________________
१५४
कुम्भेन
उपनिषद्वाक्यमहाकोशः
कूटस्थो
कुम्मेनकुम्भयेत्कुम्भं तदन्तस्थःपरं.. वराहो.५।६० कुलक्षये प्रणश्यन्ति
भ.गी. १४० कुम्भे विनश्यति चिरं समवस्थिते
कुलगोत्रकरी विद्याधनधान्ययशवा कुम्भाम्बरस्य न हि कोऽपि
___ स्करीम्..वन्दे तां जगदीश्वरीम् वनदु. १९ विशेषलेशः वराहो. २०६६ कुलनानां कुलस्य च
भ.गी. ११४२ कुरु कमैव तस्मात्त्वं
भ.गी. ४।१५ कुल-गोत्र-जाति-वर्णाश्रम-रूपाणि कुरुकुल्ला बलिदेवता माता भावनो.२ षड्भ्रमाः
मुद्गलो. ४२ कुरुक्षेत्र एवोपसमेत्य ये
कुलधर्भाः सनातनाः
भ.गी.१४४० बालिशास्तानुपाध्व छागले.३३१ कुलधर्माश्च शाश्वताः
भ. गी. १।४३ कुरुक्षेत्रं कुचस्थाने प्रयागंहृत्सरोरुहे जा.द. ४।४९ कुलाचाररताःसन्ति गुरवो बहवोमुने अमन. २।१६ कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
कुलाचारविहीनस्तुगुरुरेकोहिदुर्लभः समन. २०१६ भूतानां ब्रह्मसदनम्
जाबा.१ कुलालचक्रन्यायेनपरिभ्रमति(जीवः) पैङ्गलो. ११५ कुरु हर संहारं जगद्धरणाद्धरो भव ग.शो. ३।१३ कुले भवति धीमताम्
भ.गी. ६।४२ कुरुवृद्धः पितामहः भ.गी. १११२ कुशलान्न प्रमदितव्यम्
तैत्ति. ११११११ कुर्याच्छाद्धं महालयम, शून्याप्रेतपुरी
कुशला ब्रह्मवार्तायां वृत्तिहीनाः तत्र यावदृश्चिकदर्शनात् इतिहा. ९१ । सुरागिणः । तेऽप्यज्ञानतया कुर्यादनन्तरं भस्त्री कुण्डलीमाशु
नूनं पुनरायान्ति यान्ति च ते. बि. ११४६ __ बोधयेत् । भिद्यन्ते प्रन्थयो वंशे.. यो.शि.११११३ कुशले नानुषजते
भ.गी. १८।१० घुयादायतने शोभागुरुस्थानेषुसवेतः शिवो. ७७५ | कुहाचिदेष स्वपिता पिता नो.- बा. मं. ५ कुर्याद्विद्वांस्तथाऽसक्तः
भ.गी. ३२५ कुद्देव ते चित्रतम प्रतिष्ठा बा. मं.५ कुर्याभासामदृष्टिं च हस्तौ पादौ च
कुहेव मा वशमियो न यात (से) बा. मं. ५ संयतौ। मनः सर्वत्र संयम्य....
कहोश्च हस्तिजिह्वाया मध्ये ध्यायेत...हृत्कृत्वा परमेश्वरम ...... विश्वोदरी स्थिता
जा.द. ४।१५ कुर्वन्नपि न कणिश्चाभोक्ता
कुहोः क्षुदेवता प्रोक्ता गान्धारी फलभोग्यपि
मात्मो. १३ चन्द्रदेवता (नाड्याः ) जा.द. ४३८ कुर्वन्नपि न लिप्यते
भ.गी. १७ | कूटस्थचेतनोऽई निष्क्रियधामाहकुर्वन्नभ्यासमेतस्यां भूमिकायां
मप्रतोऽहम्
मा.प्र.६ विवासनः
भक्ष्युप.४० । कूटस्थो दोषवर्जितः, एकः सम्भिकुर्वन्नभ्यासमेतस्यां भूम्यां...सप्तमी
द्यते भ्रान्त्या मायया, न गाढसुप्ताख्या..पुरातनी
वराहो. ___स्वरूपतः (आत्मा)
जा.द. १०२ कुन्नाप्नोतिकिल्बिषं [भ.गी.४।२१ +१८।४७ कूटस्थोपहितभेदानां स्वरूपलामहेतुकर्ववेह कर्माणि
ईशा.२
भूत्वा सूत्रे भणिगणे सूत्रामिव कुर्वन् सिद्धिमवाप्स्यसि
भ.गी.१२।१० सर्वक्षेत्रेष्वनुस्यूतत्वेनयदाफाश्यते कुर्वाणाऽचीरमात्मनः
तैत्ति. १।४।१
मात्मा सदाऽन्तर्यामीत्युच्यते सर्वसारो. ५ कर्वाणो मद्यपाश्रयः भ.गी.१८।५६ कूटस्थमचलं ध्रुवम्
- भ.गी. १२।३ कुलकुमारि विद्महे मंत्रकोटिसुधी
त्रि.म.ना. ७७+ यो. शि. ३२१ महि । तन्नः कौलिः प्रचोदयात् त्रि. सा. ३१६ कूटस्थं सत्वरूपं किरीटंप्रवदन्तिमाम् गोपालो. २।३३ कुलकुमार्यविद्महे कोलदेवायधीमहि ।
कूटस्थोऽक्षर उच्यते
भ.गी.१५।१६ तः कौलः प्रचोदयात् वनदु. १४४ कूटस्थो विजितेन्द्रियः
भ.गी. ६८ कलक्षयकृतं दोष भ.गी. ११३८ । कूटस्थोऽहं गुरुः परः
ते.बि.६१६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org