________________
-
अन्तरि.
उपनिषद्वाक्यमहाकोशः अन्तई. अन्तरिक्षं गीः
छा. उ. ११३७ अन्तर्बहिश्चाकाशवदनुस्यूतं (आत्मानअन्तरिक्षं चतुहोता चित्यु. ७२ ___ मपरोक्षीकृत्य)
वनसु. ९ भन्तरिक्षं दक्षिणाग्निः
मैत्रा.६।३३ अन्तर्बाह्यलक्ष्ये दृष्टौ निमिषोन्मेष
वर्जितायां सत्यां शाम्भवी मुद्रा.. स्मद्वयता. ७ अन्तरिक्षं देवतामारोऽन्तरिक्षत्वा... रिष्यतीत्येनं ब्रूयात्
३ ऐत.१।३।३
| अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोपिसन् माप. ३९ अन्तरिक्षं पवित्रण
चित्त्यु. ८२
| अन्तर्मुखतयानित्यं..निद्रालुरिवलक्ष्यते लाहो.४.१५ अन्तरिक्षं प्रजापतेर्द्वितीया चितिः मैत्रा. ६३३
| अन्तर्मुखतया नित्यंसुप्तोबुद्धोव्रजन्पठन् प. पू. ११३४ अन्तरिक्षं प्रपद्ये दिवं प्रपद्ये छां.उ.३।१५।५
। अन्तर्मुखतया सर्व..जुहृतोऽन्तर्निवर्तते स. पू. ५।१२ अन्तरिक्षं प्रस्ताव:
छा.उ.२।१७।१
अन्तर्यदिबहिःसत्यमंताभावेबहिर्नच ते. बि.५।२८ अन्तरिक्षं मरीचयः
मैत्रा. ६।३६. २ऐत. २
| अन्तर्याण्डोपयोगादिमौ स्थितौ... अन्तरिक्षं यजुभिनीयते सोमलोक प्रश्नो.५४ अन्तर्याममुपांशुमेश्योरंतराले चौष्णं अन्तरिक्षं वा अनुपतन्ति
१ ऐत. १।२।२
मासवद्यदौष्ण्यं स पुरुषः मैत्रा. २८ अन्तरिक्षंवाएतद्यदिद मित्थेत्थोपधारय आर्षे. २।२।।
अन्तर्याममेवाप्येति योऽन्तर्यामअन्तरिक्षोदरःकोशोभूमिळूनोनजीर्यति छां.उ.३।१५।१
मेवास्तमेति विज्ञानमेवाप्येति सुबालो. ९/७ अन्तरेणतालुकेयएषस्तनइवावलम्बते तैत्ति. ११ अन्तयाम्यहमग्राह्योऽनिर्देश्योहमलक्षणः ब्र. वि. ८४ अन्तरेणयेन सन्धिविवर्तयतिसासंहिता ३ ऐत. १।५।२
अन्तर्याम्यात्मना विश्वं...सा मां पातु सरस्वती .
सरस्व, १३ अन्तरेण स्तनौवाभ्रुवौवा निमृज्यात् बृह. ६।४।५।।
अन्तयोगं बहियोग...मया त्वयामन्तरेणोभयं व्याप्तं भवति ३ ऐत. ३।२।
अमन. २६ अन्तर्गतोऽनवकाशान्तर्गतसुपर्ण
ऽप्यसौ वन्द्यः
। अन्तर्लक्ष्यं (क्ष्य)जलज्योतिस्वरूपं स्वरूपो हंसः
पा. ७.३
भवति
[म.वा. ११४+ अद्वयता. ७ अन्तर्गृहे रेतो मूत्रं पुरीषं वा...तेन
अन्तर्लक्ष्क्ष्यदर्शनेन जीवन्मुक्तदशायां सिञ्चते पितृन्
भस्मजा.२०१६ ___ स्वयमन्तर्लक्ष्योभूत्वा...भवति म. प्रा.११५ ( यस्मात् ) अन्तर्जलौषधिवीरुधाना
अन्तर्लक्ष्यविलीनचित्तपवनो योगी विश्यमं विश्वं भुवनानि वा अवते
__ सदा वर्तते
शां. ११७१५ तस्मादुच्यते भगवान् बटुकेश्वरः बटुको. २० । अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता, अन्तर्जुषाणं भुवनानि विश्वा आर्षे. १०११ । एषा सा वैष्णवी मुद्रा...गोपिता शां. १७१४ अन्तर्योतिर्विश्वभुक् (आत्मा) मार्षे. ९।२ अन्तलीनसमारम्भः...शरीरं विद्धि अन्तर्धारणशक्तेन...शैवंलिङ्गमुरस्स्थले सदानं. ७ भौतिकम
म. पू. ४।३९ अन्तर्बहिर्धारितं परम्ब्रह्माभिधेयं
अन्तर्विवरेणेक्षन्ति,मना_तो..भास्करः मैत्रा. ७२ शाम्भव लिङ्गम्
सदानं. १ अन्तर्विवरेणेक्षंति प्रणवाख्यं प्रणेतारं अन्तर्बहिश्च तत्सर्व व्याप्य
___ भारूपं विगतनिद्रं...विरजं विमृत्यु मैत्रा. ७५ नारायणः स्थितः
अन्तर्वीथीनागवीथीभ्रुवावस्याः
महाना.९।५ अन्तर्बहिश्च तत्सर्व व्याप्य परिपूर्ण..
त्रि.म.ना.७७
अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः महो.६७०
अन्तहितेन जातरूपेण प्राशयति बृ.उ.६।४।२५ अन्तर्बहिश्चतत्सर्वस्थितोनारायणःपरः
ना. पू. ११५
अन्तर्हृदयाकाशशब्दमाकर्णयन्ति मैत्रा. ६२२ अन्तर्बहिश्च तल्लिङ्गं विधत्ते यस्तु
अन्तर्हृदयाकाशस्य पारं तीत्व मैत्रा.६२८ शाश्वतम् सदानं. १५ अन्तईदयाकाशं विनुदन्ति
मैत्रा.६।२७ अन्तबहिश्व नारायणः
नारा.२ अन्तहदा मनसा पूयमानाः [त्रिसु.] महाना.१२।३ अन्तर्बहिश्चरति हंसः
पा. ब्र.३
[तै.मा. १०५०।१]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org