________________
निर्गुणः
उपनिषद्वाक्यमहाकोशः
निर्वातस्थो
निर्गुणः साक्षीभूतः शुद्धः (मात्मा) २मात्मो. ६ सोऽचिन्त्यो निर्वर्ण्यश्च पुनानिर्गुणः..निष्क्रियो निरतयव पात्मा म. वा. र.१५ त्यशुद्धानि..एष परमात्मा नाम १ बारमो. ३ निर्गुणोऽस्मि शिवोऽस्म्यहम् मैत्रे. ३४ निर्ममोनिरहवार ना.प.६.२५+भ.गी.२१७१+१२॥१३ निर्गुणोऽस्मि समोऽस्म्यहम् मो. ३४ निर्ममो निरहङ्कारो निरपेक्षः
ना. प.३७६ निर्गुणोऽहं परात्परः
ते. बि. ४१ निर्ममोऽध्यात्मनिष्ठः..ज्ञानवैराग्ययुक्तो.. निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो..
भैक्षमाणो ब्रह्मभूयाय कल्पते प. हं. प. ६ अनिर्वाणोऽपि निर्वाणश्चित्रदीप
निर्मलगात्रम्, निरालम्बपीठम् निर्वाणो. ४ इव स्थितः भक्ष्युप. ४२ निर्मलनिर्वाणमूर्तिरेवाहम्
बा. प्र. ७ निर्जीवः काष्ठवत्तिष्ठत
अमन.२२५ । निर्मलसहजस्थितपुरुषे न दिवारात्रिनिर्णिज्य कसं चमसं वा पञ्चादग्नः..
भेदोऽप्यस्ति
अमन.२।१०९ संविशति चर्मणि वा स्थण्डिले वा छान्दो.५।२८ निर्मलं निर्मनस्कं च निराभासं निर्दग्धवासनाबीजः.. सदेहो वा विदे.
सदा त्यज
अमन.२।२६ हो वा न भूयो दुःखभाग्भवेन् अ. पू. ५।१८ । निर्मलायां निराशायां स्वसंवित्तौ निदोष हि समं ब्रह्मा भ.गी.५।१४ ___ स्थितोऽस्म्यहम्
१सं.सो.२।५१ निन्द्रः सदाऽचलगात्रः..नित्यशुद्धः
निर्मानमोहा जितसनपोषाः भ.गी.१११५५ . परमात्माऽहमेयेत्यखण्डानन्दः पणे।
निर्मानश्वानहावारो.. नैव क्रुध्यति न ब्रह्माहमिति कृतकृत्यो भर्वात म.वा.र.८ द्वष्टि नानृभाषते गिरा
ना.प.१।२९ निन्दो नित्यसत्त्वस्था
भ.गी.१४५ निमूलं कलनां त्यक्त्वा वासनां यः निर्द्वन्द्वो नित्यसस्वस्थः सर्वत्र
शमं गतःज्ञेियं त्यागमिमं विद्धि समदर्शनः ना.प.४.१३ मुक्तं तं ब्राह्मणोत्तमम्
महो. ६।४६ निन्द्रो निरहङ्कारो निराशीरपरिग्रहः ते. चिं. १।३ । निर्मूलप्रविनष्टमारुततया निर्जीवकाष्ठोनिर्द्वन्द्वो हि महाबाहो
भ.गी. ५।३ पमः..निर्वावस्थितदीपवत् निर्धनोऽपि सदा वष्टोऽप्यसहायो
सहजवान पार्श्वस्थितिदृश्यते
ममन.२/७५ महाबलः
२ आत्मो. १२ निर्मोक्षायेह भूतानां लिङ्गप्रामो निर्धताशेषपापौघो मत्सायुज्यं
निरर्थकः
ना. प. ४.३३ भजत्ययम्
मुक्तिको.१।२१ निर्यक्ष्ममचीचते कृत्यानितिं च सहवे. ५ निर्बीजं त्रैपदं तत्त्वं तदस्मीति
नियोगक्षेम यात्मवान्
भ. गी. २०४५ विचिन्तये
सुवा.शीर्षकं. १ निलेपकं निरापायं कूटस्थमचलं निर्बीमा वासना यत्र तत्तुये
ध्रुवम् । ज्योतिषामपि तज्ज्योतिसिद्धिदं स्मृतम्
अ.पू. ५।१६ स्तमःपारे प्रतिष्ठितम यो. शि. ३१२१ निर्भावनिरहङ्कारंनिर्मनस्कमनीहितम् १सं.सो.२१३७ निर्वचनमनौपम्यं निरुपाख्यं किं निर्भुजवका इति ह स्माह ह्रस्वो
तदवाच्यम्
मैत्रा. ६७ माण्डूकेयः
३ऐत. शा२ निवाणो देवता, निष्कुलप्रवृत्तिः निर्वाणो. १ निर्ममः शुक्लध्यानपरायगोऽध्यात्म
निर्वाणोपनिषद्वा..स्वमात्रं..चिन्तयेत् निर्वाणो. शीर्ष. निष्ठः.. ब्रह्माहमस्मीति ब्रह्मप्रणव
निर्वाणोरिम निरीहोस्मि निरंशोस्मि १ सं.सो.२१५६
निर्वातस्थितदीपवच सहजाखण्डमनुस्मरन्., सभ्यासेनेव देहत्यागं करोति स कृतकृत्य:..
ना. प. ३२८७
. स्वभावं परं...तेजोऽमनस्के ध्रुवम् अमन. २१७६ निर्ममेति विमुच्यते [पैङ्गलो.४.२०+ महो. ४।८२
निर्वातस्थो यथा दीपो..जगद्व्यापारनिर्ममो निरअनो निर्विकारः...
निर्मुक्तस्तथा योगी लयङ्गतः अमन. १।२६ ४४
यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org