________________
अलाते
अलाते स्पन्दमाने वै नाभासा
अन्यतो भुवः
लाभे न विषादी स्याल्लाभे.. नहर्षयेत्
er लिङ्गस्यामेर्यदौष्ण्यमाविष्टं च er लिङ्गोऽमूर्तोऽनन्तशक्तिः अलूक्षा धर्मकामाः स्युः व्यलेपकं सर्वगतं यदद्वयं तदेवाहं... विमुक्त ॐ eroपकोऽहमजरोनीरागः... इति मत्वा न शोधत
eraोगका हियो निरन्तः, व्यतस्तयदि.. मलोहितमप्रमेयमहस्त्रमदीर्घ (ब्रह्म) अलोहितमस्नेहमेच्छाय मतमो... अल्पकालभयाद्ब्रह्मन्प्राणायामपरो
भवेत्... प्राणान्निरोधयेत् अल्पकालं मयादृप्रं.. सस्वनः कथ्यते अल्पमूत्रपुरीषश्चस्त्रल्पनिद्रश्च.. (योगी) अल्पमृष्ट्राशनाभ्यां च चतुर्थाशावशे
षितम् । .. भोजनं मितभोजनम् अल्पाहारो यदि भवेदमिर्देहं हरेत् क्षणात्.. ऊर्ध्वपादः क्षणं स्यात् (?) व्यल्पाः कलहिनः पिशुनाउपवादिनः अवकाशविधूनदर्शन पिण्डीकरण
धारणा... जैवतन्मात्रविषयाः अवक्तव्यमनादातव्यमगन्तव्यम विसर्ज यितव्यमनानन्दयिव्यममन्तत्र्यं.. अव चोर्ध्वात्तात्, अवाधरात्तात् अवजानन्ति मां मूढाः व्यवदैवावटकृद्धातुकामः संविशति व्यवतत्यधनुस्त्वः सहस्राक्षशतेषुघे
[ तै.सं. ४।५।१।४ + वा.सं. १६।१३ अवतु मामवतु वक्तारम् [गणप. शांति: तै. उ. १।१३ + अवतु वक्तारम्. [ कौलो. गणप. शां. पवते हेळ उदुत्तमं
अव त्वं माम्, अव वक्तारम् भव दक्षिणात्तात्
अवदतो हि किं स्यादित्यब्रवीत्त ते
अव दातारम् । अव धातारम्
अव धातारम् । अवानूवानमव..
Jain Education International
उपनिषद्वाक्यमहाकोशः
प्र. शां. ४९
ना. प. ५/१८
मैत्रा. ६ ३१
मैत्रा. ७२
तैत्ति. ११११।४
मुक्तिको.२/७३
अ. पू. ५/९२
बृद्द. ११४/६ सुबालो. ३२
बृद. ३१टाट
यो. चू. ९२ महो. ५/१६ १यो.त. ५७
जा.द. १1१९
६यो.त. १२४ छां.उ. ७१६।१
त्रि. प्रा. ११४
नृसिंहो. ९ ९
गणप. ३
भ.गी. ९।११ मैत्रा. ६ २८ नीलरु. २/५ +
कौलोप. २ऐत. ६ । १
२ऐत. ६।१ सहवे. ५
गणप. १, ३
गणप. ३
बृ. ४/१/२
गणप. ३
गणप. ३
अवस्था
अवधूतस्त्व नियमः.. सर्ववर्णत्र जगर
[ना. प. ५/५
वृत्त्याहारपरः
अत्र पश्चात्तात् अव पुरस्तात्
अवबोधं विदुर्ज्ञानंतदिदं साप्तभूमिकं अवत्रो वैकरसोऽई मोक्षानन्दै कसिन्धुः
अवभृथं मरणात् अवयः प्रस्तावो गाव उद्गीथः अवरो वै तर्हि किल म इतिहोवाच प्रतर्दनः
(?) अवरोहन्तं दिवितः पृथिवीमकः अवर्णलेशः कण्ठयो यथोक्तशेषः
पूर्वो विवृत्तकरणस्थितश्च अव वक्तारम् । अव श्रोतारम् । अवशं प्रकृतेर्वशात् अवशिष्टमविद्याश्रयं (पाद) अवशिष्टं यतवागश्नाति अवशिष्टानां पञ्चपञ्चाशानां... अहमित्यभिमानः
अव श्रोतारम्
अवष्टभ्य घरां सम्यक्तलाभ्यां तु.. मयूरासनम् [त्रि.ना. २४७ अवस्तु सोपलम्भं च शुद्धंलौकिकमिष्यते
वरहितं नैरन्तर्य चैतन्यं यदातदा तुरीयं चैतन्यमित्युच्यते अवस्थात्रयमन्वेति न चित्तंयोगिनः सदा । जान्निद्रा विनिर्मुक्त:... अवस्थात्रयहीनात्मा अक्षरात्मा.. अवस्थात्रयाणामेकीकरणं ताम्बूलम् अवस्थात्रितयं चैव जाग्रत्स्वप्नसुषुप्रयः अवस्था त्रितयातीतं तुरीयं सत्यचि -
त्सुखम् .. सर्वेषां जनकं परं अवस्थात्रयेष्वेव बुद्धिपूर्वमघं चयत् । तन्मंत्रस्मरणेनैव निःशेषं.. अवस्थानामधिपतयश्चत्वारः पुरुषाः विश्वतैजसप्राज्ञात्मानश्चेति
५३
For Private & Personal Use Only
सं. सो. २/१३
गणप. ३
गणप. ३
महो. ५/२३
आ. प्र. ५
प्रा. हो. ४ ३
छान्दो. २/१८/१
कौ. उ. ३।१ नील. १
२ प्रणवो. १६
गणप. ३
भ.गी. ९१८ त्रि.म. ना. ४ ४ मैत्रा. ६+९
+ शां. १।३।१०
अ. शां. ८७
अवस्त्वनुपलम्भं च लोकोत्तरमिति
स्मृतम्, ज्ञानं ज्ञेयं च विज्ञेयं... अ. शां. ८८ अवस्थात्रयभावाभाव साक्षीस्वयम्भा
ग. शो. ४/५
गणप. ३
सर्वसारो. ३
ना.बि. ५४ ते.विं. ४।७८ भावनो. १० वराहो. ११६
पञ्चब्र. १३
रामो ५१२३
यो. चू. ७२
www.jainelibrary.org