________________
जिह्वया
उपनिषद्वाक्यमहाकोशः
जीवरिप
जियायद्रसह्यत्तितत्तदात्मेतिभावयेत् यो. त. ७१ जिह्वा रसं विजानाति हृदयं वेदयेजिह्वया वायुमाकृष्य पूर्ववत्कुम्भ
प्रियम् । मनसा साधु पश्यति इतिहा. ३ कादनु । शनैस्तु घाणरन्ध्राभ्यां
| जिहावग्रहः, सरसेनातिमहेण गृहीतः बृह. ३।२।४ रेचयेदनिलं सची
योगकुं. ११३० जिह्वां न चालयेचापि पाषाण जियावायुमाकृष्य यः पिवेत्सततं
इव निश्चलः । तमः प्रस्थाप्य नरः । श्रमदाहविनिर्मुक्तोयोगी
रजसः सत्त्वेन...
योगो. २२ नीरोगतामियात्
जा.द. ६२५ जिह्वेडा, दन्तोष्ठौ सूक्तवाक: प्रा. हो. ४३ जिह्वया वायुमाकृष्य जिह्वामूले
जिह्वावास्याएकमङ्गमुदुढे,तस्यानरसः निरोधयेत् । पिबेदमृतमव्यग्रं
परस्तात्प्रतिविहिता भूतमात्रा को. उ. ३१५ सकलं सुखमाप्नुयात्
जा.द. ६२६ जीर्णकौपीनवासाः स्यान्मुण्डी नमो. जिह्वया वायुमानीय जिह्वामूले
ऽथवा भवेत् । प्राज्ञो वेदान्तनिरोधयेत् । यःपिबेमुदतं विद्वा
विद्योगी निर्ममो निरहंकृतिः ना. प. ६।३० न्सकलं भद्रम श्रुते
शांडि.१४७ जीर्णवल्कलाजिन धृत्वाऽथ त्रिकालजिह्वया वायुं गृहीत्वा यथाशक्ति
स्नानमाचरन्..ब्रह्ममार्गे सम्यक्सकुंभयित्वा नासाभ्यां रेचयेत्।
म्पन्नः..भेक्षमाणोब्रह्मभूयायभवति .५. हं. प. ६ तेन गुल्मप्लीहज्वरपित्तक्षुधादीनि
जीर्यन्ते दानवादयः । परमेष्ठथपि नश्यन्ति
शाण्डि.१७।१४ निष्ठावान् हीयते हरिरप्यजः महो. ३५० जिह्वया हि रसान् विजानाति बृह.३।२।
४ जीयन्ते वै दिगीश्वराः,ब्रह्मा..सावा जिह्वाग्रदेशे ज्यणुकं च विद्धि मैत्रा. ७११
भूतजातयः, नाशमेवानुभवन्ति महो. ३५१ जिह्वामादर्शने त्रीणि दिनानि
जीर्यन्मर्त्यः कवस्यः प्रजानन् कठो. ११२८ स्थितिरात्मनः । ज्वालाया दर्शने
जीवएवदुगत्माऽसौकन्दः संसारमृत्युढिदिने भवति ध्रुवम् त्रि.वा. २।१२७ दुस्तरोः । अनेनाभिहतोजन्तु. जिह्वा च रसयितव्यं च नारायणः सुबालो. ६।१ रघोऽधः परिधावति
महो. ५।९३ जिह्वा चित्तंच खे चरति तेनोर्ध्व
जीव एव सदा ब्रह्म सच्चिदानन्दजिह्नः पुमानमृतो भवति शांडि.११७४३
मम्यहम्
ते. बि. ६।३८ जिह्वाऽध्यात्म, रसयितव्यमधिभूतं,
जीवतस्तत्प्रजायते (रेतः) बृह. ३।९।३२ वरुणस्तत्राधिदैवतम् सुबालो. ५।४ । जीवति चक्षुरपेतोऽन्धान्विपश्याम: कौ. उ. ३३३ जिह्वामर्कटिकाक्रान्तवदनद्वार
जीवति बाहुच्छिन्नोजीवत्यूरुच्छिन्न भीषणम् । दृष्टदन्तास्थिशकलं
___ इत्येवं हि पश्यामः
को. उ. ३३ नेटं देहगृह मम
महो.३।२९,३०। जीवति वागतो मूकान्विपश्यामः कौ. उ. ३।३ जिह्वामूलस्थितो देवि...अनलः ।
जीवति श्रोत्रापेतो वधिरान् तदने भास्करश्चन्द्रः...प्रतिष्ठित: प्रा. हो.२।४. विपश्यामः
को. उ. ३।३ जिह्वा मे मधुमत्तमा [तैत्ति.१।४।१+ ना. प. ४.५ जीवतो यस्य कैवल्यं विदेहोऽपि जिह्वामेवाप्येति यो जिह्वामेवास्तमेति सुबालो. ९२४ स केवलः । समाधिनिष्ठतामेत्य जिह्वाया ऊर्वान्तं सरस्वती भवति शाण्डि.११४६ निर्विकल्पो भवानघ
अध्यात्मो. १६ जिह्वाया रसास्वादन घाणस्य
जीवत्यमच्छिन्न इत्येवं हि यश्यामः को.उ. ३१३ गन्धग्रहणम्
ना. प. ६३ जीवपितृकश्चेपितरं त्यक्त्वाऽऽत्मजिहारसने नासिकाध्राणे उपस्थ आनं
पितामहप्रपितामहानिति सर्वत्र न्दने अपान उत्समें
गों. १ युग्मक्लुप्त्या ब्राह्मणानर्चयेत् ना. ५-३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org