SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २९८ देवम उपनिषद्वाक्यमहाकोशः देवा य. देवमनुष्याद्युपासनाकामसङ्कल्पो बन्धः निरालं. २१ देवामिगुरुगोष्ठीषु...दक्षिणं देवयज्ञः पितृयज्ञो भूतयज्ञो बाहुमुद्धरेत् शिवो. ७/६६ मनुष्ययज्ञ इति सहवे. १५ देवाग्निगुरुमित्राणां न ब्रजेदन्त(थ) देवरथस्तस्य वागुद्धिः १ऐत. ३८६ रेण तु शिवो. ७६८ देवर्षयो ब्रह्माणं सम्पूज्य प्रणिपत्य 'देवास्यगारे तरुमूले गुहायां वसेदपप्रच्छुः भगवन्नस्माकं.. शुकर. १११ सङ्गोऽलक्षितशीलवृत्ता शाट्याय. २१ देवर्षि-दिव्य-मनुष्य- भूतपितृमात्रा | देवा जायन्ते पुरुषोत्तमात् सि. वि.२ स्मेत्यष्टाद्धानि कुर्यात् ना. प. ४॥३८ देवानामसि वह्नितमः पितृणां देवर्षि रदस्तथा भ.गी.१०।१३ । प्रथमा स्वधा प्रो. २८ देवर्षीणां च नारदः । भ.गी. १०१२६ देवानामस्मि वासवः भ.गी.१०१२२ देवलोकमेव ताभिर्जयति, दीप्यत इव देवानामेव महिमानं गत्वाऽऽदित्यस्य हि देवलोकः बृह. ३२११८ सायुज्य गच्छति [त्रिसुप. ४+ महाना.१८।१ देवलोकादारित्यमादित्यायुतं(पति) बुहः ६।२।१५ देवानां च षीणां च पितृणां एवं देवलोकेषु (नक्षत्रलोका मोताच सदा प्रिये (या) तुलस्यु. १३ प्रोताश्च ) गागति ह. २६१ देवानां देवयजनं सर्वेषां भूतानां देवलोको ललाटं च षट्त्रिंशलक्ष प्रासदनम् जावा. १११ योजनम् (विराट्स्वरूपस्य) गुणका. ९ देवानां देवलक्ष्मीभवति ना.पू.ता. २२१ देवलोको बै लोकानां श्रेष्ठस्तस्मा देवानां पूरयोध्या, तस्यां हिरण्मयः द्विद्यां प्रशंसन्ति वृह. १२५।१६ कोशः स्वों लोको ज्योतिषावृतः भरणो. १ देवविद्यां ब्रह्मविद्यां भूतविद्या... | देवानां बन्धुं निहितं गुहासु चिस्यु. १११३ एतद्भगवोऽध्येमि [ छां.७।१।२+ ७७१ देवानां वसुधानी विरामम् चित्त्यु. १११४ देवश्राद्धे ब्रह्मविष्णुमहेश्वरान् देवानां वासवो भवति ना.ह.सा. २१ ब्राक्षणानर्चयेत. ना. प. ४॥३९ देवस्य इतीन्द्रो देवो द्योतत इति गायत्रीर. २ देवानां हृदयं ब्रह्मान्वविन्दत चित्यु. ११६ देवानु जायन्ते, देवानु जीवन्ति ग.शो. २१५ देवस्य त्वा सवितुः प्रसवे चित्यु.१०।१ देवान् देवयजो यान्ति भ. गी. ४२३ [ऐ.प्रा.८७५वा.सं.१।२४+११३२८ देवान्प्रपद्ये देवपुरं प्रपद्ये सहवे. २३ [ते. सं. १।१।६।१+ अथवे.+ १९५१।२ देवान् भावयताऽनेन देवस्य यस्यैव बलेन भूयः स्वं स्वं भ. गी. ३१११ देवान्यक्षानोगान् ग्रहान्मनुष्यान् हितं प्राप्य.. मोदन्ते स्वे स्वे पदे.. हेरम्बो. ४ सर्वानाकर्षयति देवस्यैष महिमा तु लोके येनेदं ग. शो. ५२ भ्राम्यते ब्रह्मचक्रम् श्वेताश्व. ६१ देवान्ये यज्ञकर्मणा यजन्ति ते देवहूरेका वाक्,शहूरेका,मित्रहरेका संहितो. १२२ देवलोकं... यान्ति सामर. २७ देवं स्वचित्तस्थमुपास्य पूर्वम् श्वेता. ६५ | देवाः पितरो मनुष्या एत एव वागेव देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् छांदो.३१५८ देवा मनः पितरः प्राणो मनुष्याः वृह. १५६ देवा अग्रे तदब्रुवन् चित्त्यु. १३१२ | देवा भस्म ऋषयो भस्म भस्ममा. श४ देवा अन्धविन्दन् गुहाहितम् चित्त्यु.११।१३ | देवा यज्ञमतन्वत [ चित्त्यु.१२॥३+ अ.म.८।४।१८ देवा अप्यस्य रूपस्य भ.गी.११२५२ [म.१०।९०६+ .वा. सं.३१।१४ देवा अदेवाः, वेदा अवेदाः (भवन्ति) बृह. ४।३।२२ देवा यद्यहं तन्वानाः [ चिरयु.१२।३ अ.अ.८।४।१९ दवा इति च तद्विदः... (जानन्ति) वैतथ्य. २१ । म.१०।१९०।१५+ वा.सं.३१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy