________________
नात्मान
उपनिषद्वाक्यमहाकोशः
नाना तु
नात्मानमवसादयेत्
भ.गी. ६१६ नादान्ते परमात्मनि सम्प्रतिष्ठाप्य नात्मानं न परं चैव न सत्यं
ध्यायीतेशानम्
म. शिखो. ३ नापि चानृतम्
भागम. १२ नादाभिव्यक्तिरित्येतचिह्न तसिद्धिनात्मानं माया स्पृशति
नृ.पू. ५।२ सुचकम् । यावदेतानि सम्पश्येनात्मा मनुष्यो न च देवयक्षो.. भवसं. २।२६ सावदेवं समाचरेत्
जा. द. ५१२ नात्मेन्द्रियमनोबुद्धिगोचरं कर्म... मायुर्वे. ४ नादास सदा चित्तं विषयं नहि नास्पर्थ सुखदुःखाभ्यां शरीरमुप(धात)
काति
ना. बि. ४२ वापयेत् [ फठरु.७+ कुंडिको. ११ नावे चित्तं विलीयते
ना. बि.४१ [२सण्यासो. १३+ कठश्रु. २७
नादेन ब्रह्म विजिज्ञासस्व
गान्धों . १ नास्यश्रतस्तु योगोऽस्ति
भ. गी. ६.१६ | नादोऽन्तरङ्गासारङ्गबन्धनेवागुरायते ना. वि.४५ नात्युच्छ्रितं नातिनीचं घेलाजिन
नावो बिन्दुध चित्तं च त्रिभिरैक्यं । कुशोत्तरम् [ १यो.स.३५+ भ.गी. ६।११।। प्रसापयेत्
यो. शि.६७२ नात्र काचन भिदाऽस्ति
म. वा. र. ४ नापो महाप्रभुशैयो, भरवाशनामक: सारखा. २४ नात्र तिरोहितमिवास्ति
वृ... १२२८
नाणे यावन्मनस्तावनादान्तेऽपि नात्र मित्रामित्रादिविचारणा तारोप.५
मनोन्मनी
ना. चिं. ४८ नात्र प्रत्यंतसंवासो लभ्यते
नायो वै प्रम
गान्धों .१ येन केनचित्
। नादोऽहं, बिन्दुरहम्
भद्वैतो. १ भवसं.२० नाथ रुद्रो नेश्वरो न बिन्दुनों कलेति स्वसंवे. १ ।
नादो हि भूतानामानन्दः गायों. ६
नाद्वैतवादं कुर्वीत गुरणा सह.. नाद एवानुसन्धयो योग
यो.शि. ५/५९ सानाध्यमिच्छता
वराहो. २८
नाधमानोवृषमंचर्षणीनां [चित्त्यु.१५।३ तै.मा.३।१५।२
नाधार्मिकतृषाक्रान्ते न दंशमशकानादकोटिसहस्राणि...व्यं यान्ति
वृते.. देशे रोगप्रदे वसेत् शिवो. ७१८६ ब्रह्मप्रणवनादके
ना. बि. ५०
नाघो त्याज्यं नाथो त्याज्यं (भस्मापः) भस्मजा. १५ नादत्ते कस्यचित् पापं
भ.गी. ५।१५
नाध्यात्मिकं नाधिभूत नाधिदैवं नादविन्दुकलाध्यात्मस्वरूपं व...
___ न मायिकम्
ते. विं. ६९ निरतिशयाद्वैतपरमानन्दलक्षण
नाध्वनि प्रमीयते
सहवै. २३ मादिनारायणं ध्यायेत् त्रि.म.ना.७१२
नानधीतवेदायोपदिशेत्
मुद्गलो. ५।१ नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं
नानन्दं न निरानन्दं न चलं नाचलं विदुः [यो. शि. ११७८ +५/१५
स्थिरम् । न सन्नासन्न चैतेषां नावरूपापराशक्तिर्ललाटस्यतुमध्यमे यो. शि.६४८ मध्यं ज्ञानिमनो विदुः महो. १।९८ नादर्शमन्यत्रमना अभूवं नाऔषमिति बृह. ११५।३ नानन्दंनरतिनप्रजाति विजिज्ञासीतानादस्वरूपो भरतः
तारसा. ३१८ नन्दस्य रते:प्रजाते विज्ञातारं विद्यात् को. त. ३१८ नादः षष्ठाक्षरो भवति
रामो. ११२ नाल परिगहीतं ( भवति) बृह.६।१।१४ नादः षष्टकूटाक्षरो भवति श्रीवि.ता. १२२ नानपत्यः प्रमीयते लघ्वाहारो भवति सहवै. २३ नादः सन्धानम्
गणप. ७ नानया ज्ञातयाभूयो मोहपकेनिमज्जति महो. ५।२१ नादाधारा समाख्याता ज्वलन्ती
नानवाप्तमवाप्तव्यं
- भ.गी.२२२ नादरूपिणी
वराहो. ५।२९ ' नाना तु विद्या चाविद्या च, यदेव नादान्तज्योतिरूपका
ते. बि. ५/५ विद्यया करोति श्रद्धयोपनिषदा नादान्तज्योतिरेव सः
ते. बि. ५/६,७ तदेव वीर्यवत्तरं भवति छांदो.१११११०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org