________________
निर्वाण
उपनिषवाक्यमहाको
निवृत्तिः
-
निर्वाणपदमाश्रित्ययोगी कैवल्यम ते त्रि. वा. १७३ निर्विकारं निरात्रयम् । ज्योतिषामपि निर्वाणवान्निर्मननः क्षीणचित्तः
तज्ज्योतिस्तमःपारे प्रतिष्ठितम् यो. शि. ३२१ प्रशान्तधीः।..जामसुषुप्तिस्थः
निर्विकारे निराकारे निर्षिशेष कुरु कर्माणि वै द्विज अ.पू.५।११४ भिदा कुतः
अध्यात्मो. २२ निर्विकल्पमनन्तं च... अप्रमेय
निर्विकारो निरामयः । स दानमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः त्रि. ता. ५।९
रोऽसि ..
ते. बिं. ५/७१ निर्विकल्पमनन्तं च हेतुदृष्टान्त
निर्विकारोऽहमव्ययः
ते. विं. ३।६
निर्विचारोऽस्मि सोऽस्म्यहम् मैत्रे. ३२१० वर्जितम् । ज्ञात्वा च.. शिवम् । न निरोधः.. इत्येषा परमार्थता ब. बि. ९
निर्विशेषब्रह्मर वं स्वमात्रमिति चिन्तये
योगकुं. शीर्प. निर्विकल्पस्वरूपात्मा सविकल्प
निर्विशेषं निर जनम् । लक्षणमलक्ष्य विवर्जितः
ते. बि. ४१७५ ___ तदप्रतय॑मनूपमम्
यो. शि. ३२१६ निर्विकल्पस्वरूपोऽस्मि
ते. बि. २६
निर्विशेषे परानन्दे कथं शन्दः निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं
प्रवते ।.. तद्ब्रह्मानन्दमद्वन्द्वं.. __ ब्रह्म नेह नानाऽस्ति किश्चन ___wध्यात्मो. ६२
विदित्वा स्वात्मरूपेण न निर्विकल्पं निरजन निराख्यात
बिभेति कुतश्वन
फटक. ३५ ___ मनादिनिधनमेकं परं ब्रह्म यो. चू. ७२ निरः शान्तो दान्तः सतोनिर्वदमानिर्विकल्पं परं तत्त्वं सदा भूत्वा
साद्य.. स-रि-ग-म-प-ध-नि-सपरं भवेत्
सौभाग्य. १६ संवैराग्यबोधकरैः स्वरविशेषः.. निर्विकल्पः प्रसन्नात्मा प्राणायाम
मोहयन्नागतं.. नारदमवलोक्य.. __समाचरेत्
म. वा. र. १ शौनकादिमहर्षयः...उपवेशयित्वा निर्विकल्पः समाधिः स्यान्निवात
स्वयं सऽप्युपविष्टाः
ना. प. २१ स्थितदीपवत्
सरस्व. ५३ निरः शान्तो दान्तः सन्यासी... निर्विकल्पा च चिन्मात्रा वृत्तिः प्रक्षेति
देहत्यागं करोति स मुक्तो भवति ना. प. १२१ कथ्यते। सा सर्वदा भवेद्यस्य
निरः सर्वभूतेषु
भ.गी. १२९५ स जीवन्मुक्त इष्यते (उच्यते) अध्यात्मो. ४४ निलयनं चानिलयनं च
तैत्ति. २२६ निर्विकल्पेन मनसा यश्चरेच्छक्तिदेहे
निवर्तते तदुभयं वशित्वं चोपजायते आयुर्वे. ११ ___ स कालीरूपो भवेत्।
श्रीचक्रो. २
निवर्तन्ते क्रियाः सत्तिस्मिन्प्रे निर्विकल्पो निराकाङ्कः सर्वव्यापी
परावरे
ध्या. बिं. १५ सोचिन्त्यो निवेग्यश्च पुनात्य
निवसिष्यसि भयेव
भ.गी. १२राट शुद्धानि.. एप परमात्मा नाम १ बात्मो. ३ निवातस्थितदीपवदचलसम्पूर्णभावानिर्विकल्पोऽस्मि नित्योऽमि निरा
__ भावविहीनकैवल्यज्योतिविति मं. प्रा. २१६ लम्बोऽस्मि निदयः
कुण्डिको. निवार्यमाणयत्नेनतद्धनावशक्यते अमन, २१७२ निर्विकल्पो ह्ययं दृष्टः प्रपञ्चो
निवासः शरण महत
ग. गी. ९:१८ पशमोऽद्वयः
वैतथ्य. ३६
निवृत्तस्याप्रवृत्तस्यनिथलाहितदास्थितिः अ. शां. ८० निर्विकारतया वृत्त्या ब्रह्माकारतया
निवृत्तिविषयाणां च प्रत्याहारो पुनः। वृत्तिविस्मरणं सम्यक
। न संशयः
योगो.२४,३१ समाधिरभिधीयते
ते. बिं. ११३७ निवृत्तिः परमा तृप्तिरानन्दोनिर्विकारस्तथा शिवः त्रि. वा. २।१३ अनुपमः स्मृतः
अध्यात्मो.२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org