________________
न काञ्चन
उपनिषद्वाक्यमहाकोशः
नगर
३१३
न काश्चन परिहरेत्तद्वतम् छांदो. २०१२२ न कुयों कर्म चेदहम्
भ. गी. ३२४ नकार ईश्वरो भवति सारसा. २४ नकुलः सहदेवश्च
भ.गी. १११६ नकाररहितोऽस्म्यहम्
मैत्रे. ३१९ न कृष्णं नकृष्णं नकृष्णम (गणेशः) ग. शो. २१३ न कारणं प्रयच्छन्त्यथापर
न केवलं...नरके दुःखपतिः । पक्षीवाणां कविः...बभूव
२प्रणवो. १७ स्वर्गेऽपि पातमीतस्य क्षयिष्णो. नकारादियकारान्तं ( नमःशिवाय )
र्नास्ति निर्वतिः
भवसं. १७ ज्ञात्वा पञ्चाक्षरं जपेत् । सर्व
नक्तमधीयानो दिवसकृतं पश्चात्मकं विद्यात्पश्चब्रह्मात्म
पापं नाशयति
सङ्कर्पणो. ३ तत्त्वतः
पञ्चन. २५ नक्ताद्वरश्वोपवास उपवासादयानकारो विष्णुर्भवति
सारसा. ११४ चितः । अयाचितारं भक्ष न किमान वेष्टि तथा न किञ्चिववि
तस्माक्षेण वर्तयेत
१. सो.१६२ कांक्षति । मुझे याप्रकृतान्भोगान
न कचिनावकलना न भाषाभाषस जीवन्मुक्त मुख्यते
महो. २१६० । गोचरा | सर्व शान्तं निरालम्वं महो. न किचिदपि चिन्तयेत्
भ.गी. ६।१५ । नक्षत्रलोकेषु गार्गीति (चन्द्रलोका न किश्चिचिन्तयेद्योगी सदा
__ ओताश्च प्रोताश्च )
बृहः ३६।१ शून्यपरो भवेत् अमन.२०५३ नक्षत्राणामहं शशी
भ.गी.१२१ न किश्चिश्चिन्तनादव स्वयं सत्त्वं
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमप्रकाशते बनन. २१५३ , तद्राजन देवतासु प्रोतम
छांदो. २।२०११ न किश्चित्कीर्तयेद्गुरोः
शिवो. ७१४ नक्षत्राणि रूपम्
चित्त्यु. १३३३ न किश्चिदत्र पश्यामि न शृणोमि
नक्षत्राणि वयासि मरीचयः स न वेश्यहम् । स्वात्मनैव सदानन्द
प्रतिहारः सर्पा गन्धर्वाः रूपेणास्मि स्वलक्षणः
अध्यात्मो. ६७ पितरस्तनिधनमतत्साम . छांदो. २०११ न किचिदस्ति त्वद्वपतिरिक्तम् त्रि.म.ना. १।१ ।।
(तस्य) नक्षत्राणि विस्फुलिङ्गाः
[छां. उ. ५।४।१+ न किचिद्भावनाकारंयन्द्रह्मपरविदुः म. वा. र. १७
बृह. ६।२।११
नक्षत्राण्येव सा चन्द्रमाअमस्तत्साय छां. उ. श६४ न किश्चिद्यानिर्देश्य वस्तुसंतति
नक्षत्राण्येवर्क चन्द्रमाः साम किशन महो. २५
छां.उ.११६४
न भिपेदशुचिं वह्नौ न च । न किचिद्रोचते चेत्ते
पादौ प्रतापयेत्
शिवो. ७१६९ तन्मुक्तोऽसि भवस्थितौ प. पू. १२०५ न भीणा वासना याचित्तं न किश्चिन्मनसा ध्यायेत्सर्वचिन्ता
सावन शाम्यति । यावन्न विवर्जितः ।..जायतेतत्त्वसम्मुखः अमन. २०१८ सत्त्वविज्ञानं तावञ्चित्तशमः युत: म.पू. ४१७९ न कुद्वारेण वेश्मानि नगरं
न क्षुधा न तृषा निद्रा नैवालस्यं ग्राममाविशेत्।
शिवोप. ७१६०
प्रजायते । नच मृत्युभवेत्तस्य न कुर्यात्नाद्वैरमध्रुवे जीवितेसति शिवो. ७५९ यो मुद्रां वेत्ति खेचरीम् यो. शि. ५९४२ न कुर्यात् पार्वणादीनि
नखानां कुंतनेन च, सर्व ब्रह्मभूतस्य भिक्षवे पैङ्गलो. ४६ कार्णायसंशातं
पञ्चन. ३. न कुर्यात्र वदेत्किञ्चिन्न भ्यायेत्सा.
नगर नहिकर्तव्यं ग्रामो वा मिथुन साधु वा । यात्मागमोऽनया
तथा । एतमयं प्रकुर्वाण: वृत्त्या विचरेजडवन्मुनिः ना. प. ५/२४ स्वधर्मात्यवते यतिः
ना. प. २५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org