________________
अथातो उपनिषद्वाक्यमहाकोशः
अथैत. अमातोऽनुम्याहाराः, प्राणो वंश इति ३ऐत. १।४।१ | अथाभिप्रातरेव स्थालीपाकावृताज्यं अथातो ब्रह्मजिज्ञासा सीतो. ६ ___ वेष्टित्वा...जुहोति
बृ.उ. ६४।१९ अथातो ब्रह्मनिष्ठानां योगिनां कोऽयं
अथाभ्यसेत्सूर्यमेदं..स्याचतुष्टयकुंभका यो. शि. १५८८ मार्गः का स्थितिरिति दत्तात्रेयो
अथाभ्याख्यातेषु-ये तत्र ब्राह्मणाः तैत्रि.१११११४ दक्षिणामूर्वि पप्रच्छ
अनु. सा. १ अथामूर्त-प्राणश्च, यश्चायमन्तरात्मअथातो महोपनिषदमेव तदाहुः चतुर्वे. १ । माकाश एतदमृतम् ।
बृह. २०३५ भयातो रहस्योपनिषदं व्याख्यास्यामः शुकर. ११ | अथामूर्त-वायुश्चान्तरिक्षं चैतदमृतं बृ. उ. २।३।३ अथातो रेतसः सृष्टिः
१ऐत.१३।१ अथायमादेशः [नृ.पू. ४।२+ नृसिंहो. ११४ अथातो वाप्रसो यस्यां संसद्यमानो वा
अथाविष्टं भित्वाऽलात चक्रमिय... __ भाषमाणो वा न विरुरुचिषेत... ऐस. २।५।४ पर्यपश्यत्
मैत्रा. ६२४ अथातो व्रतमीमांसा
बृह. १।५२१ | अथाव्यातं तं वा इदमासीत
मंत्रा.६६ अथातोऽहारादेश एवाहमेवाधस्ता.
अथाश्वलायनो भगवन्तं परमेष्ठिनं... कैव. १११ दहमुपरिष्टादहं पश्चादहंपुरस्तादहं छां.उ.७।२५।१ अथास्मै सम्प्रयच्छति, वामेत्वयि... को.उ. २०१५ अथात्मनेऽमाघमागायत्
बृ.उ. ११३।१७ अथास्य दक्षिणं कर्णमभिनिधाय बृ.उ. ६।४।२५ अयादित्य उदयन्यत्प्रातची दिशं
अथास्य दक्षिणे कर्णे अपति
को. उ. २०११ प्रविशति
प्रभो. श६
अथास्य देवस्यात्मशक्तरात्मक्रीडस्य.. शाण्डि.३३१४ अथाचं शाम्भवं द्वितीय शाक्तंच कामराज.२
अथास्य नाम करोति वेदोऽसीति... बृह. ६।४।२६ अथामस्याये द्रष्टा भवति
छां. उ. ७९।१ अथास्य भजनं भवति
गोपालो.१११६ अथामस्याशी द्रष्टा भवति (मा.पा. छां.उ. ७९।१ अथास्य मातरमभिमन्त्रयते
बृ.उ.६।४।२८ अथाभिदैवतम्-जलिष्याम्येवाहं बृह. १।५।२२ अथास्य या सहजाऽस्त्यविद्या मूलअथाध्यात्मम्-पुरुषो हवा अयं सर्व... ३ ऐत. १२।२ प्रकृतिर्माया...तया...देवः... शाण्डि.२१।२ अयाध्यात्मम्-वाक्पूर्वरूपम् ३ ऐत. १२२२ अथास्या ऊरू विहापयति वृ.. ६४ा२१ अथानन्दामृतेनैतांश्चतुर्धा संपूज्य नृसिंहो. ३ अथास्यायमितरआत्माकृतकृत्यो..प्रेति २ ऐत. ४६४ (१)मथानु किमनुशिष्टोऽवोचथाः छां. उ.५।३।४
अथाह वै देवानां पत्नी भजते का.मे.१ अथान्तरात्मा नाम पृथिव्यप्तेजो...
अथेतरेषां पशूनामशनापिपासे दिभिः स्मृतिलिङ्ग उदात्तानुदाच
एवाभिज्ञानम्
१ऐत. श२।४ हस्त्र...दिभिः श्रोता घ्राता...
अर्थतोऽप्यद्वैतपुरुषस्य पूर्ण ब्रह्म... २ अद्वैतो. ३ विज्ञातात्मा पुरुषः, पुराण...कर्म
अथेत्यम्भूततन्मात्रवेष्टितंतनुतांजहत् महो. ५:१५२ विशेषणं करोत्येषोऽन्तरात्मा १ आत्मो . २
अथेत्यभ्यमन्थत्स मुखाप योने
ईस्ताभ्यां चाग्निमसृजत अथापश्यन्महादेवं श्रिया जुष्टं ग. पू. ११७
बृह. ११४६ अथापरं वेदितव्य-उत्तरो विकारो
अथेदानी ज्ञानोपसर्गाः
मैत्रा. ७८ ऽस्यात्मयज्ञस्य
मैत्रा. ६१०
अथेन्द्रमब्रुवन् , मघवनेतद्विजानीहि किमेतद्यक्षमिति
केनो. ३१११ अयापिधानमस्यमृतत्वायोपस्पृश्य प्रा. हो. १३१२
अथेममेव नाप्नोत्
बृ.उ.श५२१ अयापि यत्र छिद्र इवादित्यो दृश्यते ३ऐत.२।४।५
अथेममेवाकाशमभिनिष्पधन्ते बृ.उ. ६।२।१६ अथापियाझिकायझे युक्ताअनुदिशन्ति संहितो. ३३३
अर्थतन्मूलं वाचो यदनृतं
१ ऐत. ३१६५ अथाप्यपिधाय कर्णा उपशृणुयात् ३ऐस. २।४।६ अथैतदप्यशक्तोऽसि
भ.गी.१२।११ अथाप्यपिधायाक्षिणी उपेक्षेत ३ ऐत. २।४।६ अथैतयोः पथोर्न कतरेण च
छां.च.५१०१८ अथाप्यस्यारूपस्यनाणसीणिरूपाणि शाण्डि.३।१०२ अर्थतयोः पथोनेकतरेणचन(मा.पा.) छां.उ.५/१०१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org