________________
अनाह
उपनिषद्वाक्यमहाको
अनुनी
अनाहतः स्वरूपेण ज्ञानिनामूगो
अनिर्वचनोऽयं जनः
सामर. १०० भवेत् (प्रणवः)
यो. चू. ७९ अनिर्वाच्यममित सागर [सि.सा.१॥ १+त्रि.म.७१७ अनिकेतवास्यप्रयत्नो निर्ममः...
अनिर्वाच्यं चैतन्य ब्रह्म
निरालं. ५ देहत्यागं करोति स परमहंसः जाबा. ६ अनिर्वाच्यं पदंवक्तुंन शक्यतैःसुरैरपि १यो. त. ७ अनिकेतश्वरेत, यत्किञ्चिन्नाद्यात् कठरु. ४ अनिर्वाच्या मूलप्रकृतिरासीत् पैङ्गलो. ११२ अनिकेतश्वरे शिक्षाशी
कुंडिको. ९ अनिर्वाच्योऽप्रमेयःपुरातनोगणेशः.. ग. शो. २।४ अनिकेतःस्थिरमतिः [भ.गी.१२ १९ +प. हं. ९ अनिर्वाणोऽपि निर्वाणश्चित्रदीप अनिकेतः स्थिरमति नृतवादी। ना. प. ७२ इव स्थितः
अक्ष्युप. ४२ अनिङ्गनमनाभासंनिष्पनंब्रह्मतत्तदा । अद्वैत. ४६ अनिर्विण्णः सन्नथ लोकान् विचष्टे चित्यु. १११४ अनिच्छन्नपि वाष्र्णेय भ.गी. ३३६ () अनिवृत्तियोगीश्वरः
मैत्रा. ७१ मनित्यद्रव्यैःप्राप्तवानस्मि..(मा.पा.) कठो. २।१० अनिवेद्य (गुरवे.) न भुजीत शिवो. ७।२४ अनित्यमसुखं लोक
भ.गी. ९।३३ अनिशंवाचामगोचर(मादिनारायणं) त्रि.म. ७।१२ अनित्यं जगद्यजनितं
निर्वाणो. ३ अनिश्चिता यथा रज्जुरन्धकारे अनित्यैव्यैः प्राप्तवानस्मि नित्यम् कठो. २११० विकल्पता
वैतथ्य. १७ अनिन्यं वै व्रजेद्नेहं, निन्द्यं..वर्जयेत् ना. प. ५।२४ अनिष्टमिष्टं मिश्रं च
भ.गी. १८११२ अनिन्द्रियमविषयमकरणं ( ब्रह्म) नृसिंहो. ९।९ अनिष्टविषये बुद्धिर्दुःखबुद्धिः स. सा. ५ अनिन्द्रियोऽपि सर्वतः पश्यति नृ. पू. २।४ अनिष्टेष्विन्द्रियार्थेषु द्विष्टिः
मैत्रा. ३२५ अनिन्धनो ज्योतिरिवोपशान्तो... शाट्याय. २१ अनीशया शोचति मुह्यमानः मुण्ड. ३१०२ मनिमित्तस्य चित्तस्य याऽनुत्पत्तिः
अनीशश्चात्मा बध्यते भोक्तभावात् श्वेता. १२+ समाऽदया अ. शां. ७७
[ना. प. ९७+ भवसं. २।५ अनिमित्तं हि जीवितम्
भवसं. ११४० : अनुक्षणं जपश्चैवनिश्चयःपरिकीर्तितः गुह्यका. ८३ (?) मेनिमित्तो विपर्यासः कथं
| अनुग्रहरूपा उमा भवति
ना.पू.ता. ११ "तस्य भविष्यति म. शां. २७ अनुज्ञाता ह्ययमात्मा
नृसिंहो.८३ अनियामकत्वनिर्मलशक्तिः निर्वाणो. ५ ()अनुज्ञाता ह्ययमोङ्कारः नृसिंहो. ८८३ अनिराकरणं धारयिता भूयासं महाना.७ । (उत) अनुज्ञात्रनुज्ञाविकल्परूपं अनिराकारमात्मानं धृत्वा यान्ति
चिन्तयन् प्रसेत्
नृसिंहो. ३३३ परां गति .
(उत) अनुज्ञात्रनुज्ञाविकल्पैरोतो अनिरुतखयोदशस्तोभः...हुङ्कारः छां.उ.१।१३।३
सयमात्मा
नृसिंहो. २१७ भनिरुक्तः प्रजापतेः
छां.उ.२।२२।१ (१) अनुज्ञानत्वादविकल्परूपत्वात् नृसिंहो. २१६ अनिरूप्यस्वरूपं यत्
अध्यात्मो. ६३ अनुज्ञाप्य गुरूंश्चैव चरेद्धि... ना. प.६३५ मनिर्देश्यमनपावृतं
सुबालो. ३२ अनुज्ञामद्वयंलब्ध्वाउपद्रष्टारमाव्रजेत् नृसिंहो. ९।११ अनिर्देश्यमनिरुक्तमप्रच्यवमाशास्यं । भस्मजा.२।९
ह्ययमात्मा चिद्रूप एवं नृसिंहो. २१७ अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतं भवसं. ३३ अनुज्ञेकरसो ह्ययमात्माप्रज्ञानघनएव नृसिंहो. ८.५ मनिर्देश्यं परमं सुर्ख कठो. ५/१४ अनुतिष्ठन्ति मानवा:
भ.गी.३१३१ मनिर्देश्यः सर्वस मैत्रा. ७१ अनुतिष्ठन्तु कर्माणि
१ अवधू. १२ भनिर्भिण्णं यस्येदमासीदुदकात्मकं पारमा. १०७ । अनुत्तमेषूत्तमेषुलोकेषु(ज्योतिदीप्यते) छां.उ.३६१३१७ भनिर्वचनीयज्योतिः सर्वव्यापक
अनुदानयितव्यमसमानयितव्यम् नृसिंहो. ९४९ निरति....परमाकाशं मं.बा.४१ अनुद्वेगकरं वाक्यम्
भ.गी. १७११५ अनिर्वचनीया सैव माया जगबीजं . शो. ४.२ अनुनोऽस्मिन्नम भाभजस्वेति बृह. ११३०१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org