________________
अन्तह
उपनिषद्वाक्यमहाकोशः
अन्धव
मन्तहृदये यथा ब्रीहिर्वा यवो वा बृ. उ.५।६।१ (१)अन्तःकरणचतुष्टयात्मा
रामो.५ अन्तवत्तु फलं तेषां
भ.गी. ७।२३ घन्त:करणचतुष्टयैरेव स्वप्नः शारीरको.१० अन्तवदेवास्य तद्भवति
बृह.३।८।१० | अन्त:करणनाशेनसंविन्मात्रस्थितोहरिः स्कन्दो.२ अन्तवढे किल ते शालावत्य साम छां.उ.११८८ | अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवा.. पैङ्गलो. २।६ अन्तवन्त इमे देहाः
भ.गी. २।१८ अन्तःकरणमनोबुद्धिचित्ताहकारा(१)अन्तवन्त उपास्ते अन्तवन्तं..जयति बृ.उ.१।५।१३ । स्तद्वृत्तयः
पैङ्गलो. २।४ अन्तवन्तं स लोकं जयति
बृह. १२५।१३ अन्त:करणसम्भिन्नबोधःसत्वम्पदाभिधः अध्यात्मो. ३१ अन्तश्चन्द्रमसि मनसा चरन्तं चित्त्यु.१११५ अन्त:करणोपाधिकाः सर्व जीवा अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः प्रा.हो. ११७ ! इति वदन्ति
त्रि.म.ना.४॥९ अन्तश्वरति भूतेषु गुहायां विश्वमूर्तिषु
अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ [ते. पा. १०।३१११+ महाना.१६।१ इवार्णवे [मैत्रे. २।२७+ वराहो.४।१८ अन्तश्चेतसा कल्पितं त्वसत् वैतथ्य. ९ अन्तःप्रज्ञस्तु तेजसः
मागम.१ अन्तश्शरीरे ज्योतिर्मयो हि शुभ्रो
अन्तः प्रणवनादाख्यो हंसः... पा. ब्र. ८ यं पश्यंति यायः क्षीणदोषाः मुण्ड. ३११ अन्तः प्रणवो व्यावहारिकप्रणवः ना. प. ८२ मन्तश्शरीरे निहितो गुहायामज
अन्तः प्रत्याहृतिवशात्...मुक्त एव. स.पू.५.९० एको नित्यः [सुबालो.७१ +अध्यात्मो.१ अन्तः प्रविष्टं कर्तारमेतम्
चि. १११२.३ अन्तश्शरीरे निहितो गुहायां शुद्धः
। अन्त:प्रविष्टः शास्ता जनानाम् सोऽयमात्मा सर्वस्य...मेदो... सुबालो. ८१
[तै. बा. ३२११+ चिच्यु.११।१ अन्तश्शांतःसमस्नेहोभवचिन्मात्रवासनः मुक्ति. २०७० अन्तःशून्यो बहिश्शून्यः शून्यकुम्भ अन्तश्शीलतया बुद्धया कुर्वतो
___इवाम्बरे [वराहो.४।१८ मैत्रे. २।२७ लीलया क्रियाम् महो.६।४३ अन्तःशुद्धः पूतः शून्यः
मैत्रा. ७४ अन्तश्शीतलतायां तु लब्धायां
| अन्तःशांतः समस्नेहो भव
मुक्ति. २१७० शीतलं जगत्
प. पू.११३५ : अन्तादाचामेति, कथमिति, लवणमिति छां. ६।१३।२ अन्तश्शून्यो बहिश्शून्यः शून्यकुम्भ
अन्तेचशुभाशुभंकमैतच्छरीरस्यप्रामाण्यं निरुक्तो. ११८ इवाम्बरे [मैत्रे. २।२७+ वराहो.४।१८ अन्ते तु किङ्किणीवंशवीणाभ्रमरनिरस्वअन्तस्तृष्णोपतप्तानांदावदाहमयंजगत् अ. पू. ११३५ नः, इति नानाविधानादाः श्रूयते... ना. बि. ३५ अन्तस्स्थं मां परित्यज्य बहिष्ठं यस्तु
अन्ते ब्रह्माखण्डाकारम्
निर्वाणो. ८. सेवते। हस्तस्थं पिण्डमुत्सृज्य
अन्तेवास्युत्तररूपम्
तैत्ति. १२३५ लिइन्कूर्परमात्मनः जा. द.४।५८ (?) अन्ते विश्वमायाप्रवृत्तिः
श्वेता. १११० अन्तस्थानां तु भेदानां तस्माज्जागरिते वैतथ्य.४ अन्ते सहस्रस्य मुनेरेतिकमाअन्तस्थानीन्द्रियाण्यन्तर्बहिष्ठान्
जगाम [मैत्रा. ११२+ मैत्रे. १११ विषयान्बहिः...
ना.प. ३।२६ अन्ते स्विष्टकृत्पूर्णाहुतिः..बलिप्रदानं भस्मजा.१२ अन्तस्सङ्गपरित्यागीलो के विहर... ना.प ६।४३ अन्त्याश्रमस्थासकलेन्द्रियाणिनिरुध्य.. कैव. ५ अन्तस्सङ्गपरित्यागीबहिस्संभारवानिव महो. ६७० , अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते अद्वयता. ५ अन्तस्संत्यक्तसर्वाशोवीतरागोविवासन: महो. ६।६७ अन्धवकुजवच्चैवबधिरोन्मत्तमूकवत् अन्तरसमुद्रे मनसा चरन्तं चित्त्यु.११११ (यतिः )
ना. प. ४॥२२ अन्तस्सर्वपरित्यागीबहिःकुरुयथागतं म.पू. ५।११६ अन्धवजडवञ्चापि मूकवच महीचरेत् ना. प. ४३६ मन्तस्सङ्गं बहिस्सङ्ग मात्मसङ्गं च यः वराहो. २०३६ अन्धवत्पश्य रूपाणि...प्रशान्तस्येति अन्तं चैव अन्नादश्च सोम एवं उ. श५।६ लक्षणम्
अ. ना. १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org