________________
3
छां. ४
अर्थत. उपनिषद्वाक्यमहाकोशः
अदीर्घअवैतस्मात्तप्यमानात्सत्यकामात्रीण्य.
अथो आवृतोवतासो न कर्तृभिः १ऐत. १२ मराण्यजायन्त, तिस्रो व्याहृतयः...शाण्डि.३।१।३ अथो माहुर्दर्शपूर्णमासाविति बृह. ११५२ अथैतस्मादपरं तृतीयं शक्तिकूट
अथो खल्वाहुरिंद्रो वा चैतदक्षरम् शौनको. १२५ प्रतिपद्यते
त्रि.ता. २०१४
अथो खल्वाहुःसप्तभिरेनंस्वारयन्तीति शौनको. ४७ अथैतास्तिस्रः संहिता भवंतिदेवहुरेका, शहरेका, मित्रहूरेका संहितो. १११
अथो तम एवापहते
भव्यक्तो. ६
अथोताप्याहुः साम नो बतेति अयेते सर्व एवोपसमेत्योचुः छाग. २।३
छान्दो.२।१२३
अथोत्तरेणतपसाब्रह्मचर्येणश्रद्धया... प्रश्नो. १११० अथेनदपि यन्त्यन्ततः
तैत्ति. २।२।१ अथैनमनये हरन्ति तस्यामिरेवा... बृ.उ. ६।२।१४
अथोत्तरौ द्वौ द्वादशको वर्गों... गया
२ प्रणवो. १८ अथैनमब्रूम क पारिक्षिताअभवन्निति बृह. ३।३।१
__ व्याख्याता...
अथोपानेष्ट नसदत्यगादिति कि अथेनमभिमृशति अमदसिज्वलदसि.. बृह. ६।३।४
तदिति होचुः
छाग.२।१ अथैनमाचामति-तत्सवितुः...मधु
अथो प्रज्ञातयैव प्रतिपदा छंदांसि ____ वाता...भूस्स्वाहा (इतिमंत्रेण) बृह. ६३६
प्रतिपद्यते
सहवे. १५ अथैनमुद्यच्छति । आम स्याम हि ते... बृह. ६।३।५
. अथो बलीयान्बलीयांसमाशंसते... बृ.उ.१।४।१४ अथैनयोरेतदनं, य एषोऽन्तर्हदये बृ. उ. ४।२।३
र। अथोयइषुधिस्तवारेअस्मिन्निधेहितं नीलरु. २१८ अथैनं गाईपत्योऽनुशशास पृथि
वि.सं. १६१२१ ते.सं.४।५।१४ व्यग्निरनमादित्य इति यः
। अथोयेअस्यसत्त्वानस्तेभ्योऽहमकरं... नीलरु. २।३ अथैनं सदानन्दः संवोंजैगीषव्यश्च
वा. सं. १६८+ तै.सं.४।५।२३ नीललोहितं रुद्रमुवाच सदानं. १
अथो वागेवेदं सर्वमिति
३ ऐत. १२६५ अयनं शाण्डिल्योऽथर्वाणं पप्रच्छ
अथो विस्फुरन्तीव धावन्तीवोत्प्त. यदेकमक्षरं... शाण्डि.३।१।१ वन्तीवोपनिष्यतीव...
आर्षे. ५।४ अथैनामभिपद्यतेअमोऽहमस्मिसात्वं... बृह. ६।४।२० अथो ह्येवमेवैषामेकं वृणीष्वेति इतिहा. ८५ अथैनां मेधादीक्षितरूपिणी भावयेत् का.मे.दी. १
। अद उ एषबृहद्भुवनेष्वन्तरसावादित्यः ५ ऐत. १।१।३ अथैवाङ्गिरात्रिविधः पुरुषः
२ आत्मोप. ४
अदत्तानामुपादानं...शारीरं अथेष आर्चिको निगदो भवति संहितो. ३१६ त्रिविधं स्मृतम्
भवसं. ५।५ अथेष ज्ञानमयेन तपसा चीयमानो
अदस्तूलमयं पितते पुत्राः
१ऐत. १।८१ ऽकामयत...
शांडि. ३११३
अदिग्देशकालं, अन्तर्बहिश्च तत्सर्व... त्रि.म.ना.७७ अथैषा दुस्स्पृष्टा संहिता भवति
अदितिर्देवा गन्धर्वा मनुष्याः सर्वेभ्यः कामेभ्यः
संहितो. ११६ . पितरोऽसुरास्तेषां...मातामेदिनी महा. १०।१४ अथैषा नाड्यन्नबहुमित्येषाऽमौहुत
अदितिर्माता स पिता स पुत्रः ३ऐत.शा८ मादित्यं गमयति
मैत्रा. ६.३७
[ऋक्सं. १६।१६= मं. ११८९।१० अथैषा निर्भुजा संहिता भवति सर्वेभ्यः | अदितिवेद्या, सोमो दीक्षया चित्त्यु. ८१ __ कामेभ्यः
संहितो. ११७ । अदितिहीदसर्वयदिदंकिश्चपिताच.. ३ ऐत. १६६८ अयैषा परमा विद्या ययाऽऽत्मा... रुद्रह. ३० अदितिजिनिष्टदक्षयादुहितातव देव्यु. १० मथेषा यजनीयेऽहनि लभते संहितो. ५/१
[ऋक्सं . ८३।१। । म. १०७२।५ अथैषा शुद्धा संहिता भवति, सर्वेभ्यः
अदीशत कथमिवेति
छाग.६१ कामेभ्यः
संहितो. ११५ भदीर्घत्वाच कालस्य गत्वादेशान्.. वैतथ्यो. २ अथो अन्नेनैव जीवन्ति [तैत्ति.२।२।+ मैत्रा. ६।११ अदीर्घमजमव्ययं, अशब्दमस्पर्श यो. शि.३२१९ अयोअ विदितादधि
केनो. २४ । प्रदीर्घमलोहितमस्नेहमच्छायं बृह. ३३८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org