________________
३३०
न हास
नाकाशस्य घटाकाशे विकारा
वयवो यथा नाकाशी कर्ण च चतुर्ऋचो भवति नाकृतेन कृतेनाथा न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवाम्भोधि: स तिष्ठति यथास्थितः नाकृतेनेह कश्चन नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिरस्त्वेव नाग - कूर्म-कर- देवदत्त धनञ्जयो
न ह्यसन्यस्तसङ्कल्पः नास्ति द्वैतसिद्धिः, आत्मैव सिद्धः न ह्यस्य प्राच्यादिदिशः कल्पन्ते न ह्येतस्मादितिनेत्यन्यत्परमस्त्यथ नामधेयम् नह्येतन्निरात्मकमपि नात्मा पुरतो हि सिद्ध:
न ह्येष कदाचन संविशति आ च पराच... पथिभिश्चरन्तं.. नाकर्मसु नियोक्तव्यं नानार्येण
सहावसेत् नाकस्य पृष्ठमभिसंबसानो बैष्णवों
लोक इह मादयन्ताम् नाकस्य पृष्ठमारुह्य गच्छेद्रासलोकतां नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति नाकस्य पृष्ठे महतो वसन्ति परं
धामपुरं चाविशन्ति [त्रि. महो. ७ + त्रिपुरो. ७
उपप्राणाः
नागदन्तादिसम्भूतं चतुरस्रं सुशोभनम् । हेमरत्नचितं वापि गुरोरासनमुत्तमम् नागमेवाप्येति यो नागमेवास्तमेति नागः कूर्मोऽथ (च) कृकरो देवदत्तो धनञ्जयः [ ब्र.वि. ६० नागादिवायवः पच्च स्वगस्ध्यादिषु
संस्थिताः [ त्रि. बा. २८२ + नागादिवायवः पञ्च त्वगस्थ्यादि
सम्भवाः
Jain Education International
उपनिषद्वाक्यमहाकोशः
भ. गी. ६२ नृसिंहो. ९/१ मैत्रा. ६११७
बृह. २/३१६
नृसिंहो. ९/६
महाना. ६।१९
महाना. ५/२०
प्राणस्य चाश्रयः
१ ऐव. ११६/२ नाडीभ्यां वायुमाकृष्य कुण्डल्याः
महो. ४/२२
अद्वैत ७ संहितो. ५/१
महो. ४/४१ भ. गी. ३।१०
मुण्ड. ११२१० नाडीशुद्धिं
छां. ७/२१११
पैङ्गलो. २/३
नात्मा दे
नागाननोऽहं नमतां सुसिद्ध: हेरम्बो. १२ नागर्न पृथ्वी न तेजो न वायुर्नव्यांम. ग. शो. ३१२ नानौ प्रमीयते सहवे. २३
नाङ्गेन त्रिमूर्च्छति, सर्वमायुरेनि नाचार्यहासीति न ब्राह्मणासीति नाज्येषु सर्वधर्मेषु शाश्वताशाश्वतामिधा ! नाडीनामाश्रयः पिण्डो नाडय:
शिवो. ७१६४ सुबालो. ९/१३
यो. चू. २३
छांदो. २/१९/२ छांदो. ७/१५/३ म. शां. ६०
वराहो. ५/५४
पार्श्वयोः क्षिपेत् । धारयेदुदरे पश्चात्.. यो. शि. ११९३ नाडीभ्यां वायुमारोप्य नाभौ 'तुन्दश्य पार्श्वयोः । घटिकेकां बधस्तु व्याधिभिः स विमुध्यते नाडीशुद्धिमवाप्नोति पृथचिहोप
जा. दु. ४/३०
शांडि. १६४१८
शांष्टि. १७१४९
लक्षितः । शरीरलघुता दीप्ति: जाद. ५/११ कृत्वाऽऽदौ प्राणायामं
समाचरेत्
नाडीपु सदा सारं नरभाव महामुने । समुत्सृज्यात्मना - Ssस्मानमहमित्यवधारय एवं ) नाडीस्थानं वायुस्थानं तत्कर्म च सम्यग्ज्ञात्वा नाडीसंशोधनं कुर्यात्
नाडय: प्राणस्य चाश्रयः
नातपरकस्यात्मज्ञानेऽधिगमः कर्मशुद्धिर्वा नातः परं वेदितव्यं हि किश्चित् नातिक्रामे मोहाद्यत्र दोषो न विद्यते नातिद्युम्नेच न ब्राह्मणं श्रूयात् नातिभ्रमणशीलः स्यात् नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्म
म. वा. र. १
For Private & Personal Use Only
जा. इ. ४/६१
शाण्डि. १/४/९ वराहो. ५/५४ मैत्रा. ४ | ३
श्वेता. १/१२
१ संसो. २/६३
३. ऐस. १ | ३ | ४ शिवो. ७१६९
वराहो. ३१२७
मात्रदृक् [ अ.पू. ४/३+ नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा । इति यो वेद वेदान्तेः सोऽतिवर्णाश्रमी भवेत् नात्मभावन नानेन न स्वेनापि कथञ्चन । न पृथङ्गापृथकिञ्चिदिति तत्त्वविदो विदुः नात्मा देहो नेन्द्रियाण्यन्तरङ्ग
वय ३५
नाहङ्कारः.. साक्षी नित्यः प्रत्यगात्मा भवसं. २।२७
ना. प. ६।१७
www.jainelibrary.org