्रसुतमासुतं कुले.. तस्माज्जाता परा शक्तिः स्वय दृश्यते छांदो.५।१२।१ ज्योतिरात्मिका यो. चू. ७२ तस्मात्तस्मान्न बीभत्सेत १ऐत.३१७२,२ तस्माज्ज्ञानं च योगं च मुमुक्षुदृढ तस्मात्तस्य (मनसा) जयोपायः मभ्यसेत् १ यो. त. १५ प्राण एव हि नान्यथा यो.शि. ११६० तस्माज्ज्ञानं च वैराग्यं जीवस्य तस्मात्तस्योदयं प्रति प्रत्यायनं केवलं श्रमः यो. शि.१:३२ प्रतियोषा उलूलवोऽनूदतिष्ठंव छांदो.३।१९।३ तस्माज्ज्ञानं भवेद्योगाजन्मनैकेन.. तस्मातान्निदधति निधनभाजिनो तस्माद्योग.. नित्यमभ्यसेत् यो. शि.श६६ । ह्येतस्य साम्नः छांदो.२।९।८ तस्मात्कारणं प्रमो वर्णानामयमिदं तस्मातान्यन्तरिक्षेऽनारम्भणान्यादा. भविष्यतीति षडङ्गविदस्तथा यात्मानं परियन्त्यादिभाजीनि धीमहि २ प्रणवो. १७ ह्येतस्य साम्नः छान्दो. २।९।४ तस्मात् काल एव दद्यात् काले तस्मात्तारक एव लक्ष्यममनस्कन दद्यात् १ ऐतः ३६६ फलप्रदं भवति अद्वयता. ४ तस्मात्कुमारं जातं घृतं वैवाग्रे प्रति तस्मात्तां राधां रसिकानन्दा हेलयन्ति, स्तनं वानु धापयन्ति वृद. ११५२ __वेदविदो विदन्ति सामर. ५ तस्मात्क्षपात्परं नास्ति, तस्मादाह्मणः तस्मात्तुल्योऽधिको नहि (ईशात् ) शरभो. ३० क्षत्रियमधस्तादुपास्ते बृह. १।४।११ तस्मात्तनोभयं जिघ्रति सुरभि च । तस्मात्क्षुद्रसूक्ता इत्याचक्षत | दुर्गन्धि च पाप्मना ह्येष विद्धः छान्दो. १२२२ एनमेव सन्तम् १ ऐत. २।२।५ | तस्मात्तेनोभयं पश्यति दर्शनीयं तस्मात्खेचरीमुद्रामभ्यसेत् , तत वादर्शनीयं च पाप्मनाद्येतद्विद्धम् छान्दो. १।२।४ उन्मनी... योगनिद्रा... शाण्डि.१।७।१८ | तस्मात्तेनोभय शृणोति श्रवणीयं तस्मात्त इतरान्पशूनधीव चरन्ति १ऐत. ३२१३ चाश्रवणीयं च.. छान्दो. १२२५ वस्मात्तत्प्राप्तये (भगवदर्शनाय ) तस्मात्तनोभयं सङ्कल्पयते __ यत्नः कर्तव्यः पण्डितैनरः । भवसं. ११३२ सङ्कल्पनीयं चासङ्कल्पनीयं च. छान्दो. १।२।६ तस्मात्तत्समाचरेन्मुमुक्षुर्नपुनर्भवाय फ.रुद्रो. ३ तस्मात्ते पुरुषं दृष्ट्वा कक्ष रश्वभ्रमित्यु. तस्मात्तत्सर्वमभवत् (ब्रह्मणः) बृ.उ.१।४।१. पद्रवन्त्युपद्रवभाजिनोह्येतस्यसाम्नः छान्दो.२।९।७ तस्मात्तत्सुकतमुच्यते तैत्ति. २१७ तस्मात्ते प्रतिहृता नावपद्यन्तै परि. तस्मात्तदा तृण्णाति रसो । हारभाजिनो सस्य साम्नः छांदो. २।९।६ वृक्षादिवाहतात् बृह. ३।९।२८ तस्मात्ते प्रस्तुतिकामाः प्रशंसाकामाः तस्मात्तदेवोपन्वीतेति प्रस्तावभाजिनो ह्येतस्य सानः छान्दो. २।९।३ तदेवोपासीत शौनको. ४.५ तस्मात्तेषार सर्वे च लोका आत्ताः, तरूपात्तदैन्द्रात् प्राणाहत्य सर्वे च कामाः, स सर्वांश्च वाचमनुष्टुभं तन्वं सन्निनिमीते १ऐत. ३।६३ लोकानाप्नोति छान्दो.८।१२।६ तस्मात्तपः परमं वदन्ति महाना.२।४ | तस्मात्ते सत्तमाः प्राजापत्यानातस्मात्तमः सजायते, नमसोभूतादिः सुबालो. १११ ___ मुद्गीथभाजिनो ह्येतस्य सानः छान्दो. २।९।५ वस्मात्तयोभयं वदति सत्यं चानृतंच, तस्मात्ते हिङ्कुर्वन्ति हिकारभाजिनो पाप्मना श्रेष विद्धः 'छान्दो.१२।३ ह्येतस्य साम्नः छान्दो. २।९।२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy