________________
न चिर
उपनिषद्वाक्यमहाकोशः
न ततो
३१५
न चिरेणाधिगच्छति
भ.गी. ६/६ न जानाति स शीतोष्णं न दुःवं न न चेतनो न च जडो (बात्मा)
सुखं तथा
ना. वि. ५३ न चैवासन्न सन्मयः
म. पू. २।२० न जायते न म्रियते किश्चिदत्र न चेत्समानपुरुषवचने तृतीयप्रभृती
जगषये। न च भावविकागणां नामुदात्ततमः कश्चिद्भवति संहितो. ३१ सत्ता कचन विद्यते
महो. ४।१२० न चेदवेदीमहती विनष्टिः । ये सद्विदु.
न जायते न म्रियते वचित्किश्चित रमृतास्ते भवन्ति
बृ. उ.४।४।१४
कदाचन । परमार्थेन विप्रेन्द्र न विहावेदीन्महती विनष्टिः केनो. २१५ मिथ्या सर्व तु दृश्यते
महो. ५।१६५ न चेम देहमाश्रित्य वैरं कुर्वीत केनचित् ना. प.४२ न जायते न म्रियते न मुझते न न मां विधामश्रदधानाय ब्रूयात् भव्यक्तो. ९ भिद्यते...सर्वदहनोयमात्मेत्याचक्षते मुबालो.९।१४ नचेशिवा नेवच तस्य लिङ्गम् ।
न जायते न म्रियते न शुष्यने सकारणं करणाधिपाधिपः श्वेता. ६९ न बनते... (मात्मा) मात्मो. ६ न पैकान्तमनश्रतः
भ.गी.६।१६ । न आयते न म्रियते न शुष्यति न न पैतद्विमः कतरनो गरीयः भ. गी.२।६ लिपति...सोऽचिन्त्यो निर्वर्ण्यश्च न नमिति होचुरितिशतवैवमात्मसिद्धम् नृसिंहो.९।१० पुनात्यशुद्धान्यपूतानि (मात्मा) मात्मो. ३ न चैनं छेदयन्त्याप:
भ.गी. २२२३ न जायते म्रियते वा कदाचित् भ.गी. २।२० न चैव न भविष्यामः
भ.गी.२।१२ न जायते म्रियते वा विपश्चिन् कठो. २०१८ न चैवमतः परं किचित्
गणेशो ३२६ न जायते न म्रियते विपश्चिमायं न चैव सुकृतं विभुः
भ.गी. ५.१५
भूत्वा भविता वा न भूयः भवसं. २०३६ न वासन्न सन्मयः (मात्मा) प.पू. २।२० न जीवो प्राह्मणः ।
4. सू. ३ न चोदयो नास्तमयो न हर्षामर्षसंविदः अ. पू. ४।२२ न जीवो म्रियत इति स य एषो. न जगत्सर्वद्रष्टाऽस्मि नेत्रादिरहितो.
ऽणिमैतदात्म्यर सर्व छांदो.६।११।३ ऽस्म्यहम्
मैत्रे. ३३१४ न जुहुयादग्नौ (भस्मधारणमकृत्वा) न जन्म देहेन्द्रियबुद्धिरस्ति
कैव. २२ तर्पयेदेवानृषीन्पित्रादीन् भस्मजा. ११६ न जपो न पूजा न साधनं गुह्यषो. १ न ज्ञानं नाज्ञानं नोभयतःप्रज्ञ. न जरा न मृत्युन शोको न सुकृतं
मप्राधमव्यवहार्य
ना. प. ९।२० न दुकृतं सर्व पाप्मानोऽतो
(तस्मात्) न ज्ञानं ब्राह्मण: व. सू.६ निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः छान्दो.८१४१
नट इव क्षणवेषं चित्रभित्तिरिय न जहाति मृतं वापि सर्वव्यापी
मैत्रा. ४२ धनजयः (वायुः)
मिथ्यामनोरम (पुराकृतं)
यो. चू. २६ न जाप्रत्स्वानरूपोऽहं न सुषुप्तिस्वरूपवान् ते.बि. ३२४५ नटादिप्रेक्षणं घूतं प्रमदासुहृदं तथा। न जाप्रम स्वप्नो न सुषुप्तिन वै तुरीया गणेशो.१२ भक्ष्यं भोज्यमुदक्यां च षण्न न आतिरात्मनो जातिर्व्यवहार
पश्येत्कदाचन
ना. प. ३१६९ प्रकल्पिता
निरालं. १२ नतच्छब्दः, न किंशब्दः, नसर्वेशब्दाः स्वसंवे. ४ (तस्मात् ) न जातिर्बाह्मणः व.सु. ५ नततोऽन्यत्र निस्पन्दान विज्ञानं न जातु कामः कामानामुपभोगेन
विशन्ति ते
म. शां. ५१ शाम्यति । हविषा कृष्णवत्मेंव
न ततोऽन्यत्र निस्पन्दानालानं भूय एवाभिवर्तते ना. प.२३७ प्रविशन्ति ते
अ. शा. ४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org