________________
३१४
नगङ्ग
उपनिषद्वाक्यमहाकोशः
न चाहं
नगङ्गयासमंतीर्थनशुद्धिर्गोपिचन्दनात् गोपीचं.२० न च मलं विमलं न च वेदनम् । न गन्धं विजिज्ञासीत, मातारं विद्यात् को. त. ३६८ चिन्मयं हि सकलं विराजते नगरेषु तीर्थेषु पञ्चरात्रं वसन्तः . आश्रमो. ४ म्फुटतरं परमस्य तु योगिनः राहो. ३१५ म गुणा नागुणास्तत्र न श्री श्रीन ।
न च राज्यं सुखानि च
भ.गी.११३१ लोकता
अ. पू प्रा२१ [जातिरिति च--] न चर्मणो न रक्तस्य नगुरोरधिकः कश्चित्रिषुलोकेषुविद्यते यो.शि. ५।५६
न मांसस्य नचास्थिनः । न जाति. न गुरोरप्रियं कुर्यात्पीडितस्ताडितो
रात्मनो जातियवहारप्रकल्पिता निरालं. १२ ऽपि वा। नोच्चारवेष तद्वाक्यं.. शिवो. ७३७
शिवो. ७५२ न गुरोः कीर्तयेन्नाम...नाह्वयीत
न च वयं पश्यामो नैव वयं वक्तं तदाख्यया
शिवो. ७।२२
शनमो नमस्तेऽस्तु भगवन्प्रसीद नृसिंहो.९।१०
कौ. त. ३६१ न चकृषो मुखानीलं वेत्ति न च क्रियाभिर्न पोभिरुप्रैः भ.गी.१११४८
न च विद्या न चाविद्या न जगव न न चक्षुषा गृह्यते नापि वाचा
चापरम् । सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम
२ पास्मो. ४ [मुं. स. ११३८+ गुह्यका. ३७
न च शक्नोम्यवस्थातुं .
भ.गी. २३० न चक्षुषा पश्यति कश्चनैनम्
भ.गी. ११३१
न च श्रेयो नु पश्यामि [ कठो. ६९+श्वेता.४।२०+ [महाना. ११११+ त्रि.म.ना.६४. न च सत्संविन्मया एतो हि पुरस्ता
त्सुविभातमव्यवहार्यमेवाद्वयं नृसिंहो. ९८ न चक्षुषा पश्यति कश्चिदेनाम् गुह्यका. ६३ न चक्षुषा पश्यति कश्चिदेनं (मा.पा.) कठो. ६।९
न च सन्यसनादेव सिद्धिं समधिन च जीवन्मृतो वापि न पश्यति
गच्छति [भ. गी. ३।४ भवसं. ११५१ नमीलति
न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्रा न च तत्प्रेत्य नो इह
भ. गी.१७२८ नमस्कुर्यात्
अव्यक्तो. ९ न च तस्मान्मनुष्येषु
भ.मी.१८६१ न चाज्ञानमधीमीत शिवज्ञानं समन च निस्पन्दता लोके दृष्टेह
भ्यसेत् । शिवज्ञानं परं ब्रह्म.. शिवो. ७६१ शवतां विना भवसं. ११४४ न चातिस्वप्नशीलस्य
भ.गी. ६१६ न च पनरावर्ततेलां .उ.८१५.१५ वामदे. १७ न चानिलो मेऽस्ति न चाम्बरं च । न च प्रमादात् तपतो वाऽप्यलिङ्गात्
एवं विदित्वा परमात्मरूपं... (आत्मलब्धिः )
मुण्ड, ३।२।४ प्रयाति शुद्धं परमात्मरूपम् कैव. २३ न च भावविकाराणां सत्ता कच
न चाभावयतः शान्तिः
भ. गी.२०६६ न विद्यते महो. ४|१२ न चायुक्तस्य भावना
भ. गी.२।६६ न च भूतपदार्थोघसदनन्ततया स्थितम् महो. २।६६ न चाशुश्रुषचे वाच्यं
भ.गी.१८४६७ न च भूतादभूतस्य सम्भवोऽस्ति अ. शां. ३८ । न चाम्ति वेत्ता मम चित्तदाऽहम् कैव. २१ न च मत्स्थानि भूतानि
भ. गी. ९।५ न चास्मादुपावरोहेत् । जीवन्मुक्तश्व न च मध्यं हि तत्पदम् अ. पू. ४।२२ भवति
अव्यक्तो. ९ न च मां तानि कर्माणि निबध्नन्ति भ.गी. ९/९ न चास्य कश्चिजनिता न चाधिपः श्वेता. ६९ न च मां योऽभ्यसूयति भ.गी.१८४६७ न चास्य सर्वभूतेषु
भ. गी.३।१८ न च याति न चायाति नच नेह
न चाहं तेष्ववस्थितः
भ. गी. ९४ .. नचेह चित् । सैपा चिदमला
न चाहं नच नेतरः।.. अनाख्यमनकारा निर्विकल्पा निरास्पदा महो. ५।१०२ भिव्यक्तं सत्किश्चिदवशिष्यते। महो. २०६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org