________________
२९८
देवम
उपनिषद्वाक्यमहाकोशः
देवा य.
देवमनुष्याद्युपासनाकामसङ्कल्पो बन्धः निरालं. २१ देवामिगुरुगोष्ठीषु...दक्षिणं देवयज्ञः पितृयज्ञो भूतयज्ञो
बाहुमुद्धरेत्
शिवो. ७/६६ मनुष्ययज्ञ इति
सहवे. १५ देवाग्निगुरुमित्राणां न ब्रजेदन्त(थ) देवरथस्तस्य वागुद्धिः १ऐत. ३८६ रेण तु
शिवो. ७६८ देवर्षयो ब्रह्माणं सम्पूज्य प्रणिपत्य
'देवास्यगारे तरुमूले गुहायां वसेदपप्रच्छुः भगवन्नस्माकं.. शुकर. १११ सङ्गोऽलक्षितशीलवृत्ता शाट्याय. २१ देवर्षि-दिव्य-मनुष्य- भूतपितृमात्रा
| देवा जायन्ते पुरुषोत्तमात् सि. वि.२ स्मेत्यष्टाद्धानि कुर्यात्
ना. प. ४॥३८ देवानामसि वह्नितमः पितृणां देवर्षि रदस्तथा भ.गी.१०।१३ । प्रथमा स्वधा
प्रो. २८ देवर्षीणां च नारदः । भ.गी. १०१२६ देवानामस्मि वासवः
भ.गी.१०१२२ देवलोकमेव ताभिर्जयति, दीप्यत इव
देवानामेव महिमानं गत्वाऽऽदित्यस्य हि देवलोकः
बृह. ३२११८
सायुज्य गच्छति [त्रिसुप. ४+ महाना.१८।१ देवलोकादारित्यमादित्यायुतं(पति) बुहः ६।२।१५ देवानां च षीणां च पितृणां एवं देवलोकेषु (नक्षत्रलोका मोताच
सदा प्रिये (या)
तुलस्यु. १३ प्रोताश्च ) गागति
ह. २६१ देवानां देवयजनं सर्वेषां भूतानां देवलोको ललाटं च षट्त्रिंशलक्ष
प्रासदनम्
जावा. १११ योजनम् (विराट्स्वरूपस्य)
गुणका. ९ देवानां देवलक्ष्मीभवति
ना.पू.ता. २२१ देवलोको बै लोकानां श्रेष्ठस्तस्मा
देवानां पूरयोध्या, तस्यां हिरण्मयः द्विद्यां प्रशंसन्ति
वृह. १२५।१६
कोशः स्वों लोको ज्योतिषावृतः भरणो. १ देवविद्यां ब्रह्मविद्यां भूतविद्या...
| देवानां बन्धुं निहितं गुहासु चिस्यु. १११३ एतद्भगवोऽध्येमि [ छां.७।१।२+ ७७१
देवानां वसुधानी विरामम् चित्त्यु. १११४ देवश्राद्धे ब्रह्मविष्णुमहेश्वरान्
देवानां वासवो भवति
ना.ह.सा. २१ ब्राक्षणानर्चयेत.
ना. प. ४॥३९ देवस्य इतीन्द्रो देवो द्योतत इति गायत्रीर. २
देवानां हृदयं ब्रह्मान्वविन्दत चित्यु. ११६
देवानु जायन्ते, देवानु जीवन्ति ग.शो. २१५ देवस्य त्वा सवितुः प्रसवे चित्यु.१०।१
देवान् देवयजो यान्ति
भ. गी. ४२३ [ऐ.प्रा.८७५वा.सं.१।२४+११३२८
देवान्प्रपद्ये देवपुरं प्रपद्ये
सहवे. २३ [ते. सं. १।१।६।१+ अथवे.+ १९५१।२
देवान् भावयताऽनेन देवस्य यस्यैव बलेन भूयः स्वं स्वं
भ. गी. ३१११
देवान्यक्षानोगान् ग्रहान्मनुष्यान् हितं प्राप्य.. मोदन्ते स्वे स्वे पदे.. हेरम्बो. ४
सर्वानाकर्षयति देवस्यैष महिमा तु लोके येनेदं
ग. शो. ५२ भ्राम्यते ब्रह्मचक्रम्
श्वेताश्व. ६१
देवान्ये यज्ञकर्मणा यजन्ति ते देवहूरेका वाक्,शहूरेका,मित्रहरेका संहितो. १२२
देवलोकं... यान्ति
सामर. २७ देवं स्वचित्तस्थमुपास्य पूर्वम् श्वेता. ६५ | देवाः पितरो मनुष्या एत एव वागेव देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् छांदो.३१५८ देवा मनः पितरः प्राणो मनुष्याः वृह. १५६ देवा अग्रे तदब्रुवन् चित्त्यु. १३१२ | देवा भस्म ऋषयो भस्म
भस्ममा. श४ देवा अन्धविन्दन् गुहाहितम् चित्त्यु.११।१३ | देवा यज्ञमतन्वत [ चित्त्यु.१२॥३+ अ.म.८।४।१८ देवा अप्यस्य रूपस्य
भ.गी.११२५२ [म.१०।९०६+ .वा. सं.३१।१४ देवा अदेवाः, वेदा अवेदाः (भवन्ति) बृह. ४।३।२२ देवा यद्यहं तन्वानाः [ चिरयु.१२।३ अ.अ.८।४।१९ दवा इति च तद्विदः... (जानन्ति) वैतथ्य. २१ । म.१०।१९०।१५+
वा.सं.३१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org