________________
३०८
धनमा
उपनिषद्वाक्यमहाकोशः
धर्माव.
धनमानमदान्विताः
भ.गी.१६।१७ धर्ता हर्ता विश्वरूपत्वमेति त्रिपुरो. १५ धनवाज्ञानाज्ञानो भयातीतः
धर्म इति, धर्मेण सर्वमिदं परिगृहीतं ...सर्वेश्वरः सोऽहमिति ना. प. ९।२२ धर्मान्नातिदुष्करं तस्माद्धमें रमन्ते महाना.१६:१२ धनवृद्धा वयोवृद्धा विद्यावृद्धा
धर्मक्षेत्रे कुरुक्षेत्रे
भ.गी. ११ स्तथैव च । ते सर्वे ज्ञानवद्धस्य
धर्मज्ञानं राजसम्
शारीरको. ९ किंकराः शिष्यकिङ्कराः मैत्रे. २।२४ | धर्मधर्मित्ववार्ताचमेदेसतिहि विद्यते पा. प्र. ३० धनार्थी मोदकै?नेत्
ग. पू. २०१३
धर्ममागे चरित्रेण ज्ञानमागे च नामतः रा.पू. ११४ धनुरुद्यम्य पाण्डवः
भ. गो. १।२० धर्ममेधमिमं प्राहुःसमाधि योगवित्तमाः अध्यात्मो.३८ धनुग्रहीत्वोपनिषदं महास्त्रं शम्
धर्मशास्त्रं महर्षीणामन्तः करणसम्भृतम् सीतो. २० धुपासानिशितं सन्धयीत ।
धर्मसंस्थापनार्थाय
भ.गी. ४८ पायम्य तद्धावगतेन चेतसा
धर्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव लक्ष्यं तदेवाक्षरं सोम्य विद्धि
मण्ड . २।२।३
___स योऽयमात्मेदममृतभिद सर्वम् बृह. २।५।१ धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्य
धर्मस्यास्य परंतप
भ.गी. ९।३ मुच्यते । अप्रमत्तेन वेद्धव्यं शर
धर्म चर स्वाध्यायान्मा प्रमदः तैत्ति.श१२१ वत्तन्मयो भवेत्
रुद्रह. ३८
' धर्म चरति नाधर्म...परं पश्यति माऽपरं इतिहा. ८ धनुः शरीरमोमित्येतच्छरः शिखा
धर्म चाधर्म च सत्यं चानृतं च छान्दो.७७१ ऽस्य मन: मंत्रा. ६२४ । धमे तदेतत् क्षत्रस्य क्षत्रम्
बृह. १।४।१४ धनुः शाङ्गे स्वमाया च शरत्काल:
धर्म वा वदन्तं सत्यं वदतीति बृह.१।४।१४ सुभोजन: कृष्णो. २३ . धर्मः स्वधायां चरते ददाति।
इतिहा. ४४ धन्योऽहं धन्योऽहं कर्तव्यं मे न
धर्माधर्ममसन्मयम् । लाभालाभावस विद्यते किञ्चित
१ अवधूतो.२९ द्विद्धि जयाजयमसन्मयम्
ते. बि.३१५६ भन्योऽहं धन्योऽहं तृप्तेमें कोपमा
धर्माधर्मसंयमादतीतानागतज्ञानं शांडि.५२ भवेल्लोके
१अवधतो.३० धर्माधर्म दहत्यभास्करममर्याद धन्योऽहं धन्योऽई दुःखं सांसा
निरालोकमतः परं दहति सुबालो. १५/२ रिकं न वीक्षेऽद्य १अवधूतो. २८ धर्माधर्मों च तद्विदः
वैतभ्य. २५ धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः
धर्माधर्मों सुखं दुःखं तथा मरणपुनर्धन्यः
१ अवधूतो.३०
जन्मनी। धिया येन सुसंत्यक्तं धन्योऽहं धन्योऽहं नित्यं स्वात्मान
स जीवन्मुक्त उच्यते
महो. २२५६ मजसा वेद्मि १अवध. २७ धर्मान प्रमदितव्यम्
तेत्ति. १११११ धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र
धर्मान्नातिदुष्करम्
महाना.१६१२ सम्पन्नम्
१ अवधूतो.२९
धर्मान्ये कुर्वन्तितइहसंसारेविचरन्ति सामर. २७ धन्योऽहं धन्योऽहं ब्रह्मानन्दो
धर्मा य इति जायन्ते जायन्ते विभाति मे स्पष्टम् १अवध. २७ ते न सत्त्वतः .
ब. शां. ५८ धन्योऽह धन्योऽह स्वस्याज्ञानं
धर्मार्थकामकेयूगर्दव्यैर्दिव्यमयेरितः। पलायितं कापि
१अव. २८ कण्ठं तु निर्गणं प्रोक्तं माल्यते धराविवरमग्नानांकीटानां समतां गता: ...
माद्ययाजया । माला निगाते गोपालो. २१३२ धरो ध्रुवश्च सोमश्च कृपधैवानिलो
धर्मावहं पापनुदं भगशं ज्ञात्वाउनलः । प्रत्यूपश्र प्रभासश्च वसवो
. त्मस्थममृतं विश्वधाम
श्वेता. ६६ ऽष्टावितीरिताः
वृ. जा.४.१७ धर्मावहां पापनुदां भगेशी गुह्यका.६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org