________________
देवार्च
उपनिषद्वाक्यमहाकोशः
देहजा
२९९
देवाचनसानशौचभिक्षादौ वर्ततां
(सौः) देवीं वाचमजनयन्त वपुः । तारं जपतु वाक्तद्वस्पठत्वा
देवास्तां विश्वरूपाः पशवो वदन्ति देव्यु. ७ म्नायमस्तकम्
अवधू. २४
[ .अ. ६७५८.८.१००।११ सरस्व .२० देवा वा असुरा वा ते परा भविष्यन्ति छान्दो. ८८४ देवी दुर्गा दिव्यरूपां नमामि वनदु. २ देवाश्च मानुषाश्च श्रोत्र वाव सम्पत् छान्दो. ५।२४ देवी ध्यायेत्तथा व विष्णुरूपं च.. २ बिल्वो.१९ देवाश्चेति सन्धत्तां सर्वेभ्यो दुःख.
देवेभ्यो लोकाः (विप्रतिष्ठन्ते) को. त. २३ भयेभ्यः सन्तारयतीति
देवेषु ब्राह्मणोऽहि
२बिल्वो. २२ तारणात्तार....संवि..न्तीति विष्णुः म. शिखो. २ देवग्त्रापि विचिकित्सितं किल कठो. १२२१+१।२२ देवासुरा संयत्ता आसन्
शौनको. २१ । देवरपि न लक्ष्येत योगिदेहो महाबलः यो. शि.११४१ देवासुरा ह वै य मात्मकामा ब्रह्मणो.
देवो भूत्वा देवानप्येति [वृह.४।१।२, ३,४,५,६,७ न्तिक प्रयातास्तस्मै नमस्कृत्योचुः मैत्रा. ७१० को भूत्वा देवानसृजन् .
सुबालो. २/२ देवासुगह वै यत्र संयेतिर उभये
देखो मातरिश्वा स योऽस्माकं प्राजापत्यास्त देवा उद्रीथमाजहुः छान्दो. १।२।१ भूत्यै...स्वाहा
पारमा. २३ देवास्तं परादुर्योऽन्यत्रात्मनो
देश इति च सहिदः
बैतध्य. २४ देवान्दभूतानितंपरादुबिहा२।४।६ +४.५/७ देशकालक्रियाशक्तिनं यस्याः देवास्तेनाहर सत्येन माविरोधिषि
सम्प्रकर्षणे । स्वस्वभावं विदिस्योब्राणेति
छाम्दो.३।११।२ प्यनन्तपदे स्थिता महो. ५।१२१ देवा ह वै समेत्य प्रजापतिमनुवन्... कठच. १२ देशकालविमुक्तोऽस्मि दिगम्बर . देवा ह वै प्रभापतिमब्रुवन्...
सुखोऽस्म्यहम्
मैत्रे. ३२१९ प्रजापतियस्मात्स्लमहिम्ना...
माझमिति च-शकालवस्तुपरि. सर्वाणि भूतान्युगृहात्यजत्रं
छेवगाहित्यचिन्मात्रस्वरूपं प्रायम् निरालं. ३० सुमति...तस्मादुच्यते उप्रमिति
देशतः कालतो वस्तुतः परिच्छेद[नृ. पू. २४+
त्रि.म.ना. ११३ रहितं प्रय
नृसिंहो.१७ देवाहवै प्रजापतिमब्रुवन् का
देशदिगन्तरे च प्रत्यनुभूतं.. (मा.पा.) प्रमो. ४५ सीता कि रूपमिति
सीतो. १ देशदिगन्तश्च प्रत्यनुभूतं पुनः पुनः देवा ह वै भगवन्तमञ्जवनधीहि
प्रत्यनुभवति दृष्टं चादृष्टं च... भगवन्ब्रह्मविद्या
सर्व पश्यति सर्वः पश्यति प्रमो. ४१५ देवा ह वै मृत्योः पाप्मभ्यः
देशादेशं गते चित्ते मध्ये यचेतसा __ संसाराच बिभीयुः
नृ. पू. २१ वपुः। मजाड्यसंविन्मननं देवा ह वै रुद्रमश्रुवन् कथमेतस्योपासनं गणेशो. ५१ तन्मयो भव सर्वदा
महो. ५।४९ (ॐ) देवा ह वै सत्यं लोकमायन् नृ. षट्च. १ | देशादेशान्तरप्राप्तीसंविदो मध्यमेव देवा ह वै स्वर्गलोकमायन् चतुर्वे. ८ यत् । निमिषेण चिदाकाशं तद्विद्धि महो. ४.५९ देवा ह वै स्वर्गलोकमायंस्ते रुद्रम
देशे काले च पात्रे च
भ.गी. १७१२० पृच्छन्को भवानिति
म. शिरः.१ । देशिकोक्कविधानेन.. अर्घ्यदानं देवाः सद्वियोपासका वैष्णवा
ततः कुर्याद्वानुरय॑प्रियः सदा सूर्यता. ६२ ___ एवेति गुणातीताः... सामर. ७६ हकण्डूयनं कार्य वंशकाष्ठीकवीरणः शिवो. ७५६ देवी टेकाम भासीत्सव जगदण्ड
। देहजात्यादिसम्बन्धान्वर्णाश्रमसमसृजत्
पहचो. १ । मन्वितान् ।...पदपांसुमिव त्यजेत् म. वा. र. .१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org