________________
राष्ट्रवा
उपनिषद्वाक्यमहाकोशः
देवपि
दृष्टवानसि मां यथा
भ.गी. ११२५३ : दृष्ट्वा रम्यमरम्यं वा स्येयं पाषाणदृष्टवानसि यन्मम
भ.गी.११।१२ वत्सदा । एतावताऽऽत्मयत्नेन दृष्टश्रवणविषयवतृष्ण्यमेत्य...साधन
जिता भवति संमृतिः
अ.पू. ५।११८ चतुष्टयसम्पन्नः सन्यस्तुमर्हति ना. प. २१ दृष्टा रूपं घोरमीडामेदं
भ.गी.११।४९ दृष्टश्रुतानुभूतानां स्मरणात्
दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् भ.गी. ११:२३ स्मृतिरुच्यते
मा. २१ दृष्टा हि त्वां प्रव्यथितान्तरात्मा भ.गी.१०२४ दृष्टं चादृष्टं च श्रुतं चाश्रुतं च...
दृष्टेदं मानुषं रूपं
भ.गी.११५१ सर्व पश्यति सर्वः पश्यति प्रश्नो. ४५
दृष्ट्रमं स्वजनं कृष्ण
भ.गी. श२८
दृष्ट्रव कालानलसन्निभानि दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या
भ.गी. ११०२५ दिशो दश । युक्त्या वै चरतो
दृष्ट्वैव गुरुमायान्तमुत्तिष्ठद्दरतज्ञस्य संसारो गोष्पदाकृतिः महो. ६९ स्त्वरम् । अनुज्ञातश्च गुरुणा.. शिवो. १७७ दृष्टं श्रुतमसद्विद्धि ओतं प्रोत
देव एकः कः स जगार भुवनस्य ते. बि.३१५४
now गोपास्तंकापेयनाभिपश्यन्तिमाः छान्दो मसन्मयम्
.४॥३॥६
, देव एकः स्वमावृणोति स नो दधातु दृष्टानुअविकविषयवैतृष्ण्यं...स
१सं.सो.२।१३
ब्रह्माव्ययम् वैराग्यसन्यासी
श्वेता. ६१०
' देवकी ब्रह्मपुत्रा सा या वेदैरुपगीयते कृष्णोप. ६ दृष्टिपूतंन्यसेत्पादंवस्त्रपूतं
देवकीसुत गोविन्द वासुदेव जगत्पते । पिबेजलम् । सत्यपूता वदे
...त्वामहं शरणं गतः
त्रि.म.ना.७१० द्वाचं मनःपूतं समाचरेत् भवसं. ५।१०
देवकृतस्यैनसोऽवयजनमसि स्वाहा महाना. १४०१ दृष्टिरेषा हि परमा स देहादेहयोः
देवजन इति देवजनविदः (उपासते) मुगलो. ३२२ समा। मुक्तयोः सम्भवत्येषा
देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् । तुर्यातीतपदाभिधा
अ. पू.. १२५ मृतस्य दीयते पिण्डं कथं (तस्मात् ) दृष्टिविषां नारी दूरतः
गृहन्त्यचेतसः
पिण्डो.१ परिवर्जूयेत्
ना. प. ६३७
देवतासनिधये वृत्तभानुमतीव्यर्णदृष्टिस्तत्रैव कर्तव्या न नासाप्रवर्तिनी म. वा. र. १
मुद्धरेत्
सूर्यता. ६१ दृष्टिं झानमयीं कृत्वा पश्येद्ब्रह्म
देवदत्तदिगम्बराष्टमहाशक्त्यष्टाङ्गधर लांगूलो. ८
देवदत्तस्य (वायोः) विप्रेन्द्र तन्द्रीकर्म __ मयं जगत्
ते. बिं. १२२९ प्रकीर्तितम्
मा.द. ४॥३४ दृष्टिः स्थिरा यस्य विनासदृश्यं वायुः
देवदत्तं धनञ्जयः
भ.गी. १२१५ स्थिरो यस्य विनाप्रयत्नम् । चित्तं
देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् २ आत्मो. ७ स्थिरं यस्य विनावलम्बं स ब्रह्म
देवदेव जगत्पते
भ.गी.१०११५ तारान्तरनादरूप:
ना. बि. ५६ देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् भ.गी. १७१४ दृष्टिः स्थिरा यस्य विनैव दृश्यात् अमन. २।४३ देवदेव महाप्राज्ञ...शुकस्य मम दृष्टे सर्वगते बोधे स्वयं ह्येषा
पुत्रस्य.. ब्रह्मोपदेशकालोऽयं
शु. र. ११३,४ (अविद्या) विलीयते महो. ४।११५ देवपितृकर्माण्यारभमाणत्रयीनित्यदृष्टो विदिताविदितात्परः नृसिंहो. ९।१ मूर्ध्वपुण्ड्रं च कुर्यान्मन्त्रैः . नारदो. १ दृष्ट्वा तु पाण्डवानी
भ. गी. २२ देवपितृकर्माण्यारभमाणस्तयानित्यदृष्ट्वाऽद्भुतं रूपमिदं तवोपं भ.गी.११।२० मूर्ध्वपुंडू बिभृयान्मत्रैः केशवादीनां कात्याय. १ दृष्टा प्रदक्षिणां कुर्यात् ( तुलसीम् ) तुलस्यु. २ देवपितृकार्याभ्यां न प्रमदितव्यम् तैत्ति. १२१११२
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org