________________
३१६
न तस्या
न तत्याज्यं न तत्याज्यं मोचकोऽ६मविमुक्ते निवसताम् । नाविमुक्तास्परमं स्थानम्
न तत्पश्यति चिद्रूपं ब्रह्मवरत्वेव पश्यति । धर्मधर्मित्ववार्ता च भेदे सति हि भिद्यते न तत्र चक्षुगेच्छति न वाग्गच्छति न तत्रचन्द्रार्कवपुः प्रकाशते [ रुद्रह. ४०+
न तत्र त्वं न जरया बिभेति
न तत्र देवा व्यदेवाः
त्रि. ता. ५/१
न तत्र देवऋषयः पितर ईशते [ब्रह्मो. ३+ त्रि. ता. ५/१
न तत्र देवा न देवलोका यज्ञा न
यज्ञा वा न माता न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा ... तेनैव मार्गेण जाप्राय धावति सम्राद् न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यों भवन्ति
न तत्र लोका ध्यलोकाः
न तत्र रथा न रथयोगा न पन्थानो भवन्ति
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः [ मुं.उ. २२/१०+ श्वेता. ६११४+ न तत्समश्चाभ्यधिकश्च दृश्यते
[ श्वेता. ६८+
न तत्समचाधिकश्च दृश्यः न तत्समा चाप्यधिका व दृश्यते न तथा कुर्याद्गायत्रीमेव सावित्री
भस्मजा. २राटं
न तदद्भाति किञ्चन नतदश्नाति कश्चन [ बृह. ३/८/८+ न तर्क पठेन्न शब्दमपि (प्रणवंविना ) न तदस्ति न यत्राहं न तदस्ति न सन्मयम् । किमन्यदभिवाच्छामि सर्व सचिन्मयं ततम् न तदस्ति पृथिव्यां वा
उपनिषद्वाक्यमहाकोशः:
मनुब्रूयात्
न तथा भक्तो योगाज्जन्ममृत्यू पुनः पुनः न तथा विद्याग्रदहरेव जुहोति तदहः मृत्युजयत
Jain Education International
पा. ब्र. ३० केनो. ११३
प्र. पू. ४/३०
कठो. १११२
सुबालो. ४|४
बृह. ४/३/१० त्रि. वा. ५/१
बृह. ४।३।१०
कठो. ५/१५ गुह्यका. ४५
भवसं. २|४४
ग. शो. ४।१
गुहाका. ६७
बृह. ५/१४/५ यो. शि. ११५५
बृह. ११५/२
सुबालो. ३२ ना. प. ५/६
महो. ६।११ भ.गी. १८१४०
1
न तु त
न तदस्ति विना यत्स्यात् न तद्भासयते सूर्यः
न तमनोति कश्चन
भ.गी. १० १३९ भ.गी. १५१६
मा. ९/२
न तस्मात्पूर्व न परं तदस्ति न भूर्त
नोत भव्यं यदासीत् [म. शिरः. ३।१४ + बटुको. २५ नतस्य कश्चित्पतिरस्तिलोके नचेशिता
नैव च तस्य लिङ्गम् [ श्रेवा. ६ ९ + भवसं. २।४३ न तस्य कार्य करणं च विद्यते न
तत्समश्चाभ्यधिकश्चदृश्यते [ श्वेता. ६।८
+ भवसं. २।४४ चाक्षुषो. ३
मध्यु. ३
न तस्य कुले अन्धो भवति
न तस्य कुलेऽन्धो भवति
न तस्य धर्मोsर्म न निषेधो विधिर्न ब
न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च । ( खेचर्या मुद्रि येन विवरं लबोर्ध्वतः ) न तस्यप्रतिमा अस्ति यस्यनाम महद्यशः [श्वेताश्व ४।१९ + न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति [ सुबालो. ३।३+ न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् न तस्यलिप्यते प्रज्ञापद्मपत्रभिवाम्बुभिः न तस्य विद्यते कार्य न लिङ्गं वा विपश्चितः । निर्ममो निर्भयः शान्तो निर्द्वन्द्वोऽवर्णभोजन: न तस्यानूके भागो बस्ति
ना. प. ४।३१
३ ऐव. २|४|१, २ महाना. १/१०
न तस्येशे कश्चन तस्य नाम महद्यशः न पश्यतिकश्चन तं नायतनबोधयेत् बृह. ४।३।१४ न तानीमानि क्षुद्राण्य सकृदावर्तीनि ... भवन्ति
For Private & Personal Use Only
पा. प्र. २८
चू. ५७
वा. सं. ३२ ३
बृह. ४/४/६ नृसिंहो. ५/२
श्वेताश्व.२।१२ महो. ५/१०३
छांदो. ५/१०१८ न तापत्रयरूपोऽहं नेषणात्रयवानहम् ते. विं. ३१४६ न तिष्ठन्मह सन्न बुदुदे:.. माषमभ प्रलंपिबेत् माचम. ३ न तीर्थसेवी नित्यं स्यानोपवास
परो यतिः । न चाध्ययनशीलः
ना. प. ३२७३
स्यान्न व्याख्यानपरी भवेत् न तु तद्वितीयमस्ति ततोऽन्य
द्विभक्तं यत्पश्येत् [बृह. ४।३।२३ +४|३|३०
www.jainelibrary.org