________________
जाग्रत्स्व
जामत्स्वप्रसुपुप्तितुरीयमिति चतुर्विधा अवस्थाः जासुपुप्तिनुरीयावस्थाभेदैरेकैकमात्रा चातुर्विध्यमेत्य.. जाप्रत्स्वप्रसुपुप्तितुरीयाश्चेत्य
वस्थाश्चतस्रः
जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो घटीयंत्रदुद्विमोजतो मृत इव कुलालचकन्यायेन परिभ्रमति (थ) जाग्रत्स्वप्रसुपुप्तिमूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति
पेङ्गलो. ११५
पैङ्गलो. २०७
पैङ्गलो. २।९
त्वमुपुप्तिपु सर्वकालव्यवस्थितं ना.उ.ता. १९ जात्सुषुप्तिमूर्च्छावस्थानां... सर्वजीवभयप्रदा स्थूल देहविसजनी मरणावस्था भवति जाग्रत्स्वप्नसुषुप्तिप्येकशरीरस्य जाग्रकाले विश्वः स्वकाले तैजसः, सुषुप्तिकाले प्राज्ञः जाग्रत्स्वसुत्यादि मनोमय
मितीरितम् जाग्रत्स्वप्रसुपुत्यादिप्रपञ्चं यत्प्रकाशते,
कैव. १७
तद्ब्रह्मादमिति ज्ञात्वा सर्वबन्धः प्रमुच्यते जात्स्वसुत्यादिष्ववस्थास्वेक
रूपिणी । ब्रह्मानन्दमयी विद्या.. गन्धर्वो ५ जाग्रत्स्वप्ने व्यवहरन सुपुमौ क गतिमम । इति चिन्तापरो भूला.. जाग्रदवस्थायां जाग्रदादिचतस्रो
जामदादिविमोक्षान्तः
संसारो जीवकल्पितः । त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः
उपनिषद्वाक्यमहाकोशः
शारीरको १०
तुरीयो. २
यो. चू. ७२
Jain Education International
योगकुं. ३१२९
Sवस्था ( भवन्ति ) [ प. ६. प. ९ + ना. प. ६।६ जामवस्थायां विश्वस्य चातुर्विध्यं - विश्वविश्वो विश्वतैजसो विश्वप्राज्ञो विश्वतुरीय इति जामवृत्तावपि त्वन्तचेतसा कल्पितं
प. हं. प. ९
वसत् । बहिश्तो गृहीतं सयुक्तं वैतथ्यमेतयोः
ना. प. ५/११
ते. चिं. ५/१०३
वैतथ्य. १०
[ वराहो. २/५४ + महो. ४।७३
जातवे
जाग्रन्निन्दा (द्रा ? ) तः परिज्ञानेन ब्रह्मविद्भवति जान्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा जामनेत्रद्वयोर्मध्ये हंसएवप्रकाशते ।
सकारः खेचरी प्रोक्तरत्वं पदं चेति निश्चितम् जाप्रन्मात्राचतुष्टयमकारांशं स्त्रम
मात्राचतुष्टयमुकारांशं.. अयमेव ब्रह्मप्रणवः जाड्यभावविनिर्मुक्तममलं चिन्मया
त्मकम् । तस्यातिवाहिकं मुख्यं.. जात इत्यनेन परमात्मनो जृम्भणम् जात इत्यादिना परमात्मा शिव उच्यते
काममित्यादिना जातमात्रेण मुनिराद् यत्सत्यं तद्वाप्तवान् । तेनासौ स्वविवेकेन.. जातरूपधरश्वरेदात्मानमन्विच्छेत् जातरूपधरश्चेन्नकन्थावेशोनाध्ये
१९१
[ +ऋ.अ.१.७/७ [ वनदु. ११, ११४ + जातवेदसे सुनत्राम सोमंतदन्त्यमवाणी... महासौभाग्यमाचक्षते
मं. बा. २/६
मैत्रा. २।३०
त्रि. ता. २/३
जातएव न जायते, कोन्वेवंजनयेत्पुनः । बृह. ३।९।३४ जातमात्रेण कामी कामयते
त्रि. ता. २३
For Private & Personal Use Only
यो. चू. ८२
प. हं. प. १०
योगकुं. ११५७ त्रि. ता. २ ३
तव्यो न श्रोतव्यमन्यत्किचित्.. जातरूपधग निर्द्वन्द्वा निष्परिग्रहास्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नाः.. ( अथ ) जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्कुध्यानपरायणा आत्मनिष्ठाः...ते परमहंसा नाम जातरूपधरोभवति सः सन्यासी जातवेद एतद्विजानीहि किमेतद्यमिति केनो. ३१३ जातवेदसमण्डलंयोऽधीते सर्वव्याप्यते त्रि. वा. ११६ जातवेदसमव्यक्तंव्यक्ताव्यक्तं परं सदा
सदानं. ५
जातवेदसे सुनवाम सोममराती
महाना. ६।१३ =मं. १ ९९|१ त्रि.ता. ११२
त्रि. ता. २२
महो. २/१
ना. प. ३१८७
ना. प. ५/६
याज्ञव. ३
भिक्षुको ६ ना. प. ५/३
www.jainelibrary.org