________________
कूबरि
उपनिषद्वाक्यमहाकोशः
कृमयः
-
कूवरिणमेव सौम्या इति (पश्यवं) छाग. ५२ कृताअलिपमानः किरीटी - भ.गी. ११॥३५ कूर्पराने मुनिश्रेष्ठ.. दण्डवद्वयोनि
कृतात्मानो वीतरागाः प्रशान्ताः, संस्थितः । मयूरासनमेतत्स्यात.. जा.द. ३१० ते सर्वगं सर्वतः प्राप्य धीराः.. कूर्परे स्फुरणंयस्य.. त्रैमासिकीस्थितिः त्रि.बा. १३१ । सर्वमेवाविशन्ति
मुंड. २२५ कर्मनाडयां स्थैर्यम् (चित्तसंयमात् ) शांडि. ११७५२ कृतार्थतया कामरागादिदोषरहितः कूर्मरोम्णा गजेबद्धे जगदस्तु मदोत्कटे ते. बि. ६८२
(वर्तते स ब्राह्मणः) व. सू. ९ कर्मवत्पाणिपादाभ्यां शिरश्चा
कृतार्थोऽहमिति मत्वा स्वाश्रमात्मनि धारयेत्
२ योगत. १२ ___ चारपरो भवेत्
ना.प. ४५० कूर्मः स्वपाणिपादादि शिरश्चात्मनि
कृतिस्त्वेव विजिज्ञासितव्येति धारयेत् । एवं सर्वेषु द्वारेषु
कृति भगवो विजिज्ञास इति छान्दो.७।२१:६ वायुपूरितरेचितः
श्यो.त. १४०
| कृत्वाचनैत्यकंसर्वमधीयीताज्ञयागुरोः शिवो. ७२५ कूर्मोऽशादिनिमीलनः (वायुः) त्रि.बा. २१८६
कृत्वा दूरतरे नूनमिति शब्दार्थकूर्माऽङ्गानीव सर्वशः
भ.गी. २।५८
भावनम्.. तच्छ्रेष्ठासङ्ग उच्यते अक्ष्युप. २९ कूर्मोऽवानीव संहृत्य मनो हृदि
कृत्वाऽपि न निबध्यते । भ.गी. ४।२२ नियम्य च । ..प्रणवेन शनैः
कृत्वा सम्पुटितौ करौ दृढतरं बध्वाशनैः पूरयेत् ..
क्षुरिको. ३
ऽथ पद्मासनं.. उपैति बोधमतुलं कूश्माण्डानि तांस्तेष्वन्वविद.
शक्तिप्रभावान्नरः [ध्या.बि.६९+ यो. चू. ४० भद्धया तपसा च
सहवे. ११ कृकरः क्षुतयोः कर्ता (वायु:) त्रि.ना. २१८७
कृत्वैव निस्तिष्ठति
छांदो. ७।२१।१ (पपि)ककलासस्यतस्या एव
कृत्स्नजगतांमातृकाविद्याद्वित्रिवर्णदेवताया अपचित्यै..
बृह. २५।१४
' सहिता द्विवर्णमातात्रिवर्णसहिता पा. ब. २ कृण्वन्ति फलिभिः ( यदिदं) पार्षे १२ कृत्स्नविन विचालयेत्
भ.गी. ३।२९ कृतकृत्यश्च भारत भ.गी. १५/२० कृत्स्नं लोकमिमं रविः
भ.गी. १३१३० कृतविद्यः सत्यधर्मयुतो जितक्रोधो..
कृत्स्नो ह्येष मात्मा यदहतीतस्मासुशोभनमठं कृत्वा तत्र वेदान्त
द्वहतीमेवाभिसम्पादयेत् १ऐत. ३५।४ श्रवणं कुर्वन्योगं समारभेत् शांडि. १२५।१
कृदन्तमर्थवत्प्रातिपदिकमदर्शनं कृतस्त्रानो धौतवस्त्रं...गायत्र्या
प्रत्ययस्य नाम सम्पद्यते २ प्रणवो. १४ मूत्रमाहरेत्
बृ.जा. ३५
कृशरोगार्तवृद्धानां त्यक्तानां (गवां) कृतस्फारविचारस्य मनों भोगादयो___ऽरयः । मनागपि न भिन्दन्ति.. अ.पू. २।४३
..निर्जने वने ।.. नीत्वा यस्तृणकृतस्यानु फलैरभिभूयमानः
तोयानि..प्रयच्छति..मस्तेमुक्तिपरिभ्रमति (भूतात्मा) मैत्रा. ३२
मवाप्नुयात्
शिवो.७९६.९८ कृतकृत्यतया तृप्तः प्राप्तप्राप्ततया पुनः।।
कृपणतुमनोब्रह्मगोष्पदेऽपिनिमज्जति प.पू. ११४३ तुष्यन्नेवस्वमनसामन्येत..धन्योहं.. अवधू. २६ कृपणाः फलदेववः
भ.गी. २४९ कृतं दिने यहुरितं...सर्व दहति
कृपया परयाऽऽविष्टः
भ.गी. २२५ निश्शेषं तुलराशिमिवानलः
कृपया भगवान्विष्णुं विददार नखैः (राममंत्रः)
रामो. ५५ ___ खरः ।..स एको रुद्रो ध्येयः शरभो. ७ कृताकृतंकर्मभवति,शुभाशुभंचविदति ग . ३ कृपश्च समितिजयः
भ.गी. १८ कृताञ्जलिरभापत
भ.गी. ११।१४ | कृमयःकिनजायन्तेनुसुमेषुसुगन्धिषु.. भवसं. २०६५
नारस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org